ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā

     [470] |470.312| 4 Petāni bhoti puttāni     khādamānā tuvaṃ pure
                      tuvaṃ divā ca ratto ca           atīva paritappasi.
   |470.313| Sājja sabbāni khāditvā   satta puttāni brāhmaṇi
                      vāsiṭṭhi 2- kena vaṇṇena   na bāḷhaṃ paritappasi
   |470.314| bahūni me 3- puttasatāni    ñātisaṅghasatāni ca
                      khāditāni atītaṃse              mama tuyhañca brāhmaṇa.
   |470.315| Sāhaṃ nissaraṇaṃ ñatvā        jātiyā maraṇassa ca
@Footnote: 1 Ma. bhāsasi tvañca me .  2 Yu. vāseṭṭhi .  3 Ma. mesaddo natthi.

--------------------------------------------------------------------------------------------- page484.

Na socāmi na rodāmi na cāhaṃ paritappāmi 1-. |470.316| Abbhūtaṃ vata vāsiṭṭhi 2- vācaṃ bhāsasi edisiṃ kassa tvaṃ dhammamaññāya giraṃ bhāsasi edisiṃ. |470.317| Esa brāhmaṇa sambuddho nagaraṃ mithilaṃ pati sabbadukkhappahānāya dhammaṃ desesi pāṇinaṃ. |470.318| Tassāhaṃ brāhmaṇa arahato dhammaṃ sutvā nirūpadhiṃ tattha viññātasaddhammā puttasokaṃ byapānudiṃ. |470.319| So ahaṃpi gamissāmi nagaraṃ mithilaṃ pati appeva maṃ so bhagavā sabbadukkhā pamocaye. |470.320| Addasa brāhmaṇo buddhaṃ vippamuttaṃ nirūpadhiṃ tassa dhammamadesesi muni dukkhassa pāragū |470.321| dukkhaṃ dukkhasamuppādaṃ dukkhassa ca atikkamaṃ ariyaṭṭhaṅgikaṃ maggaṃ dukkhūpasamagāminaṃ. |470.322| Tattha viññātasaddhammo pabbajjaṃ samarocayi sujāto tīhi rattīhi tisso vijjā aphassayi. |470.323| Ehi sārathi gacchāhi rathaṃ nīyādayāhimaṃ ārogyaṃ brāhmaṇiṃ vajja pabbajito 3- dāni brāhmaṇo sujāto tīhi rattīhi tisso vijjā aphassayi. |470.324| (tato ca rathamādāya sahassañcāpi sārathi @Footnote: 1 Po. Ma. na cāpi paritappayiṃ . 2 Yu. vāseṭṭhi . 3 Ma. pabbaji dāni brāhmaṇo.

--------------------------------------------------------------------------------------------- page485.

Ārogyaṃ brāhmaṇiṃ avoca pabbajito dāni brāhmaṇo sujāto tīhi rattīhi tisso vijjā aphassayi .) 1- |470.325| etañcāhaṃ assarathaṃ sahassañcāpi sārathi tevijjaṃ brāhmaṇaṃ sutvā puṇṇapattaṃ dadāmi te. |470.326| Tumheva hotu assaratho sahassañcāpi brāhmaṇi ahaṃpi pabbajissāmi varapaññassa santike. |470.327| Hatthigavassaṃ maṇikuṇḍalañca phītañcimaṃ gehavigataṃ pahāya pitā pabbajito tuyhaṃ bhuñja bhogāni sundari tuvaṃ dāyādikā kule. |470.328| Hatthigavassaṃ maṇikuṇḍalañca rammañcimaṃ gehavigataṃ pahāya pitā pabbajito mayhaṃ puttasokena addhito 2- ahaṃpi pabbajissāmi bhātusokena addhitā 3- |470.329| so te ijjhatu saṅkappo yaṃ tvaṃ patthesi sundari uttiṭṭhapiṇḍo uñcho ca paṃsukūlañca cīvaraṃ etāni abhisambhontī paraloke anāsavā. |470.330| Sikkhamānāya me ayye dibbacakkhuṃ visodhitaṃ pubbenivāsaṃ jānāmi yattha me vusitaṃ pure. @Footnote: 1 Yu. ime pāṭhā na dissanti . 2 Yu. addito . 3 Yu. additā.

--------------------------------------------------------------------------------------------- page486.

|470.331| Tuvaṃ nissāya kalyāṇi 1- therī saṅghassa sobhaṇe tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |470.332| Anujānāhi me ayye icche sāvatthiṃ gantave sīhanādaṃ nadissāmi buddhaseṭṭhassa santike. |470.333| Passa sundari satthāraṃ hemavaṇṇaṃ harittacaṃ adantānaṃ dametāraṃ sambuddhamakutobhayaṃ. |470.334| Passa sundarimāyantiṃ vippamuttaṃ nirūpadhiṃ vītarāgaṃ visaṃyuttaṃ katakiccamanāsavaṃ. |470.335| Bārāṇasīto nikkhamma tava santikamāgatā sāvikā te mahāvīra pāde vandati sundarī. |470.336| Tuvaṃ buddho tuvaṃ satthā tuyhaṃ dhītamhi brāhmaṇa orasā mukhato jātā katakiccā anāsavā. |470.337| Tassā te svāgataṃ bhadde tato te adurāgataṃ evaṃ hi dantā āyanti satthu pādāni vandikā vītarāgā visaṃyuttā katakiccā anāsavā. Sundarī.


             The Pali Tipitaka in Roman Character Volume 26 page 483-486. https://84000.org/tipitaka/read/roman_read.php?B=26&A=9821&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=26&A=9821&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=470&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=470              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=470              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=34&A=6197              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=6197              Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]