ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā

     [471] |471.338| 5 Daharāhaṃ suddhavasanā    yaṃ pure dhammamassuṇiṃ
                      tassā me appamattāya    saccābhisamayo ahu.
   |471.339| Tatohaṃ sabbakāmesu         bhusaṃ aratimajjhagaṃ
                      sakkāyasmiṃ bhayaṃ disvā     nekkhammasseva 2- pihaye.
@Footnote: 1 Ma. kalyāṇī .  2 Yu. nekkhammaṃyeva.
    |471.340| Hitvānāhaṃ ñātigaṇaṃ      dāsakammakarāni ca
                      gāmakhettāni phītāni        ramaṇīye pamodite
   |471.341| pahāyāhaṃ pabbajitā        sāpateyyaṃ anappakaṃ.
                      Evaṃ saddhāya nikkhamma      saddhamme suppavedite
  |471.342|  na me 1- taṃ assa paṭirūpaṃ   ākiñcaññaṃ hi patthaye2- jātarūparajataṃ          ṭhapetvā 3- punarāgame.
   |471.343| Rajataṃ jātarūpaṃ vā              natthetassapi santiyā 4-
                      na etaṃ samaṇasāruppaṃ       na etaṃ ariyadhanaṃ.
   |471.344| Lobhanaṃ madanaṃ cetaṃ            samohanaṃ 5- rajabandhanaṃ 6-
                      sāsaṅkaṃ bahuāyāsaṃ         natthi cettha dhuvaṃ ṭhiti.
   |471.345| Ettāvatā 7- pamattā ca   saṅkiliṭṭhamanā narā
                   aññamaññena byāruddhā  puthu kubbanti medhagaṃ.
  |471.346| Vadho bandho parikleso       jāni sokapariddavo
                      kāmesu adhipannānaṃ         dissate byasanaṃ bahuṃ.
   |471.347| Taṃ maṃñātī amittāva         kiṃ maṃ 8- kāmesu yuñjatha
                      jānātha maṃ pabbajitaṃ         kāmesu bhayadassiniṃ.
   |471.348| Na hiraññasuvaṇṇena        parikkhīyanti āsavā
                      amittā vadhakā kāmā      sapattā sallabandhanā.
@Footnote: 1 Ma. netaṃ assa .  2 Ma. yo. 3 Ma. chaḍḍetvā .  4 Ma. Yu. na bodhāya
@na santaye .  5 Yu. mohanaṃ .  6 Yu. rajavaḍḍhanaṃ .  7 Yu. ettha rattā.
@8 Ma. kiṃ vo.
   |471.349| Taṃ maṃ ñātī amittāva        kiṃ maṃ kāmesu yuñjatha
                      jānātha maṃ pabbajitaṃ         muṇḍaṃ saṅghāṭipārutaṃ.
   |471.350| Uttiṭṭhapiṇḍo uñcho ca   paṃsukūlañca cīvaraṃ
                      etaṃ kho mama sāruppaṃ        anagārūpanissayo.
   |471.351| Vantā mahesīhi 1- kāmā   ye dibbā ye ca mānusā
                      khemaṭṭhāne vimuttā te     pattā te acalaṃ sukhaṃ.
   |471.352| Māhaṃ kāmehi saṅgacchiṃ      yesu tāṇaṃ na vijjati
                      amittā vadhakā kāmā      aggikhandhūpamā dukhā.
   |471.353| Aparisuddho 2- eso sabhayo   savighāto sakaṇṭako
                      gedho suvisamo ceso           mahanto mohanāmukho.
   |471.354| Upasaggo bhīmarūpo ca         kāmā sappasirūpamā
                      ye bālā abhinandanti     andhabhūtā puthujjanā.
   |471.355| Kāmasaṃsaggasattā 3- hi janā   bahū  loke avindiṃsu 4-
                      pariyantaṃ nābhijānanti      jātiyā maraṇassa ca.
   |471.356| Duggatigamanaṃ maggaṃ            manussā kāmahetukaṃ
                      bahuṃ ve paṭipajjanti          attano rogamāvahaṃ.
   |471.357| Evaṃ amittajananā            tāpanā saṅkilesikā
                      lokāmisā bandhanīyā       kāmā maraṇabandhanā.
@Footnote: 1 Yu. mahesinā. 2 Yu. paripantho .  3 Ma. Yu. kāmapaṅkena sattā.
@4 Ma. Yu. aviddasū.
   |471.358| Ummādanā ullapanā      kāmā cittappamādino 1-
                      sattānaṃ saṅkilesāya        khippaṃ mārena oḍḍitaṃ.
   |471.359| Anantādīnavā kāmā      bahudukkhā mahāvisā
                      appassādā raṇakarā       sukkapakkhavisosanā.
   |471.360| Sāhaṃ etādisaṃ hitvā 2-  byasanaṃ kāmahetukaṃ
                      na taṃ paccāgamissāmi       nibbānābhiratā sadā.
   |471.361| Raṇaṃ karitvā kāmānaṃ        sītibhāvābhikaṅkhinī
                      appamattā viharissāmi 3-  ratā 4- saṃyojanakkhaye.
  |471.362| Asokaṃ virajaṃ khemaṃ               ariyaṭṭhaṅgikaṃ ujuṃ
                      taṃ maggaṃ anugacchāmi         yena tiṇṇā mahesino.
   |471.363| Imaṃ passatha dhammaṭṭhaṃ        subhaṃ kammāradhītaraṃ
                      anejaṃ upasampajja           rukkhamūlamhi jhāyati.
   |471.364| Ajjaṭṭhamī pabbajitā       saddhā saddhammasobhaṇā
                      vinītā uppalavaṇṇāya     tevijjā maccuhāyinī.
   |471.365| Sāyaṃ bhujissā anaṇā       bhikkhunī bhāvitindriyā
                      sabbayogavisaṃyuttā          katakiccā anāsavā.
   |471.366| Taṃ sakko devasaṅghena        upasaṅgamma iddhiyā
                      namassati bhūtapati              subhaṃ kammāradhītaranti.
                                           Subhā kammāradhītā.
                                        Vīsatinipāto samatto.
                                           ----------------
@Footnote: 1 Ma. pamaddino. Yu. pamāthino. 2 Ma. Yu. katvā. 3 Ma. vihassāmi.
@Yu. vihissāmi .  4 Ma. sabbasaṃyojanakkhaye .  5 Yu. tesaṃ.



             The Pali Tipitaka in Roman Character Volume 26 page 486-489. https://84000.org/tipitaka/read/roman_read.php?B=26&A=9885              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=26&A=9885              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=471&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=471              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=471              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=34&A=6401              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=6401              Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]