ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ

                                     5 Bhisajātakaṃ
     [1921] Assaṃ gavaṃ rajataṃ jātarūpaṃ
                       bhariyañca so idha labhataṃ manāpaṃ
                       puttehi dārehi samaṅgi hotu
                       bhisāni te brāhmaṇa yo ahāsi.
     [1922] Mālañca so kāsikacandanañca
                       dhāretu puttassa bahū bhavantu
                       kāmesu tibbaṃ kurutaṃ apekkhaṃ
                       bhisāni te brāhmaṇa yo ahāsi.
     [1923] Pahūtadhañño kasimā yasassī
                       putte gihī dhanimā sabbakāme
                       vayaṃ apassaṃ gharamāvasātu
                       bhisāni te brāhmaṇa yo ahāsi.
     [1924] So khattiyo hotu pasayhakārī
                       rājādhirājā balavā yasassī
@Footnote: 1 te sajātiṃ pamuñcantītipi.
                       Sa cāturantaṃ mahimāvasātu
                       bhisāni te brāhmaṇa yo ahāsi.
     [1925] So brāhmaṇo hotu avītarāgo
                       muhuttanakkhattapathesu yutto
                       pūjetu naṃ raṭṭhapatī yasassī
                       bhisāni te brāhmaṇa yo ahāsi.
     [1926] Ajjhāyakaṃ sabbasamantavedaṃ 1-
                       tapassinaṃ maññatu sabbaloko
                       pūjentu naṃ jānapadā samecca
                       bhisāni te brāhmaṇa yo ahāsi.
     [1927] Catussadaṃ gāmavaraṃ samiddhaṃ
                       dinnañhi so bhuñjatu vāsavena
                       avītarāgo maraṇaṃ upetu
                       bhisāni te brāhmaṇa yo ahāsi.
     [1928] So gāmaṇi hotu sahāyamajjhe
                       naccehi gītehi pamodamāno
                       mā rājato byasanamalattha 2- kiñci
                       bhisāni te brāhmaṇa yo ahāsi.
     [1929] Yaṃ ekarājā paṭhaviṃ vijitvā
                       itthīsahassāna 3- ṭhapetu aggaṃ
@Footnote: 1 Sī. sabbasamattavedaṃ. Yu. sabbasamattavedanaṃ .  2 Ma. so rājato byasanamālattha.
@3 Sī. Yu. itthīsahassassa.
                       Sīmantinīnaṃ pavarā bhavātu
                       bhisāni te brāhmaṇa yo 1- ahāsi.
     [1930] Dāsīnaṃ 2- hi sā sabbasamāgatānaṃ
                       bhuñjeyya sāduṃ avikampamānā
                       carātu lābhena vikatthamānā
                       bhisāni te brāhmaṇa yo 3- ahāsi.
     [1931] Āvāsiko hotu mahāvihāre
                       navakammiko hotu kajaṅgalāyaṃ 4-
                       ālokasandhiṃ divasā 5- karotu
                       bhisāni te brāhmaṇa yo ahāsi.
     [1932] So bajjhatu pāsasatehi chabbhi 6-
                       rammā vanā niyyatu rājadhāniṃ
                       guttehi so haññatu pācanehi
                       bhisāni te brāhmaṇa yo ahāsi.
     [1933] Alakkamālī tipukaṇṇaviddho
                       laṭṭhihato sappamukhaṃ upetu
                       sakañca baddho 7- visikhaṃ carātu
                       bhisāni te brāhmaṇa yo ahāsi.
     [1934] Yo ve anaṭṭhaṃ 8- naṭṭhanti āha 9-
@Footnote: 1-3 Ma. yā .   2 Ma. isīnaṃ .    4 Ma. gajaṅgalāyaṃ .   5 Ma. divasaṃ.
@6 Sī. Yu. chamhi .   7 Ma. sakkacchabandho. Sī. Yu. sakkaccabaddho.
@8 Ma. anaṭṭhaṃva .   9 Ma. cāha.
                       Kāmeva so labhatu bhuñjatu ca 1-
                       agāramajjhe maraṇaṃ upetu
                       yo vā bhonto saṅkati kañcideva.
     [1935] Yadesamānā vicaranti loke
                       iṭṭhañca kantañca bahūnametaṃ
                       piyaṃ manuññaṃ idha 2- jīvaloke
                       kasmā isayo nappasaṃsanti kāme.
     [1936] Kāmesu ve haññare bajjhare ca
                       kāmesu dukkhañca bhayañca jātaṃ
                       kāmesu bhūtādhipatī pamattā
                       pāpāni kammāni karonti mohā.
                       Te pāpadhammā pasavetva pāpaṃ
                       kāyassa bhedā nirayaṃ vajanti
                       ādīnavaṃ kāmaguṇesu disvā
                       tasmā isayo nappasaṃsanti kāme.
     [1937] Vīmaṃsamāno isino bhisāni
                       tīre gahetvāna thale nidhesiṃ
                       suddhā apāpā isayo vasanti
                       etāni te brahmacārī bhisāni.
     [1938] Na te naṭā no pana kīḷaneyyā
@Footnote: 1 Ma. labhataṃ bhuñjataṃ ca .  2 Ma. cidha.
                       Na bandhavā no pana te sahāyā
                       kismiṃ paravambhaṃ 1- sahassanetta
                       isīhi tuvaṃ kīḷasi devarāja.
     [1939] Ācariyo mesi pitā ca mayhaṃ
                       esā patiṭṭhā khalitassa brahme
                       ekāparādhaṃ khama bhūripañña
                       na paṇḍitā kodhabalā bhavanti.
     [1940] Suvāsitaṃ isinaṃ ekarattaṃ
                       yaṃ vāsavaṃ bhūtapatiddasāma
                       sabbeva bhonto sumanā bhavantu
                       yaṃ brāhmaṇo paccupādi bhisāni.
     [1941] Ahañca sārīputto ca           moggallāno ca kassapo
                  anuruddho puṇṇānando      tadāsuṃ satta bhātaro.
                  Bhaginī uppalavaṇṇā [2]-    dāsī khujjuttarā tadā
                  citto gahapati dāso            yakkho sātāgiro tadā.
                  Pālileyyo 3- tadā nāgo  madhudo 4- seṭṭhavānaro
                  kāḷudāyī tadā sakko         evaṃ dhāretha jātakanti.
                                     Bhisajātakaṃ pañcamaṃ.
                                      ----------
@Footnote: 1 Sī. paratthambha. Ma. vupatthambha .   2 Ma. ca .    3 Sī. Yu. pārileyyo.
@4 Sī. Yu. madhuvo.



             The Pali Tipitaka in Roman Character Volume 27 page 377-381. https://84000.org/tipitaka/read/roman_read.php?B=27&A=7728              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=27&A=7728              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=27&item=1921&items=21              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=27&siri=488              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=27&i=1921              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=40&A=5826              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=5826              Contents of The Tipitaka Volume 27 https://84000.org/tipitaka/read/?index_27 https://84000.org/tipitaka/english/?index_27

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]