บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
Therīgāthāya sattakanipāto [459] |459.175| 1 Musalāni gahetvāna dhaññaṃ koṭṭenti māṇavā puttadārāni posentā dhanaṃ vindanti māṇavā. |459.176| Ghaṭetha buddhasāsane yaṃ katvā nānutappati khippaṃ pādāni dhovitvā ekamantaṃ nisīdatha. |459.177| Cittaṃ upaṭṭhapetvāna ekaggaṃ susamāhitaṃ paccavekkhatha saṅkhāre parato no ca attato. |459.178| Tassāhaṃ vacanaṃ sutvā paṭācārānusāsaniṃ pāde pakkhālayitvāna ekamante upāvisiṃ. @Footnote: 1 Yu. pasāremi. |459.179| Rattiyā purime yāme pubbajātimanussariṃ rattiyā majjhime yāme dibbacakkhuṃ visodhayiṃ. |459.180| Rattiyā pacchime yāme tamokkhandhaṃ padālayiṃ tevijjā atha vuṭṭhāmi 1- katā te anusāsanī. |459.181| Sakkaṃva devā tidasā saṅgāme aparājitaṃ purakkhitvā viharāmi 2- tevijjamhi anāsavā. Uttarā.The Pali Tipitaka in Roman Character Volume 26 page 465-466. https://84000.org/tipitaka/read/roman_read.php?B=26&A=9446 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=26&A=9446 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=459&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=459 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=459 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=34&A=4422 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=4422 Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26
|
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]