ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā

                                      Theragāthāya tiṃsanipāto
     [395] |395.949| 1 Pāsādike bahū disvā    bhāvitatte susaṃvute
                        isi paṇḍarasagotto        apucchi pussasavhayaṃ 4-.
@Footnote: 1 Po. Ma. Yu. pārāpariyo .  2 Ma. Yu. telakāni .  3 Ma. parikittitā.
@4 phussasavhayaṃ.

--------------------------------------------------------------------------------------------- page398.

|395.950| Kiṃchandā kimadhippāyā kimākappā bhavissare anāgatamhi kālamhi taṃ me akkhāhi pucchito. |395.951| Suṇohi vacanaṃ mayhaṃ isi paṇḍarasavhaya sakkaccaṃ upadhārehi ācikkhissāmyanāgataṃ. |395.952| Kodhanā upanāhī ca makkhī thambhī saṭhā bahū issukī nānāvādā ca bhavissanti anāgate. |395.953| Aññātamānino dhamme gambhīre tīragocarā lahukā agarū dhamme aññamaññamagāravā. |395.954| Bahū ādīnavā loke uppajjissantyanāgate sudesitaṃ imaṃ dhammaṃ kilisissanti dummatī. |395.955| Guṇahīnāpi saṅghamhi voharantā visāradā balavanto bhavissanti mukharā assutāvino. |395.956| Guṇavantopi saṅghamhi voharantā yathatthato dubbalā te bhavissanti hirimanā anatthikā. |395.957| Rajataṃ jātarūpañca khettaṃ vatthuṃ ajeḷakaṃ dāsīdāsañca dummedhā sādiyissantyanāgate. |395.958| Ujjhānasaññino bālā sīlesu asamāhitā unnaḷā vicarissanti kalahābhiratā magā |395.959| uddhatā ca bhavissanti nīlacīvarapārutā

--------------------------------------------------------------------------------------------- page399.

Kuhā thaddhā lapā siṅgī carissantyariyā viya. |395.960| Telasaṇhehi kesehi capalā añjanakkhikā rathiyāya gamissanti dantavaṇṇakapārutā 1-. |395.961| Ajegucchaṃ vimuttehi surattaṃ arahaddhajaṃ jigucchissanti kāsāvaṃ odātesu samucchitā. |395.962| Lābhakāmā bhavissanti kusītā hīnavīriyā. Kicchantā vanapatthāni gāmantesu vasissare. |395.963| Ye ye lābhaṃ labhissanti micchājīvaratā sadā te te va anusikkhantā gamissanti 2- asaññatā. |395.964| Ye ye alābhino lābhaṃ na te pujjā bhavissare supesalepi te dhīre sevissanti na te tadā. |395.965| Milakkhurajanaṃ rattaṃ garahantā sakaṃ dhajaṃ titthiyānaṃ dhajaṃ keci dhāressantyavadātakaṃ 3-. |395.966| Agāravo ca kāsāve tadā tesaṃ bhavissati paṭisaṅkhā ca kāsāve bhikkhūnaṃ na bhavissati. |395.967| Abhibhūtassa dukkhena sallaviddhassa ruppato paṭisaṅkhā mahāghorā nāgassāsi acintiyā. |395.968| Chaddanto hi tadā disvā surattaṃ arahaddhajaṃ tāvadeva bhaṇī gāthā gajo atthopasañhitā. @Footnote: 1 Po. Ma. dantavaṇṇikapārutā . 2 Yu. bhajissanti asaṃyatā . 3 Po. Ma. @dhārissantyavadātakaṃ.

--------------------------------------------------------------------------------------------- page400.

|395.969| Anikkasāvo kāsāvaṃ yo vatthaṃ paridahessati 1- apeto damasaccena na so kāsāvamarahati. |395.970| Yo ca vantakasāvassa sīlesu susamāhito upeto damasaccena sa ve kāsāvamarahati. |395.971| Vipannasīlo dummedho pākaṭo kāmakāriyo vibbhantacitto nissukko na so kāsāvamarahati. |395.972| Yo ca sīlena sampanno vītarāgo samāhito odātamanasaṅkappo sa ve kāsāvamarahati. |395.973| Uddhato unnaḷo bālo sīlaṃ yassa na vijjati odātakaṃ arahati kāsāvaṃ kiṃ karissati. |395.974| Bhikkhū ca bhikkhuniyo ca duṭṭhacittā anādarā tādīnaṃ mettacittānaṃ niggaṇhissantyanāgate. |395.975| Sikkhāpentāpi therehi bālā cīvaradhāraṇaṃ na suṇissanti dummedhā pākaṭā kāmakāriyā. |395.976| Te tathā sikkhitā bālā aññamaññaṃ agāravā nādiyissantupajjhāye khaluṅko viya sārathiṃ. |395.977| Evaṃ anāgataddhānaṃ paṭipatti bhavissati bhikkhūnaṃ bhikkhunīnañca patte kālamhi pacchime. |395.978| Purā āgacchate etaṃ anāgataṃ mahabbhayaṃ subbacā hotha sakhilā aññamaññaṃ sagāravā. @Footnote: 1 Po. Yu. paridahissati. Ma. paridhassati.

--------------------------------------------------------------------------------------------- page401.

|395.979| Mettacittā kāruṇikā hotha sīlesu saṃvutā āraddhaviriyā pahitattā niccaṃ daḷhaparakkamā. |395.980| Pamādaṃ bhayato disvā appamādañca khemato bhāvethaṭṭhaṅgikaṃ maggaṃ phusanti amataṃpadanti. Pussathero 1-.


             The Pali Tipitaka in Roman Character Volume 26 page 397-401. https://84000.org/tipitaka/read/roman_read.php?B=26&A=8077&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=26&A=8077&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=395&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=395              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=395              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=33&A=9091              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=9091              Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]