ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā

                                     Theragāthāya soḷasakanipāto
     [383] |383.673| 1 Esa bhiyyo pasīdāmi        sutvā dhammaṃ mahārasaṃ
                         virāgo desito dhammo         anupādāya sabbaso.
     |383.674| Bahūni loke citrāni           asmiṃ paṭhavimaṇḍale 3-
@Footnote: 1 Ma. kāmakopappahīnā. Yu. kāmakopapahīnā .  2 Po. pappeyya .  3 Po. Yu.
@puthuvimaṇḍale.
                         Mathenti maññe saṅkappaṃ    subhaṃ rāgūpasaṃhitaṃ.
      |383.675| Rajamuhataṃ vātena                yathā meghopasāmaye
                         evaṃ sammanti saṅkappā      yadā paññāya passati.
      |383.676| Sabbe saṅkhārā aniccāti   yadā paññāya passati
                         atha nibbindati dukkhe         esa maggo visuddhiyā.
      |383.677| Sabbe saṅkhārā dukkhāti     yadā paññāya passati
                         atha nibbindati dukkhe         esa maggo visuddhiyā.
      |383.678| Sabbe dhammā anattāti     yadā paññāya passati
                         atha nibbindati dukkhe         esa maggo visuddhiyā.
      |383.679| Buddhānubuddho yo thero      koṇḍañño tibbanikkamo 1-
                         pahīnajātimaraṇo               brahmacariyassa kevalī.
      |383.680| Oghapāso daḷho khīlo       pabbato duppadāliyo
                         chetvā khīlañca pāsañca     selaṃ chetvāna 2- dubbhidaṃ
                         tiṇṇo pāraṅgato jhāyī     mutto so mārabandhanā.
      |383.681| Uddhato capalo bhikkhu          mitte āgamma pāpake
                         saṃsīdati mahoghasmiṃ              ummiyā paṭikujjito.
      |383.682| Anuddhato acapalo             nipako saṃvutindriyo
                         kalyāṇamitto medhāvī       dukkhassantakaro siyā.
      |383.683| Kālāpabbaṅgasaṅkāso      kīso dhamanisaṇṭhito 3-
@Footnote: 1 Po. Yu. tibbanikkhamo .   2 Po. Ma. bhetvāna .   3 Yu. dhamanisanthato.
                         Mattaññū annapānasmiṃ     adīnamanaso naro
      |383.684| phuṭṭho ḍaṃsehi makasehi         araññasmiṃ brahāvane
                         nāgo saṅgāmasīseva           sato tatrādhivāsaye.
      |383.685| Nābhinandāmi maraṇaṃ           nābhinandāmi jīvitaṃ
                         kālañca paṭikaṅkhāmi          nibbisaṃ bhatako yathā.
      |383.686| Nābhinandāmi maraṇaṃ           nābhinandāmi jīvitaṃ
                         kālañca paṭikaṅkhāmi          sampajāno patissato.
      |383.687| Pariciṇṇo mayā satthā      kataṃ buddhassa sāsanaṃ
                         ohito garuko bhāro           bhavanetti samūhatā.
      |383.688| Yassa catthāya pabbajito     agārasmā anagāriyaṃ
                         so me attho anuppatto    kiṃ me saddhivihārināti 1-.
                                        Aññākoṇḍañño thero.



             The Pali Tipitaka in Roman Character Volume 26 page 365-367. https://84000.org/tipitaka/read/roman_read.php?B=26&A=7431              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=26&A=7431              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=383&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=383              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=383              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=33&A=6346              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=6346              Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]