![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
![]()
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
[460] |460.182| 2 Satiṃ upaṭṭhapetvāna bhikkhunī bhāvitindriyā paṭivijjhiṃ padaṃ santaṃ saṅkhārūpasamaṃ sukhaṃ. |460.183| Kiṃ 3- nu uddissa muṇḍāsi samaṇī viya dissasi na ca rocesi pāsaṇḍe kimidaṃ carasi momuhā. |460.184| Ito bahiddhā pāsaṇḍā diṭṭhiyo upanissitā na te dhammaṃ vijānanti na te dhammassa kovidā. |460.185| Atthi sakyakule jāto buddho appaṭipuggalo so me dhammamadesesi diṭṭhīnaṃ samatikkamaṃ |460.186| dukkhaṃ dukkhasamuppādaṃ dukkhassa ca atikkamaṃ ariyaṭṭhaṅgikaṃ maggaṃ dukkhūpasamagāminaṃ. |460.187| Tassāhaṃ vacanaṃ sutvā vihariṃ sāsane ratā tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. @Footnote: 1 Ma. vuṭṭhāsi. 2 Ma. vihassāmi. Yu. vihissāmi. 3 Ma. kaṃ. |460.188| Sabbattha vihatā nandi tamokkhandho padālito evaṃ jānāhi pāpima nihato tvamasi antaka. Cālā.The Pali Tipitaka in Roman Character Volume 26 page 466-467. http://84000.org/tipitaka/read/roman_read.php?B=26&A=9463 Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9463 Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem.php?book=26&item=460&items=1 Compare with The MCU Version of Thai Tipitaka :- http://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=460 Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=26&i=460 The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=4468 The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=4468 Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com