บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ
4 Saṅkhajātakaṃ [1357] Bahussuto sutadhammosi saṅkha diṭṭhā tayā samaṇabrāhmaṇā ca athakkhaṇe dassayase vilāpaṃ añño nu ko te paṭimantako mayā. [1358] Subbhā 1- subhā suppaṭimukkakambū 2- paggayha sovaṇṇamayāya pāṭiyā bhuñjassu bhattaṃ iti maṃ vadeti saddhā vittā 3- tamahaṃ noti brūmi. @Footnote: 1 Ma. subabhū . 2 Ma. - kambu . 3 Sī. Yu. cittā. [1359] Etādisaṃ brāhmaṇa disvāna yakkhaṃ puccheyya poso sukhamāsasāno 1- uṭṭhehi naṃ pañjalikābhipuccha devī nusi tvaṃ uda mānusīnu. [1360] Yaṃ tvaṃ sukhenābhisamekkhase maṃ bhuñjassu bhattaṃ iti maṃ vadesi pucchāmi taṃ nāri mahānubhāve devī nusi tvaṃ uda mānusīnu. [1361] Devī ahaṃ saṅkha mahānubhāvā idhāgatā sāgaravārimajjhe anukampikā no ca paduṭṭhacittā taveva atthāya idhāgatāsmi. [1362] Idhannapānaṃ sayanāsanañca yānāni nānāvividhāni saṅkha sabbassa tyāhaṃ paṭipādayāmi yaṅkiñci tuyhaṃ manasābhipatthitaṃ. [1363] Yaṅkiñci yiṭṭhañca hutañca mayhaṃ sabbassa no issarā tvaṃ sugatte sussoṇi subbhā suvilākamajjhe 2- kissa me kammassa ayaṃ vipāko. @Footnote: 1 Ma. sukhamāsisāno . 2 Ma. subbhamu suvilakkamajjhe. [1364] Ghamme pathe brāhmaṇa ekabhikkhuṃ ussaṭṭhapādaṃ 1- tasitaṃ kilantaṃ paṭipādayi saṅkha upāhanāni 2- sā dakkhiṇā kāmaduhā tavajja. [1365] Sā hotu nāvā phalakūpapannā anavassutā erakavātayuttā aññassa yānassa na hettha bhūmi ajjeva maṃ moliniṃ pāpayassu. [1366] Sā tuṭṭhacittā sumanā patītā nāvaṃ sucittaṃ abhinimminitvā ādāya saṅkhaṃ purisena saddhiṃ upānayī nagaraṃ sādhurammanti. Saṅkhajātakaṃ catutthaṃ. ---------The Pali Tipitaka in Roman Character Volume 27 page 277-279. https://84000.org/tipitaka/read/roman_read.php?B=27&A=5646 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=27&A=5646 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=27&item=1357&items=10 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=27&siri=442 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=27&i=1357 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=39&A=8842 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=8842 Contents of The Tipitaka Volume 27 https://84000.org/tipitaka/read/?index_27 https://84000.org/tipitaka/english/?index_27
|
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]