ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ

                                      6 Surucijātakaṃ
     [1942] Mahesī rucino 1- bhariyā       ānītā paṭhamaṃ ahaṃ
                  dasa vassasahassāni            yaṃ maṃ suruci ānayi 2-.
                  Sāhaṃ brāhmaṇa rājānaṃ     vedehaṃ mithilaggahaṃ
                  nābhijānāmi kāyena         vācāya uda cetasā
                  suruciṃ atimaññittha 3-        āvi vā yadivā raho.
                  Etena saccavajjena           putto uppajjataṃ ise
                  musā me bhaṇamānāya         muddhā phalatu sattadhā.
     [1943] Bhattu manāpā sassu piyā    mātā pitā ca sassuro 4-
                  te maṃ brahme vinetāro       yāva aṭṭhaṃsu jīvitaṃ.
                  Sāhaṃ ahiṃsāratinī               kāmasā dhammacārinī
                  sakkaccaṃ te upaṭṭhāsiṃ        rattindivamatanditā.
                  Etena saccavajjena           putto uppajjataṃ ise
                  musā me bhaṇamānāya         muddhā phalatu sattadhā.
     [1944] Soḷasitthīsahassāni           sahabhariyāni brāhmaṇa
                  tāsu issā vā kodho vā    nāhu mayhaṃ kudācanaṃ.
                  Hitena tāsaṃ nandāmi         na ca me kāci appiyā
                  attānaṃvānukampāmi         sadā sabbā sapattiyo.
                  Etena saccavajjena           putto upajjataṃ ise
                  musā me bhaṇamānāya         muddhā phalatu sattadhā.
@Footnote: 1 Ma. surucino .  2 Ma. surucimānayi .   3 Sī. Yu. atimaññittho.
@4 Ma. bhattu mama sassu mātā pitā cāpi ca sassuro.
     [1945] Dāse kammakare pose 1-    yecaññe anujīvino
                  posemi 2- sahadhammena       sadā pamuditindriyā.
                  Etena saccavajjena           putto uppajjataṃ ise
                  musā me bhaṇamānāya         muddhā phalatu sattadhā.
     [1946] Samaṇe brāhmaṇe cāpi     aññe cāpi vaṇibbake
                  tappemi annapānena         sadā payatapāṇinī.
                  Etena saccavajjena           putto uppajjataṃ  ise
                  musā me bhaṇamānāya         muddhā phalatu sattadhā.
     [1947] Cātuddasiṃ pañcadasiṃ           yā ca pakkhassa aṭṭhamī 3-
                  pāṭihāriyapakkhañca          aṭṭhaṅgasusamāhitaṃ 4-
                  uposathaṃ upavasāmi            sadā sīlesu saṃvutā.
                  Etena saccavajjena           putto uppajjataṃ ise
                  musā me bhaṇamānāya         muddhā phalatu sattadhā.
     [1948] Sabbeva te dhammaguṇā        rājaputti yasassini
                  saṃvijjanti tayi bhadde          ye tvaṃ kittesi attani.
                  Khattiyo jātisampanno       abhijāto yasassimā
                  dhammarājā vedehānaṃ 5-    putto upajjate tava.
     [1949] Dummi 6- rajojalladharo        aghe vehāyasaṇṭhito
                  manuññaṃ bhāsase vācaṃ         yaṃ mayhaṃ hadayaṅgamaṃ.
@Footnote: 1 Ma. pesse .    2 Ma. pesemi .   3 Sī. Yu. aṭṭhamiṃ .  4 Ma. aṭṭhaṅgasusamāgataṃ.
@5 Ma. videhānaṃ. 6 rumhītipi. Sī. Yu. rummī. Ma. dummī.
                  Devatā nusi saggamhā        isi vāpi 1- mahiddhiko
                  ko vāsi tvaṃ anuppatto      attānaṃ me pavedaya.
     [1950] Yaṃ devasaṅghā vandanti         sudhammāya samāgatā
                  sohaṃ sakko sahassakkho       āgatosmi tavantike.
                  Itthiyo jīvalokasmiṃ            yā honti 2- samacārinī
                  medhāvinī sīlavatī                sassudevā patibbatā.
                  Tādisāya sumedhāya            sucikammāya nāriyā
                  devā dassanamāyanti         mānusiyā amānusā.
                  Tvañca bhadde suciṇṇena    pubbe sucaritena ca
                  idha rājakule jātā            sabbakāmasamiddhinī.
                  Ayañca te rājaputti          ubhayattha kaṭaggaho
                  devalokūpapatti ca              kitti ca idha jīvite.
                  Ciraṃ sumedhe sukhinī                dhammamattani pālaya
                  esāhaṃ tidivaṃ yāmi             piyaṃ me tava dassananti.
                                    Surucijātakaṃ chaṭṭhaṃ.
                                    -------------



             The Pali Tipitaka in Roman Character Volume 27 page 382-384. https://84000.org/tipitaka/read/roman_read.php?B=27&A=7830              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=27&A=7830              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=27&item=1942&items=9              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=27&siri=489              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=27&i=1942              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=40&A=6122              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=6122              Contents of The Tipitaka Volume 27 https://84000.org/tipitaka/read/?index_27 https://84000.org/tipitaka/english/?index_27

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]