ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ

                            4 Saṅkhapālajātakaṃ
     [2495] Ariyāvakāsosi pasannanetto
@Footnote: 1 Ma. yo ca tassāsi .   2 Ma. nisippalobhikā.

--------------------------------------------------------------------------------------------- page550.

Maññe bhavaṃ pabbajito kulamhā kathaṃ nu vittāni pahāya bhoge pabbaji nikkhamma gharā sapañño 1-. [2496] Sayaṃ vimānaṃ naradeva disvā mahānubhāvassa mahoragassa disvāna puññāna mahāvipākaṃ saddhāyahaṃ pabbajitomhi rāja. [2497] Na kāmakāmā na bhayā na dosā vācaṃ musā pabbajitā bhaṇanti akkhāhi me pucchito etamatthaṃ sutvāna me jāyihitippasādo. [2498] Vāṇijja raṭṭhādhipa gacchamāno pathe addasāsimhi bhojaputte 2- pavaḍḍhakāyaṃ uragaṃ mahantaṃ ādāya gacchante pamodamāne. Sohaṃ samāgamma janinda tehi pahaṭṭhalomo avacamhi bhīto kuhiṃ ayaṃ nīyati bhīmakāyo nāgena kiṃ kāhatha bhojaputtā 3-. Nāgo ayaṃ nīyati bhojanatthaṃ 4- @Footnote: 1 Ma. sapañña. Yu. sapaññā . 2-3 Sī. Yu. milā ca putte. @4 Ma. bhojanatthā. evamupari.

--------------------------------------------------------------------------------------------- page551.

Pavaḍḍhakāyo urago mahanto sāduñca thūlañca muduñca maṃsaṃ na tvaṃ rasaññāsi videhaputta. Ito mayaṃ gantvā sakaṃ niketaṃ 1- ādāya satthāni vikopayitvā maṃsāni bhakkhāma 2- pamodamānā mayaṃ hi vo 3- sattavo pannagānaṃ. Sace ayaṃ nīyati bhojanatthaṃ pavaḍḍhakāyo urago mahanto dadāmi vo balibaddhāni soḷasa nāgaṃ imaṃ muñcatha bandhanasmā. Addhā hi no bhakkho ayaṃ manāpo bahū ca no oragā 4- bhuttapubbā karoma te taṃ vacanaṃ aḷāra mittañca no hohi videhaputta. Tadassu te bandhanā mocayiṃsu yaṃ natthuto paṭimokkhassa pāse mutto ca so bandhanā nāgarājā pakkāmi pācīnamukho muhuttaṃ. Gantvāna pācīnamukho muhuttaṃ @Footnote: 1 Yu. niketanaṃ . 2 Ma. bhokkhāma . 3 Ma. ve . 4 Ma. uragā.

--------------------------------------------------------------------------------------------- page552.

Puṇṇehi nettehi palokayī maṃ tadassahaṃ piṭṭhito anvagacchiṃ dasaṅgulī 1- añjaliṃ paggahetvā. Gaccheva kho tvaṃ taramānarūpo mā taṃ amittā punaraggahesuṃ dakkho hi luddehi punā samāgamo adassanaṃ bhojaputtāna gaccha. Agamāsi so rahadaṃ vippasannaṃ nīlobhāsaṃ ramaṇīyaṃ sutitthaṃ samonataṃ 2- jambuhi vedisāhi pāvekkhi nittiṇṇabhayo patīto. So taṃ pavissa na cirassa nāgo dibbena me pāturahū 3- janinda upaṭṭhahī maṃ pitaraṃva putto hadayaṅgamaṃ kaṇṇasukhaṃ bhaṇanto. Tvaṃ mesi mātā ca pitā aḷāra abbhantaro pāṇadado sahāyo sakañca iddhiṃ paṭilābhakosmi 4- aḷāra passa me nivesanāni pahūtabhakkhaṃ bahuannapānaṃ @Footnote: 1 Ma. dasaṅguthiṃ . 2 Ma. samotataṃ . 3 Ma. pāturahuṃ . 4 Yu. paṭilābhitosmi.

--------------------------------------------------------------------------------------------- page553.

Masakkasāraṃ viya vāsavassa. [2499] Taṃ bhūmibhāgehi upetarūpaṃ asakkharā ceva mudū sabhā ca nīcātiṇā 1- apparajā ca bhūmi pāsādikā yattha jahanti sokaṃ. Anāvakalā veḷuriyūpanīlā catuddisaṃ ambavanaṃ surammaṃ pakkā ca pesī ca phalā suphullā niccotukā dhārayanti phalāni. [2500] Tesaṃ vanānaṃ naradeva majjhe nivesanaṃ bhassarasannikāsaṃ rajataggaḷaṃ sovaṇṇamayaṃ uḷāraṃ obhāsati vijjurivantalikkhe. Maṇimayā sovaṇṇamayā 2- uḷārā anekacittā sasataṃ sunimmitā paripūrā kaññāhi alaṅkatāhi suvaṇṇakāyūradharāhi rāja. So saṅkhapālo taramānarūpo pāsādamāruyha anomavaṇṇo sahassathambhaṃ atulānubhāvaṃ @Footnote: 1 Ma. nīcattinā . 2 Ma. soṇṇamayā.

--------------------------------------------------------------------------------------------- page554.

Yatthassa bhariyā mahesī ahosi. Ekā ca nārī taramānarūpā ādāya veḷuriyamayaṃ mahagghaṃ subhaṃ maṇiṃ jātimantūpapannaṃ acoditā āsanamabbhihāsi. Tato maṃ hatthe urago gahetvā nisīdayī pāmukhaāsanasmiṃ idamāsanaṃ atra bhavaṃ nisīdatu bhavañhi me aññataro garūnaṃ. Aññā ca nārī taramānarūpā ādāya vāriṃ upasaṅkamitvā pādāni pakkhālayi me janinda bhariyāva bhattū patino piyassa. Aparā ca nārī taramānarūpā paggayha sovaṇṇamayāya pātiyā anekasūpaṃ vividhaṃ viyañjanaṃ upanāmayī bhatta manuññarūpaṃ. Turiyehi maṃ bhārata bhuttavantaṃ upaṭṭhahuṃ bhattu mano viditvā tatuttariṃ maṃ nipatī mahantaṃ

--------------------------------------------------------------------------------------------- page555.

Dibbehi kāmehi anappakehi. [2501] Bhariyā mametā tisatā aḷāra sabbattamajjhā padumuttarābhā aḷāra etāsu te kāmakārā dadāmi te tā paricārayassu. [2502] Saṃvaccharaṃ dibbarasānubhutvā tadāssuhaṃ uttari paccabhāsiṃ 1- nāgassidaṃ kinti kathañca laddhaṃ kathajjhagamāsi vimānaseṭṭhaṃ. Adhicca laddhaṃ parināmajante sayaṃ kataṃ udāhu devehi dinnaṃ pucchāmi taṃ 2- nāgarājetamatthaṃ kathajjhagamāsi vimānaseṭṭhaṃ. [2503] Nādhicca laddhaṃ na pariṇāmajaṃ me na sayaṃ kataṃ nāpi devehi dinnaṃ sakehi kammehi apāpakehi puññehi me laddhamidaṃ vimānaṃ. [2504] Kinte vataṃ kiṃ pana brahmacariyaṃ kissa suciṇṇassa ayaṃ vipāko akkhāhi me nāgarājetamatthaṃ @Footnote: 1 Ma. uttarimajjhabhāsiṃ . 2 Yu. te.

--------------------------------------------------------------------------------------------- page556.

Kathaṃ nu te laddhamidaṃ vimānaṃ. [2505] Rājā ahosiṃ magadhānamissaro duyyodhano nāma mahānubhāvo so ittaraṃ jīvitaṃ saṃviditvā asassataṃ vipariṇāmadhammaṃ. Annañca pānañca pasannacitto sakkacca dānaṃ vipulaṃ adāsiṃ opānabhūtaṃ me gharaṃ tadāsi santappitā samaṇabrāhmaṇā ca. Mālañca gandhañca vilepanañca padīpayaṃ yānamupassayañca acchādanaṃ seyyamathannapānaṃ sakkacca dānāni adamha tattha. Taṃ me vataṃ taṃ pana brahmacariyaṃ tassa suciṇṇassa ayaṃ vipāko teneva me laddhamidaṃ vimānaṃ pahūtabhakkhaṃ bahuannapānaṃ. [2506] Naccehi gītehi cupetarūpaṃ ciraṭṭhitīkaṃ na ca sassatāyaṃ appānubhāvā taṃ mahānubhāvaṃ

--------------------------------------------------------------------------------------------- page557.

Tejassinaṃ hanti atejavanto kimeva dāṭhāvudha kiṃ paṭicca hatthatthamāgacchi 1- vanibbakānaṃ. Bhayaṃ nu te anvagataṃ mahantaṃ tejo nu te nānvagataṃ dantamūlaṃ kimeva dāṭhāvudha kiṃ paṭicca kilesamāpajji vanibbakānaṃ. [2507] Na me bhayaṃ anvagataṃ mahantaṃ tejo na sakkā mama tebhihantuṃ 2- satañca dhammāni sukittitāni samuddavelāva duraccayāni. Cātuddasiṃ pañcadasiṃ aḷāra uposathaṃ niccamupāvasāmi athāgamuṃ soḷasa bhojaputtā rajjuṃ gahetvāna daḷhañca pāsaṃ. Bhetvāna nāsaṃ atikassa rajjuṃ nayiṃsu maṃ samparigayha luddā etādisaṃ dukkhamahaṃ titikkhaṃ uposathaṃ appaṭikopayanto. [2508] Ekāyane taṃ pathe addasaṃsu @Footnote: 1 Ma. hatthattamāgacchi . 2 Ma. tehi hantuṃ.

--------------------------------------------------------------------------------------------- page558.

Balena vaṇṇena cupetarūpaṃ siriyā paññāya ca bhāvitosi kimatthiyaṃ 1- nāga tapo karosi. [2509] Na puttahetu na dhanassa hetu na āyuno cāpi aḷāra hetu manussayoniṃ abhipatthayāno tasmā parakkamma tapo karomi. [2510] Tvaṃ lohitakkho vihatantaraṃso alaṅkato kappitakesamassu surosito lohitacandanena gandhabbarājāva disā pabhāsasi. Deviddhipattosi mahānubhāvo sabbehi kāmehi samaṅgibhūto pucchāmi taṃ nāgarājetamatthaṃ seyyo ito kena manussaloko. [2511] Aḷāra nāññatra manussalokā saddhī va saṃvijjati saṃyamo vā ahañca laddhāna manussayoniṃ kāhāmi jātimaraṇassa antaṃ. @Footnote: 1 Ma. kiṃ patthayaṃ.

--------------------------------------------------------------------------------------------- page559.

[2512] Saṃvaccharo me vasato 1- tavantike annena pānena upaṭṭhitosmi āmantayitvāna palemi nāga cirappavuṭṭhosmi ahaṃ janinda. [2513] Puttā ca dārā anujīvino ca niccānusiṭṭhā upatiṭṭhate taṃ kaccinu te nābhisaṃsittha koci piyañhi me dassanaṃ tuyha aḷāra. [2514] Yathāpi mātu ca pitu agāre putto piyo paṭivihito vaseyya 2- tatopi mayhaṃ idhameva seyyo cittañhi te nāga mayi pasannaṃ. [2515] Maṇi mamaṃ vijjati lohitaṅgo dhanāharo maṇiratanaṃ uḷāraṃ ādāya tvaṃ gaccha sakaṃ niketaṃ laddhā dhanantaṃ maṇimossajassu. [2516] Diṭṭhā mayā mānusakāpi kāmā asassatā vipariṇāmadhammā ādīnavaṃ kāmaguṇesu disvā saddhāyahaṃ pabbajitomhi rāja. @Footnote: 1 Yu. vusito . 2 Yu. vaseyyo.

--------------------------------------------------------------------------------------------- page560.

Dumapphalāneva patanti māṇavā daharā ca vuḍḍhā ca sarīrabhedā etaṃpi disvā pabbajitomhi rāja apaṇṇakaṃ sāmaññameva seyyo. [2517] Addhā have sevitabbā sapaññā bahussutā ye bahuṭhānacintino nāgañca sutvāna tuvañcaḷāra kāhāmi puññāni anappakāni. [2518] Addhā have sevitabbā sapaññā bahussutā ye bahuṭhānacintino nāgañca sutvāna mamañca rāja karohi puññāni anappakānīti. Saṅkhapālajātakaṃ catutthaṃ. ----------


             The Pali Tipitaka in Roman Character Volume 27 page 549-560. https://84000.org/tipitaka/read/roman_read.php?B=27&A=11344&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=27&A=11344&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=27&item=2495&items=24              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=27&siri=524              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=27&i=2495              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=41&A=8443              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=41&A=8443              Contents of The Tipitaka Volume 27 https://84000.org/tipitaka/read/?index_27 https://84000.org/tipitaka/english/?index_27

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]