ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ

                           6 Maṇḍabyajātakaṃ 2-
     [1380] Sattāhamevāhaṃ pasannacitto
                       puññatthiko ācari 3- brahmacariyaṃ
                       athāparaṃ yaṃ caritaṃ mamayidaṃ 4-
                       vassāni paññāsa samādhikāni
                       akāmako vāpi ahaṃ carāmi
                       etena saccena suvatthi hotu
                       hataṃ visaṃ jīvatu yaññadatto.
     [1381] Yasmā dānaṃ nābhinandiṃ kadāci
                       disvānahaṃ atithiṃ vāsakāle
                       na cāpi me appiyataṃ aveduṃ
                       bahussutā samaṇabrāhmaṇā ca
                       akāmako vāpi ahaṃ dadāmi
@Footnote: 1 Ma. anedho .  2 Sī. Ma. kaṇhadīpāyanajātakaṃ .  3 Ma. ācariṃ .  4 Ma. mamedaṃ.
@Yu. mamāyidaṃ.
                       Etena saccena suvatthi hotu
                       hataṃ visaṃ jīvatu yaññadatto.
     [1382] Āsīviso tāta pahūtatejo
                       yo taṃ aḍaṃsī biḷārā uddhacca 1-
                       tasmiñca me appiyatāya ajja
                       pitari ca te natthi koci viseso
                       etena saccena suvatthi hotu
                       hataṃ visaṃ jīvatu yaññadatto.
     [1383] Santā dantā ye ca 2- paribbajanti
                       aññatra kaṇhā anakāmarūpā 3-
                       dīpāyana kissa jigucchamāno
                       akāmako carasi brahmacariyaṃ.
     [1384] Saddhāya nikkhamma puna nivatto
                       so eḷamūgo capalo 4- vatāyaṃ
                       etassa vādassa jigucchamāno
                       akāmako carāmi brahmacariyaṃ
                       viññūpasatthañca satañca ṭhānaṃ
                       evampahaṃ puññakaro bhavāmi.
     [1385] Samaṇe tuvaṃ brāhmaṇe addhike ca
@Footnote: 1 Ma. adaṃsī sacarā udicca .  2 Ma. dantāyeva .  3 Ma. natthākāmarūpā.
@4 Ma. eḷamūgova bālo.
                       Santappayāsi annapānena bhikkhaṃ
                       opānabhūtaṃva gharaṃ tavayidaṃ
                       annena pānena upetarūpaṃ
                       atha kissa vādassa jigucchamāno
                       akāmako dānamimaṃ dadāsi.
     [1386] Pitaro ca me āsu 1- pitāmahā ca
                       saddhā ahu 2- dānapatī vadaññū
                       taṃ kūlavattaṃ 3- anuvattamāno
                       māhaṃ kule antimagandhino 4- ahuṃ
                       etassa vādassa jigucchamāno
                       akāmako dānamimaṃ dadāmi.
     [1387] Dahariṃ kumāriṃ asamatthapaññaṃ
                       yantānayiṃ ñātikulā sugatte
                       na cāpi me appiyataṃ avedi
                       aññatra kāmā paricārayantā 5-
                       atha kena vaṇṇena mayā hi 6- bhoti
                       saṃvāsadhammo ahu evarūpo.
     [1388] Ārā dūre nayidha kadāci atthi
                       paramparā nāma kule imasmiṃ
                       taṃ kūlavattaṃ 3- anuvattamānā
@Footnote: 1 Ma. āsuṃ .  2 Ma. ahuṃ .  3 Ma. kullavattaṃ. evamuparipi.
@4 Ma. antimagandhano. Sī. gandhinī .  5 Sī. Yu. paricārayantī .  6 Ma. te.
                       Māhaṃ kule antimagandhinī ahuṃ
                       etassa vādassa jigucchamānā
                       akāmikā paṭṭhacarāmi 1- tuyhaṃ.
     [1389] Maṇḍabya bhāsissaṃ abhāsaneyyaṃ 2-
                       taṃ khamyataṃ puttahetu mamajja 3-
                       puttapemā nayidha paratthi kiñci
                       so no ayaṃ jīvati yaññadattoti.
                            Maṇḍabyajātakaṃ chaṭṭhaṃ.
                                    ----------



             The Pali Tipitaka in Roman Character Volume 27 page 281-284. https://84000.org/tipitaka/read/roman_read.php?B=27&A=5725              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=27&A=5725              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=27&item=1380&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=27&siri=444              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=27&i=1380              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=39&A=9199              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=9199              Contents of The Tipitaka Volume 27 https://84000.org/tipitaka/read/?index_27 https://84000.org/tipitaka/english/?index_27

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]