ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā

     [470] |470.312| 4 Petāni bhoti puttāni     khādamānā tuvaṃ pure
                      tuvaṃ divā ca ratto ca           atīva paritappasi.
   |470.313| Sājja sabbāni khāditvā   satta puttāni brāhmaṇi
                      vāsiṭṭhi 2- kena vaṇṇena   na bāḷhaṃ paritappasi
   |470.314| bahūni me 3- puttasatāni    ñātisaṅghasatāni ca
                      khāditāni atītaṃse              mama tuyhañca brāhmaṇa.
   |470.315| Sāhaṃ nissaraṇaṃ ñatvā        jātiyā maraṇassa ca
@Footnote: 1 Ma. bhāsasi tvañca me .  2 Yu. vāseṭṭhi .  3 Ma. mesaddo natthi.
                      Na socāmi na rodāmi          na cāhaṃ paritappāmi 1-.
   |470.316| Abbhūtaṃ vata vāsiṭṭhi 2-      vācaṃ bhāsasi edisiṃ
                      kassa tvaṃ dhammamaññāya     giraṃ bhāsasi edisiṃ.
   |470.317| Esa brāhmaṇa sambuddho   nagaraṃ mithilaṃ pati
                      sabbadukkhappahānāya        dhammaṃ desesi pāṇinaṃ.
   |470.318| Tassāhaṃ brāhmaṇa arahato dhammaṃ sutvā nirūpadhiṃ
                      tattha viññātasaddhammā    puttasokaṃ byapānudiṃ.
   |470.319| So ahaṃpi gamissāmi           nagaraṃ  mithilaṃ pati
                      appeva maṃ so bhagavā          sabbadukkhā pamocaye.
   |470.320| Addasa brāhmaṇo buddhaṃ   vippamuttaṃ nirūpadhiṃ
                      tassa dhammamadesesi           muni dukkhassa pāragū
   |470.321| dukkhaṃ dukkhasamuppādaṃ        dukkhassa ca atikkamaṃ
                      ariyaṭṭhaṅgikaṃ maggaṃ            dukkhūpasamagāminaṃ.
   |470.322| Tattha viññātasaddhammo    pabbajjaṃ samarocayi
                      sujāto tīhi rattīhi            tisso vijjā aphassayi.
   |470.323| Ehi sārathi gacchāhi          rathaṃ nīyādayāhimaṃ
                      ārogyaṃ brāhmaṇiṃ vajja    pabbajito 3- dāni brāhmaṇo
                      sujāto tīhi rattīhi            tisso vijjā aphassayi.
   |470.324| (tato ca rathamādāya           sahassañcāpi sārathi
@Footnote: 1 Po. Ma. na cāpi paritappayiṃ .  2 Yu. vāseṭṭhi .  3 Ma. pabbaji dāni brāhmaṇo.
                   Ārogyaṃ brāhmaṇiṃ avoca   pabbajito dāni brāhmaṇo
                    sujāto tīhi rattīhi            tisso vijjā aphassayi .) 1-
   |470.325| etañcāhaṃ assarathaṃ          sahassañcāpi sārathi
                      tevijjaṃ brāhmaṇaṃ sutvā   puṇṇapattaṃ dadāmi te.
   |470.326| Tumheva hotu assaratho      sahassañcāpi brāhmaṇi
                      ahaṃpi pabbajissāmi          varapaññassa santike.
    |470.327| Hatthigavassaṃ maṇikuṇḍalañca
                      phītañcimaṃ gehavigataṃ pahāya
                      pitā pabbajito tuyhaṃ         bhuñja bhogāni sundari
                      tuvaṃ dāyādikā kule.
  |470.328| Hatthigavassaṃ maṇikuṇḍalañca
                     rammañcimaṃ gehavigataṃ pahāya
                     pitā pabbajito mayhaṃ         puttasokena addhito 2-
                     ahaṃpi pabbajissāmi           bhātusokena addhitā 3-
   |470.329| so te ijjhatu saṅkappo    yaṃ tvaṃ patthesi sundari
                     uttiṭṭhapiṇḍo uñcho ca   paṃsukūlañca cīvaraṃ
                      etāni abhisambhontī        paraloke anāsavā.
   |470.330| Sikkhamānāya me ayye      dibbacakkhuṃ visodhitaṃ
                      pubbenivāsaṃ jānāmi        yattha me vusitaṃ pure.
@Footnote: 1 Yu. ime pāṭhā na dissanti .  2 Yu. addito .  3 Yu. additā.
   |470.331| Tuvaṃ nissāya kalyāṇi 1-   therī saṅghassa sobhaṇe
                      tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
   |470.332| Anujānāhi me ayye        icche sāvatthiṃ gantave
                      sīhanādaṃ nadissāmi           buddhaseṭṭhassa santike.
   |470.333| Passa sundari satthāraṃ         hemavaṇṇaṃ  harittacaṃ
                      adantānaṃ dametāraṃ          sambuddhamakutobhayaṃ.
   |470.334| Passa sundarimāyantiṃ        vippamuttaṃ nirūpadhiṃ
                       vītarāgaṃ visaṃyuttaṃ              katakiccamanāsavaṃ.
   |470.335| Bārāṇasīto nikkhamma       tava santikamāgatā
                      sāvikā te mahāvīra           pāde vandati sundarī.
   |470.336| Tuvaṃ buddho tuvaṃ satthā        tuyhaṃ dhītamhi brāhmaṇa
                      orasā mukhato jātā         katakiccā anāsavā.
   |470.337| Tassā te svāgataṃ bhadde   tato te adurāgataṃ
                      evaṃ hi dantā āyanti      satthu pādāni vandikā
                      vītarāgā visaṃyuttā           katakiccā anāsavā.
                                               Sundarī.



             The Pali Tipitaka in Roman Character Volume 26 page 483-486. https://84000.org/tipitaka/read/roman_read.php?B=26&A=9821              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=26&A=9821              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=470&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=470              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=470              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=34&A=6197              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=6197              Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]