ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ

                      7 Sirikāḷakaṇṇijātakaṃ
     [869] Kā nu kāḷena vaṇṇena     na cāpi 3- piyadassanā
                kā vā tvaṃ kassa vā dhītā   kathaṃ jānemu taṃ mayaṃ.
     [870] Mahārājassahaṃ dhītā          virūpakkhassa caṇḍiyā
                ahaṃ kāḷī alakkhikā          kāḷakaṇṇīti maṃ vidū
                okāsaṃ yācito dehi        vasemu tava santike.
     [871] Kiṃsīle kiṃsamācāre            purise nivise 4- tuvaṃ
                puṭṭhā me kāḷi akkhāhi    kathaṃ 5- jānemu taṃ mayaṃ.
     [872] Makkhī palāsī sārambhī        issukī maccharī satho
                so mayhaṃ puriso kanto       laddhaṃ yassa vinassati.
     [873] Kodhano upanāhī ca           pisuṇo ca vibhedako
                kaṇṭakavāco 6- pharuso      so me kantataro tato.
@Footnote: 1 Ma. atisīmacaro. 2 vuddhasāsananti. 3 Sī. na cāsi. 4 Ma. nivisase.
@5 Sī. Yu. yathā. 6 Ma. kaṇḍakavāco. Sī. Yu. aṇḍakavāco.
     [874] Ajja suveti puriso           sadatthaṃ nāvabujjhati
                ovajjamāno kuppati       seyyaso 1- atimaññati.
     [875] Davappaluddho 2- puriso    sabbamittehi dhaṃsati
                so mayhaṃ puriso kanto     tasmiṃ homi anāmayā.
     [876] Apehi etto tvaṃ kāḷi    netaṃ amhesu vijjati
                aññaṃ janapadaṃ gaccha         nigame rājadhāniyo.
     [877] Ahampi kho taṃ 3- jānāmi  netaṃ tumhesu vijjati
                santi loke alakkhikā       saṅgharanti bahuṃ dhanaṃ
                ahaṃ devo ca me bhātā      ubho naṃ vidhamāmase.
     [878] Kā nu dibbena vaṇṇena   paṭhabyā supatiṭṭhitā
                kā vā tvaṃ kassa vā dhītā  kathaṃ jānemu taṃ mayaṃ.
     [879] Mahārājassahaṃ dhītā         dhataraṭṭhasirīmato 4-
                ahaṃ sirī ca lakkhī ca            bhūripaññāti maṃ vidū
                okāsaṃ yācito dehi        vasemu tava santike.
     [880] Kiṃsīle kiṃsamācāre           purise nivise 5- tuvaṃ
                puṭṭhā me lakkhi akkhāhi   yathā jānemu taṃ mayaṃ.
     [881] Yo cāpi sīte athavāpi uṇhe
                    vātātape ḍaṃsasiriṃsape ca
                    khudda 6- pipāsaṃ abhibhuyya sabbaṃ
                    rattindivaṃ yo satataṃ niyutto
@Footnote: 1 Ma. seyyaṃ so. 2 Yu. davappaladdho. 3 Sī. cetaṃ. 4 Ma. dhataraṭṭhassa sirīmato.
@5 Ma. nivisase. 6 Ma. khudhaṃ. Yu. khudaṃ.
                    Kālāgatañca na hāpeti atthaṃ
                    so me manāpo nivise vatamhi 1-.
     [882] Akkodhano mittavā cāgavā ca
                    sīlūpapanno asathojubhūto 2-
                    saṅgāhako sakhilo saṇhavāco
                    mahattapattopi nivātavutti
                    tasmiṃha 3- pose vipulā bhavāmi
                    ummī 4- samuddassa yathāpi vaṇṇaṃ.
     [883] Yo cāpi mitte athavā amitte
                    seṭṭhe sarikkhe athavāpi hīne
                    atthaṃ carantaṃ athavā anatthaṃ
                    āvī raho saṅgahameva vatto 5-
                    vācaṃ na vajjā pharusaṃ kadāci
                    matassa jīvassa ca tassa homi.
     [884] Etesa yo aññataraṃ labhitvā
                    kantaṃ siriṃ 6- majjati appapañño
                    taṃ dittarūpaṃ visamaṃ carantaṃ
                    karīsajātaṃva 7- vivajjayāmi.
     [885] Attanā kurute lakkhiṃ         alakkhiṃ kurutattanā
@Footnote: 1 Ma. ca tamhi. 2 Yu. asaṭho ujjubhūto. 3 Ma. tasmiṃhaṃ. Sī. Yu. tasmāhaṃ.
@4 Ma. ūmi. 5 Ma. vatte. 6 Ma. kantā sirī. 7 Ma. karīsaṭhānaṃva.
                Na hi lakkhiṃ alakkhiṃ vā         añño aññassa kārakoti.
                        Sirikāḷakaṇṇijātakaṃ sattamaṃ.
                                    ---------



             The Pali Tipitaka in Roman Character Volume 27 page 193-196. https://84000.org/tipitaka/read/roman_read.php?B=27&A=3918              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=27&A=3918              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=27&item=869&items=17              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=27&siri=382              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=27&i=869              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=39&A=772              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=772              Contents of The Tipitaka Volume 27 https://84000.org/tipitaka/read/?index_27 https://84000.org/tipitaka/english/?index_27

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]