ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ

                            8 Cakkavākajātakaṃ
     [1274] Kāsāyavatthe sakuṇe vadāmi
                       duve duve nandamane 1- carante
                       kaṃ aṇḍajaṃ aṇḍajamānusesu
                       jātiṃ pasaṃsanti tadiṅgha brūtha.
     [1275] Amhe manussesu manussahiṃsa
                       anubbate cakkavāke vadanti
                       kalyāṇabhāvamhe dijesu sammatā
                       (abhītarūpā 2- vicarāma aṇṇave)
                       na ghāsahetupi karoma pāpaṃ 3-.
     [1276] Kiṃ aṇṇave kāni phalāni bhuñje
                       maṃsaṃ kuto khādatha cakkavākā
                       kiṃ bhojanaṃ bhuñjatha vo anomā
@Footnote: 1 Sī. Yu. nandimane .  2 Ma. abhirūpā .  3 Ma. ime pāṭhā natthi.
                       Balañca vaṇṇo ca anapparūpo 1-.
     [1277] Na aṇṇave santi phalāni dhaṅka
                       maṃsaṃ kuto khādituṃ cakkavāke
                       sevālabhakkhamha apāṇabhojanā
                       (na ghāsahetupi karoma pāpaṃ)
                       abhītarūpā vicarāma aṇṇave 2-.
     [1278] Na me idaṃ ruccati cakkavāke 3-
                       asmiṃ bhave bhojanasannikāso
                       ahosi pubbe tato me aññathā
                       icceva me vimati ettha jātā.
     [1279] Ahampi maṃsāni phalāni bhuñje
                       annāni ca loṇikatelikāni
                       rasaṃ manussesu labhāmi bhottuṃ
                       sūrova saṅgāmamukhaṃ vijetvā
                  na ca me tādiso vaṇṇo      cakkavāka yathā tava.
     [1280] Asuddhabhakkhosi khaṇānupātī
                       kicchena te labbhati annapānaṃ
                       na tussasi rukkhaphalehi dhaṅka
                       maṃsāni vā yāni susānamajjhe.
     [1281] Yo sāhasena adhigamma bhoge
@Footnote: 1 Ma. anapparūpā .  2 Ma. ime pāṭhā natthi .  3 Ma. cakkāvāka.
                       Paribhuñjati dhaṅka khaṇānupātī
                       tato upakkosati naṃ sabhāvo
                       upakkuṭṭho vaṇṇabalaṃ jahāti.
     [1282] Appampi ce nibbutiṃ bhuñjati yadi
                       asāhasena aparūpaghātī
                       balañca vaṇṇo ca tadassa hoti
                       na hi sabbo āhāramayena vaṇṇoti.
                          Cakkavākajātakaṃ aṭṭhamaṃ.
                                     --------



             The Pali Tipitaka in Roman Character Volume 27 page 262-264. https://84000.org/tipitaka/read/roman_read.php?B=27&A=5339              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=27&A=5339              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=27&item=1274&items=9              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=27&siri=434              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=27&i=1274              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=39&A=7823              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=7823              Contents of The Tipitaka Volume 27 https://84000.org/tipitaka/read/?index_27 https://84000.org/tipitaka/english/?index_27

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]