ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā

                                  Therīgāthāya dvādasakanipāto
     [465] |465.224| 1 Ubho mātā ca dhītā ca        mayaṃ āsuṃ sapattiyo
                       tassā me ahu saṃvego         abbhūto 3- lomahaṃsano.
    |465.225| Dhiratthu kāmā asucī            duggandhā bahukaṇṭakā
                       yattha mātā ca dhītā ca        sabhariyā mayaṃ ahuṃ.
    |465.226| Kāmesvādīnavaṃ disvā       nekkhammaṃ daṭṭhu khemato
                       sā pabbajiṃ rājagahe          agārasmā anagāriyaṃ.
    |465.227| Pubbenivāsaṃ jānāmi        dibbacakkhuṃ visodhitaṃ
                       cetopariyañāṇañca 4-      sotadhātu visodhitā.
    |465.228| Iddhipi me sacchikatā         patto me āsavakkhayo
                    cha me 5- abhiññā sacchikatā    kataṃ buddhassa sāsanaṃ.
@Footnote: 1 Yu. apekkhihaṃ. 2 Ma. kataṃ hi. 3 Ma. Yu. abbhuto. 4 Ma. ceto pariccañāṇañca.
@5 Ma. chaḷabhiññā.
    |465.229| Iddhiyā abhinimmitvā       caturassaṃ rathaṃ ahaṃ
                      buddhassa pāde vanditvā    lokanāthassa sirīmato 1-.
                       |465.230| Supupphitaggaṃ upagamma pādapaṃ
                                          ekā tuvaṃ tiṭṭhasi rukkhamūle
                                           na cāpi te dutiyo atthi koci
                                           na tvaṃ bāle bhāyasi dhuttakānaṃ.
                       |465.231| Sataṃ sahassānaṃpi 2- dhuttakānaṃ
                                           samāgatā edisakā bhaveyyuṃ.
                                           Lomaṃ na iñje napi sampavedhe
                                           kiṃ me tuvaṃ māra karissaseko.
    |465.232| Esā antaradhāyāmi         kucchiṃ vā pavisāmi te
                        bhamukantarepi tiṭṭhāmi       tiṭṭhantiṃ maṃ na dakkhasi.
    |465.233| Cittamhi vasībhūtāhaṃ           iddhipādā subhāvitā
                     cha mebhiññā 3- sacchikatā   kataṃ buddhassa sāsanaṃ.
    |465.234| Sattisūlūpamā kāmā         khandhāsaṃ adhikuṭṭanā
                       yaṃ tvaṃ kāmaratiṃ brūsi          arati dāni sā mama.
    |465.235| Sabbattha vihatā nandi       tamokkhandho padālito
                       evaṃ jānāhi pāpima          nihato tvamasi antakāti.
                                            Uppalavaṇṇā.
                                  Dvādasakanipāto samatto.
                                       -----------------
@Footnote: 1 Ma. tādino. 2 Ma. sahassāni .  3 Ma. chaḷabhiññā.



             The Pali Tipitaka in Roman Character Volume 26 page 471-472. https://84000.org/tipitaka/read/roman_read.php?B=26&A=9570              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=26&A=9570              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=465&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=465              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=465              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=34&A=4990              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=4990              Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]