ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ

                                     3 Sīvirājajātakaṃ
     [2066] Dūre apassaṃ therova             cakkhuṃ yācitumāgato
                  ekanettā bhavissāma        cakkhuṃ me dehi yācito.
     [2067] Kenānusiṭṭho idhamāgatosi
                       vanibbaka cakkhupathāni yācituṃ
                       suduccajaṃ yācasi uttamaṅgaṃ
                       yamāhu nettaṃ purisena duccajaṃ.
     [2068] Yamāhu devesu sujampatīti
                       maghavāti naṃ āhu manussaloke
                       tenānusiṭṭho idhamāgatosmi
                       vanibbako cakkhupathāni yācituṃ.
                       Vanibbako 1- mayha vaṇiṃ anuttaraṃ
                       dadāhi me 2- cakkhupathāni yācito
                       dadāhi me cakkhupathaṃ anuttaraṃ
                       yamāhu nettaṃ purisena duccajaṃ.
                  Yena atthena āgañchi          yamatthamabhipatthayaṃ
                  te te ijjhantu saṅkappā     labha cakkhūni brāhmaṇa.
                  Ekante yācamānassa          ubhayāni dadāmahaṃ
                       sa cakkhumā gaccha janassa pekkhato
                       yadicchase tvaṃ tadate samijjhatu.
@Footnote: 1 Ma. vanibbato .   2 Ma. te.
     [2069] Mā no deva adā cakkhuṃ        mā no sabbe parakkari 1-
                  dhanaṃ dehi mahārāja             muttā veḷuriyā bahū.
                  Yutte deva rathe dehi           ājāniye alaṅkate 2-
                  nāge dehi mahārāja          hemakappanivāsase.
                  Yathā taṃ sīviyo sabbe          sayoggā sarathā sadā
                  samantā parikareyyuṃ            evaṃ dehi rathesabha.
     [2070] Yo ve dassanti vatvāna       adāne kurute mano
                  bhūmyaṃ so patitaṃ pāsaṃ           gīvāyaṃ paṭimuñcati.
                  Yo ve dassanti vatvāna       adāne kurute mano
                  pāpā pāpataro hoti         sampatto yamasādhanaṃ.
                  Yañhi yāce tañhi dade      yaṃ na yāce na taṃ dade
                  svāhaṃ tameva dassāmi         yaṃ maṃ yācati brāhmaṇo.
     [2071] Āyuṃ nu vaṇṇaṃ nu sukhaṃ balaṃ nu
                       kiṃ patthayāno nu janinda desi
                       kathañhi rājā sivinaṃ anuttaro
                       cakkhūni dajjā paralokahetu.
     [2072] Navāhametaṃ yasasā dadāmi
                       na puttamicche na dhanaṃ na raṭṭhaṃ
                       satañca dhammo carito purāṇo
                       icceva dāne ramati 3- mano mama.
@Footnote: 1 Ma. parākari .   2 Ma. calaṅkate .       3 Ma. ramate.
     [2073] Na 1- me dessā ubho cakkhū   attānaṃ me na dessiyaṃ
                  sabbaññutaṃ piyaṃ mayhaṃ          tasmā cakkhumadāsihaṃ 1-.
     [2074] Sakhā ca mitto ca mamāsi sīvika
                       susikkhito sādhu karohi me vaco
                       uddharitvā cakkhūni mama jigiṃsato
                       hatthesu ṭhapehi vanibbakassa.
     [2075] Codito sīvirājena                sīviko vacanaṃ karo
                  rañño cakkhūni uddharitvā     brāhmaṇassūpanāmayi
                  sacakkhu brāhmaṇo āsi       andho rājā upāvisi.
     [2076] Tato so katipāhassa             uparūḷhesu cakkhusu
                  sutaṃ āmantayi rājā            sīvīnaṃ raṭṭhavaḍḍhano.
                  Yojehi sārathi yānaṃ              yuttañca paṭivedaya
                  uyyānabhūmiṃ gacchāma            pokkharaññe vanāni ca.
                  So ca pokkharaṇītīre             pallaṅkena upāvisi
                  tassa sakko pāturahu            devarājā sujampati.
     [2077] Sakkohamasmi devindo          āgatosmi tavantike
                  varaṃ varassu rājisi                  yaṅkiñci manasicchasi.
     [2078] Pahutaṃ 2- me dhanaṃ sakka          balaṃ koso canappako
                  andhassa me satodāni          maraṇaññeva ruccati.
@Footnote:1-1 ayaṃ gāthā Sī. potthakeceva aṭṭhakathāpotthake ca dissati. Ma. ayampana gāthā natthi.
@2 Ma. pahūtaṃ.
     [2079] Yāni saccāni dipadinda       tāni bhāsassu khattiya
                  saccaṃ te bhaṇamānassa         puna cakkhu bhavissati.
     [2080] Ye maṃ yācitumāyanti           nānāgottā vanibbakā
                  yopi maṃ yācate tattha          sopi me manaso piyo
                  etena saccavajjena            cakkhu me upapajjatha.
     [2081] Yaṃ maṃ so yācituṃ āgā         dehi cakkhunti brāhmaṇo
                  tassa cakkhūni pādāsiṃ         brāhmaṇassa vanibbato 1-.
                  Bhiyyo maṃ āvisi pīti           somanassañcanappakaṃ
                  etena saccavajjena            dutiyaṃ me upapajjatha.
     [2082] Dhammena bhāsitā gāthā       sīvīnaṃ raṭṭhavaḍḍhana
                  etāni tava nettāni          dibyāni 2- paṭidissare.
                  Tirokuḍḍaṃ tiroselaṃ             samatiggayha pabbataṃ
                  samantā yojanasataṃ             dassanaṃ anubhontu te.
     [2083] Konīdha vittaṃ na dadeyya yācito
                       api visiṭṭhaṃ supiyaṃpi attano
                       tadiṅgha sabbe siviyo samāgatā
                       dibbāni nettāni mamajja passatha.
                  Tirokuḍḍaṃ tiroselaṃ            samatiggayha pabbataṃ
                  samantā yojanasataṃ            dassanaṃ anubhonti me.
                  Na cāgamattā paramatthi (kiñci)  maccānaṃ idha jīvite
@Footnote: 1 Sī. vaṇibbino. Yu. vanibbino .  2 Ma. dibbāni.
                  Datvāna mānusaṃ 1- cakkhuṃ    laddhaṃ (me) cakkhuṃ amānusaṃ.
                  Etaṃpi disvā sīviyo           detha dānāni bhuñjatha
                       datvā ca bhutvā ca yathānubhāvaṃ
                       aninditā saggamupetha ṭhānanti.
                            Sīvirājajātakaṃ tatiyaṃ.
                                      --------



             The Pali Tipitaka in Roman Character Volume 27 page 419-423. https://84000.org/tipitaka/read/roman_read.php?B=27&A=8598              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=27&A=8598              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=27&item=2066&items=18              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=27&siri=499              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=27&i=2066              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=41&A=738              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=41&A=738              Contents of The Tipitaka Volume 27 https://84000.org/tipitaka/read/?index_27 https://84000.org/tipitaka/english/?index_27

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]