ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā

     [387] |387.747| 3 Cirarattaṃ vatātāpī          dhammaṃ anuvicintayaṃ
                         samaṃ cittassa nālatthaṃ         pucchaṃ samaṇabrāhmaṇe.
      |387.748| Ko so pāragato 2- loke    ko patto amatogadhaṃ
                         kassa dhammaṃ paṭicchāmi         paramatthavijānanaṃ.
      |387.749| Antovaṅkagato āsiṃ           macchova ghasamāmisaṃ
                         baddho mahindapāsena         vepacityāsuro yathā.
     |387.750| Añchāmi naṃ na muñcāmi       asmā sokapariddavā
                         ko me bandhaṃ muñcaṃ loke     sambodhiṃ vedayissati.
     |387.751| Samaṇaṃ brāhmaṇaṃ vā kaṃ        ādisantaṃ pabhaṅguṇaṃ
                         kassa dhammaṃ paṭicchāmi         jarāmaccupavāhanaṃ.
      |387.752| Vicikicchākaṅkhāgadhitaṃ 3-      sārambhabalasaññutaṃ
                         kodhappattamanatthaddhaṃ         abhijappapadāraṇaṃ.
      |387.753| Taṇhādhanusamuṭṭhānaṃ          dve ca pannarasāyutaṃ
@Footnote: 1 Yu. pārāpariyo .     2 Ma. Yu. pāraṅgato .   3 Ma. vicikicchākaṅkhāganthitaṃ.
@Yu. ...gathitaṃ.

--------------------------------------------------------------------------------------------- page375.

Passa orasikaṃ bālaṃ bhetvāna yadi tiṭṭhati. |387.754| Anudiṭṭhīnaṃ appahānaṃ saṅkappasaratejitaṃ tena viddho pavedhāmi pattaṃva māluteritaṃ. |387.755| Ajjhattaṃ me samuṭṭhāya khippaṃ pacceti 1- pāpakaṃ chaphassāyatanī kāyo yattha sarati sabbadā. |387.756| Taṃ na passāmi tekicchaṃ yo me taṃ sallamuddhare nānārajjena satthena nāññena vicikicchitaṃ. |387.757| Ko me asattho avaṇo sallamabbhantarāpassayaṃ ahiṃsaṃ sabbagattāni lallaṃ me uddharissati. |387.758| Dhammappati hi so seṭṭho visadosapavāhako gambhīre patitassa me thalaṃ pāṇiva dassaye. |387.759| Rahadehamasmi ogāḷho ahāriyarajamantike māyāussuyyasārambha thīnamiddhamapatthaṭe. |387.760| Uddhaccameghathanitaṃ saṃyojanavalāhakaṃ vāhā vahanti kuddiṭṭhiṃ saṅkappā rāganissitā. |387.761| Savanti sabbadhī sotā latā ubbhijja tiṭṭhati te sote ko nivāreyya taṃ lataṃ ko hi checchati. |387.762| Velaṃ karotha bhadante sotānaṃ sannivāraṇaṃ mā te manomayo soto rukkhaṃva sahasā luve. @Footnote: 1 Ma. Yu. paccati māmakaṃ.

--------------------------------------------------------------------------------------------- page376.

|387.763| Evaṃ me bhayajātassa apārā pāramesato tāṇo paññāvudho satthā isisaṅghanisevito. |387.764| Sopāṇaṃ sukataṃ suddhaṃ dhammasāramayaṃ daḷhaṃ pādāsi vuyhamānassa mā bhāyīti ca mabravī. |387.765| Satipaṭṭhānapāsādaṃ āruyha paccavekkhisaṃ yantaṃ pubbe amaññissaṃ sakkāyābhirataṃ pajaṃ. |387.766| Yadā ca maggamaddakkhiṃ nāvāya abhirūhanaṃ anadhiṭṭhāya attānaṃ titthamaddakkhimuttamaṃ. |387.767| Sallaṃ attasamuṭṭhānaṃ bhavanettipabhāvitaṃ etesaṃ appavattāya desesi maggamuttamaṃ. |387.768| Dīgharattānusayitaṃ cirarattapatiṭṭhitaṃ buddho me pānudī gandhaṃ visadosapavāhanoti. Telukāni 1- thero.


             The Pali Tipitaka in Roman Character Volume 26 page 374-376. https://84000.org/tipitaka/read/roman_read.php?B=26&A=7605&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=26&A=7605&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=387&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=387              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=387              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=33&A=7126              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=7126              Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]