บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
ThaiVersion McuVersion PaliThai PaliRoman |
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
[28] |28.265| 11 Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate obhāsentī disā sabbā osadhī viya tārakā |28.266| kena tetādiso vaṇṇo ... Pe ... Vaṇṇo ca te sabbadisā pabhāsatīti. |28.267| Sā devatā attamanā moggallānena pucchitā ... Pe ... yassa kammassidaṃ phalaṃ |28.268| ahaṃ manussesu manussabhūtā purimāya jātiyā manussaloke |28.269| addasaṃ virajaṃ buddhaṃ vippasannamanāvilaṃ tassa adāsihaṃ bhikkhaṃ pasannā sakehi pāṇihi |28.270| tena metādiso vaṇṇo ... Pe ... Vaṇṇo ca me sabbadisā pabhāsatīti. Dutiyabhikkhādāyikavimānaṃ ekādasamaṃ. Uddānaṃ dāsī ceva lakhumā ca atha ācāmadāyikā Caṇḍālī bhadditthikā ceva soṇadinnā uposathā niddā ceva sudinnā ca dve ca bhikkhāyadāyikā vaggo tena pavuccatīti. Itthivimāne dutiyo vaggo. Bhāṇavāraṃ paṭhamaṃ. ------------The Pali Tipitaka in Roman Character Volume 26 page 39-40. https://84000.org/tipitaka/read/roman_read.php?B=26&A=782 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=26&A=782 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=28&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=28 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=28 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=30&A=2870 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=2870 Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26
|
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]