![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
![]()
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
[30] |30.280| 2 Obhāsayitvā paṭhaviṃ sadevakaṃ atirocasi candimasuriyā viya siriyā ca vaṇṇena yasena tejasā brahmāva devi tidase sahindake |30.281| pucchāmi taṃ uppalamāladhārini āveḷini kañcanasannibhattace alaṅkate uttamavatthadhārini kā tvaṃ subhe devate vandase mamaṃ |30.282| kiṃ tvaṃ pure kammaṃ akāsi attanā manussabhūtā purimāya jātiyā dānaṃ suciṇṇaṃ atha sīlasaññamaṃ Kenūpapannā sugatiṃ yasassinī devate pucchitācikkha kissa kammassidaṃ phalanti. |30.283| Idāni bhante imameva gāmaṃ piṇḍāya amhākaṃ gharaṃ upāgami tato te ucchussa adāsiṃ khaṇḍikaṃ pasannacittā atulāya pītiyā |30.284| sassū ca pacchā anuyuñjate mamaṃ kahannu ucchuṃ vadhuke avākari na chaḍḍitaṃ na ca khāditaṃ mayā santassa bhikkhussa sayaṃ adāsihaṃ |30.285| tuyhaṃ idaṃ issariyaṃ atho mamaṃ itissā sassu paribhāsate mamaṃ pīṭhaṃ gahetvā pahāraṃ adāsi me tato cutā kālakatamhi devatā |30.286| tadeva kammaṃ kusalaṃ kataṃ mayā sukhañca kammaṃ anubhomi attanā devehi saddhiṃ paricāriyāmahaṃ modāmahaṃ kāmaguṇehi pañcahi |30.287| tadeva kammaṃ kusalaṃ kataṃ mayā sukhañca kammaṃ anubhomi attanā Devindaguttā tidasehi rakkhitā samappitā kāmaguṇehi pañcahi |30.288| etādisaṃ puññaphalaṃ anappakaṃ mahāvipākā mama ucchudakkhiṇā devehi saddhiṃ paricāriyāmahaṃ modāmahaṃ kāmaguṇehi pañcahi |30.289| etādisaṃ puññaphalaṃ anappakaṃ mahājutikā mama ucchudakkhiṇā devindaguttā tidasehi rakkhitā sahassanettoriva nandane vane |30.290| tuvañca bhante anukampakaṃ viduṃ upecca vandiṃ kusalañca pucchiyā tato te ucchussa adāsiṃ khaṇḍikaṃ pasannacittā atulāya pītiyāti. Ucchuvimānaṃ dutiyaṃ.The Pali Tipitaka in Roman Character Volume 26 page 41-43. https://84000.org/tipitaka/read/roman_read.php?B=26&A=827 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=26&A=827 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=30&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=30 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=30 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=30&A=2972 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=2972 Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]