ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā

     [396] |396.981| 2 Yathācārī yathāsato satimā
                                   yathā saṅkappacariyāya appamatto
                                   ajjhattarato susamāhitatto
                                   eko santusito tamāhu bhikkhuṃ.
     |396.982| Allaṃ sukkhaṃ va 2- bhuñjanto   na bāḷhaṃ suhito siyā
                        ūnūdaro mitāhāro            sato bhikkhu paribbaje.
     |396.983| Cattāro pañca ālope     abhutvā udakaṃ pive
                        alaṃ phāsuvihārāya             pahitattassa bhikkhuno.
     |396.984| Kappiyatañca ādeti 3-    cīvaraṃ idamatthikaṃ
                        alaṃ phāsuvihārāya             pahitattassa bhikkhuno.
     |396.985| Pallaṅkena nisinnassa        jaṇṇuke nābhivassati
                        alaṃ phāsuvihārāya             pahitattassa bhikkhuno.
     |396.986| Yo sukhaṃ dukkhato addakkhi 4-   dukkhaṃ addakkhi sallato
@Footnote: 1 Yu. phussathero .  2 Yu. ca .  3 Po. -chādeti. Ma. kappiyaṃ tañce chādeti.
@4 Yu. adda.

--------------------------------------------------------------------------------------------- page402.

Ubhayantarena nāhosi kena lokasmi kiṃ siyā. |396.987| Mā me kadāci pāpiccho kusīto hīnavīriyo appassuto anādaro kena lokasmi kiṃ siyā. |396.988| Bahussuto ca medhāvī sīlesu susamāhito cetosamathamanuyutto api muddhani tiṭṭhatu. |396.989| Yo papañcamanuyutto papañcābhirato mano 1- virādhayī so nibbānaṃ yogakkhemaṃ anuttaraṃ. |396.990| Yo ca papañcaṃ hitvāna nippapañcapathe rato ārādhayī so nibbānaṃ yogakkhemaṃ anuttaraṃ. |396.991| Gāme vā yadi vāraññe ninne vā yadi vā thale yattha arahanto viharanti taṃ bhūmirāmaṇeyyakaṃ. |396.992| Ramaṇīyāni araññāni yattha na ramatī jano vītarāgā ramissanti na te kāmagavesino. |396.993| Nidhīnaṃva pavattāraṃ yaṃ passe vajjadassinaṃ niggayhavādiṃ medhāviṃ tādisaṃ paṇḍitaṃ bhaje. Tādisaṃ bhajamānassa seyyo hoti na pāpiyo. |396.994| Ovadeyyānusāseyya asabbhā ca nivāraye sataṃ hi so piyo hoti asataṃ hoti appiyo. |396.995| Aññassa bhagavā buddho dhammaṃ desesi cakkhumā @Footnote: 1 Yu. mago.

--------------------------------------------------------------------------------------------- page403.

Dhamme desiyamānamhi sotamodhesimatthiko. Taṃ me amoghaṃ savanaṃ vimuttomhi anāsavo |396.996| neva pubbenivāsāya napi dibbassa cakkhuno. Cetopariyāyaiddhiyā cutiyā upapattiyā sotadhātuvisuddhiyā paṇidhī me na vijjati. |396.997| Rukkhamūlaṃ va nissāya muṇḍo saṅghāṭipāruto paññāya uttamo thero upatissova jhāyati. |396.998| Avitakkaṃ samāpanno sammāsambuddhasāvako ariyena tuṇhībhāvena upeto hoti tāvade. |396.999| Yathāpi pabbato selo acalo supatiṭṭhito evaṃ mohakkhayā bhikkhu pabbatova na vedhati. |396.1000| Anaṅgaṇassa posassa niccaṃ sucigavesino vālaggamattaṃ pāpassa abbhamuttaṃva khāyati. |396.1001| Nābhinandāmi maraṇaṃ nābhinandāmi jīvitaṃ nikkhipissaṃ imaṃ kāyaṃ sampajāno patissato. |396.1002| Nābhinandāmi maraṇaṃ .pe. nibbisaṃ bhatako yathā. |396.1003| Ubhayenamidaṃ maraṇameva nāmaraṇaṃ pacchā vā pure vā paṭipajjatha mā vinassatha khaṇo vo mā upaccagā. |396.1004| Nagaraṃ yathā paccantaṃ guttaṃ santarabāhiraṃ evaṃ gopetha attānaṃ khaṇo vo mā upaccagā

--------------------------------------------------------------------------------------------- page404.

Khaṇātītā hi socanti nirayamhi samappitā. |396.1005| Upasanto uparato mantabhāṇī anuddhato dhunāti pāpake dhamme dumapattaṃva māluto. |396.1006| Upasanto uparato mantabhāṇī anuddhato abbahi 1- pāpake dhamme dumapattaṃva māluto. |396.1007| Upasanto anāyāso vippasannamanāvilo 2- kalyāṇasīlo medhāvī dukkhassantakaro siyā. |396.1008| Na vissase ekatiyesu evaṃ agārisu pabbajitesu cāpi sādhūpi hutvāna asādhu honti asādhu hutvā puna sādhu honti. |396.1009| Kāmacchando ca byāpādo thīnamiddhañca bhikkhuno uddhaccaṃ vicikicchā ca pañca te cittakelisā. |396.1010| Yassa sakkariyamānassa asakkārena cūbhayaṃ samādhi na vikampati appamādavihārino. |396.1011| Taṃ jhāyinaṃ sātatikaṃ sukhumadiṭṭhivipassakaṃ upādānakkhayārāmaṃ āhu sappuriso iti. |396.1012| Mahāsamuddo paṭhavī pabbato anilopi ca upamāya na yuñjanti 3- satthu varavimuttiyā. @Footnote: 1 Ma. appāsi . 2 Ma. vippasanno anāvilo . 3 Ma. Yu. yujjanti.

--------------------------------------------------------------------------------------------- page405.

|396.1013| Cakkānuvattako thero mahāñāṇī samāhito pathavāpaggi samāno na rajjati na dussati. |396.1014| Paññāpāramitaṃ patto mahābuddhi mahāmuni 1- ajaḷo jaḷasamāno sadā carati nibbuto. |396.1015| Pariciṇṇo mayā satthā .pe. bhavanetti samūhatā. |396.1016| Sampādethappamādena esā me anusāsanī handāhaṃ parinibbissaṃ vippamuttomhi sabbadhīti. Sārīputto thero.


             The Pali Tipitaka in Roman Character Volume 26 page 401-405. https://84000.org/tipitaka/read/roman_read.php?B=26&A=8148&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=26&A=8148&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=396&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=396              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=396              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=33&A=9393              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=9393              Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]