ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā

page388.

[392] |392.866| 8 Gacchaṃ vadesi samaṇa ṭhitomhi mamañca brūsi ṭhitamaṭṭhitoti pucchāmi taṃ samaṇa etamatthaṃ kasmā ṭhito tvaṃ ahamaṭṭhitomhi. |392.867| Ṭhito ahaṃ aṅgulimāla sabbadā sabbesu bhūtesu nidhāya daṇḍaṃ tuvañca pāṇesu asaññatosi tasmā ṭhitohaṃ tuvamaṭṭhitosi. |392.868| Cirassaṃ vata me mahito mahesi mahāvanaṃ samaṇo paccupādi sohaṃ cajissāmi sahassapāpaṃ sutvāna gāthaṃ tava dhammayuttaṃ. |392.869| Icceva coro asimāvudhañca sobbhe papāte narake anvakāsi avandi coro sugatassa pāde tattheva pabbajjamayāci buddhaṃ. |392.870| Buddho ca kho kāruṇiko mahesi yo satthā lokassa sadevakassa tamehi bhikkhūti tadā avoca eseva tassa ahu bhikkhubhāvo.

--------------------------------------------------------------------------------------------- page389.

|392.871| Yo ca pubbe pamajjitvā 1- pacchā so nappamajjati somaṃ lokaṃ pabhāseti abbhā muttova candimā. |392.872| Yassa pāpaṃ kataṃ kammaṃ kusalena pithīyati somaṃ lokaṃ pabhāseti abbhā muttova candimā. |392.873| Yo have daharo bhikkhu yuñjatī buddhasāsane somaṃ lokaṃ pabhāseti abbhā muttova candimā. |392.874| Disā hi me dhammakathaṃ suṇantu disā hi me yuñjantu buddhasāsane ca 2- disā hi me te manusse bhajantu ye dhammamevādapayanti santo. |392.875| Disā hi me khantivādānaṃ avirodhappasaṃsinaṃ suṇantu dhammaṃ kālena tañca anuvidhīyantu. |392.876| Na hi jātu so mamaṃ hiṃse aññaṃ vā pana kañcinaṃ 3- pappuyya paramaṃ santiṃ rakkheyya tasathāvare. |392.877| Udakaṃ hi nayanti nettikā usukārā namayanti tejanaṃ dāruṃ namayanti tacchakā attānaṃ damayanti paṇḍitā. |392.878| Daṇḍeneke damayanti aṅkusehi kasāhi ca adaṇḍena asatthena ahaṃ dantomhi tādinā. @Footnote: 1 Yu. yo pubbe pamajjitvāna . 2 Ma. Yu. casaddo natthi . 3 po Ma. kiñcanaṃ.

--------------------------------------------------------------------------------------------- page390.

|392.879| Ahiṃsakoti me nāmaṃ hiṃsakassa pure sato ajjāhaṃ saccanāmomhi na naṃ hiṃsāmi kañcinaṃ. |392.880| Coro ahaṃ pure āsiṃ aṅgulimāloti vissuto vuyhamāno mahoghena buddhaṃ saraṇamāgamaṃ. |392.881| Lohitapāṇī pure āsiṃ aṅgulimāloti vissuto saraṇāgamanaṃ passa bhavanetti samūhatā. |392.882| Tādisaṃ kammaṃ katvāna bahuṃ duggatigāminaṃ phuṭṭho kammavipākena anaṇo bhuñjāmi bhojanaṃ. |392.883| Pamādamanuyuñjanti bālā dummedhino janā appamādañca medhāvī dhanaṃ seṭṭhaṃva rakkhati. |392.884| Mā pamādamanuyuñjetha mā kāmaratisanthavaṃ appamatto hi jhāyanto pappoti paramaṃ sukhaṃ. |392.885| Svāgataṃ nāpagataṃ netaṃ dummantitaṃ mama saṃvibhattesu dhammesu yaṃ seṭṭhaṃ tadupāgamaṃ. |392.886| Svāgataṃ nāpagataṃ netaṃ dummantitaṃ mama tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |392.887| Araññe rukkhamūle vā pabbatesu guhāsu vā tattha tattheva aṭṭhāsiṃ ubbiggamanaso tadā. |392.888| Sukhaṃ sayāmi ṭhāyāmi sukhaṃ kappemi jīvitaṃ ahatthapāso mārassa aho satthānukampito.

--------------------------------------------------------------------------------------------- page391.

|392.889| Brahmajacco pure āsiṃ udicco ubhato ahuṃ 1- sojja putto sugatassa dhammarājassa satthuno. |392.890| Vītataṇho anādāno guttadvāro susaṃvuto aghamūlaṃ vadhitvāna 2- patto me āsavakkhayo. |392.891| Pariciṇṇo mayā satthā kataṃ buddhassa sāsanaṃ ohito garuko bhāro bhavanetti samūhatāti. Aṅgulimālo thero.


             The Pali Tipitaka in Roman Character Volume 26 page 388-391. https://84000.org/tipitaka/read/roman_read.php?B=26&A=7877&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=26&A=7877&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=392&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=392              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=392              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=33&A=8256              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=8256              Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]