ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ

                            9 Somanassajātakaṃ
     [2164] Ko taṃ hiṃsati heṭheti
                       kiṃ dummano socasi appatīto
                       kassajja mātāpitaro rudantu
                       kvajja setu nihato paṭhabyā.
     [2165] Tuṭṭhosmi deva tava dassanena
                       cirassaṃ passāmi taṃ bhūmipāla
                       ahiṃsako reṇumanupavissa
                       puttena te heṭhayitosmi deva.
     [2166] Āyantu dovārikā khaggabandhā
                       kāsāviyā yantu antepurantaṃ
                       hantvāna taṃ somanassaṃ kumāraṃ
                       chetvāna sīsaṃ varamāharantu.
                  Pesitā rājino dūtā      kumāraṃ etadabravuṃ
                  issarena vitiṇṇosi       vadhaṃ pattosi khattiya.
                       Sa rājaputto paridevayanto
                       dasaṅguliṃ añjaliṃ paggahetvā
                       Ahaṃpi icchāmi janinda daṭṭhuṃ
                       jīvaṃ maṃ netvā 1- paṭidassayetha.
                  Tassa taṃ vacanaṃ sutvā           rañño puttaṃ adassayuṃ
                  putto ca pitaraṃ disvā          dūratovajjhabhāsatha.
                       Āgacchuṃ dovārikā khaggabandhā
                       kāsāviyā hantuṃ mamaṃ janinda
                       akkhāhi me pucchito etamatthaṃ
                       aparādho konīdha mamajja atthi.
     [2167] Sāyañca pāto udakaṃ sajāti
                       aggiṃ sadā paricaratappamatto
                       taṃ tādisaṃ saṃyataṃ brahmacāriṃ
                       tasmā tuvaṃ brūsi  gahappatīti.
     [2168] Tālā ca mūlā ca phalā ca deva
                       pariggahā vividhā santimassa
                       te rakkhati gopayatappamatto
                       tasmā ahaṃ brūmi gahappatīti 2-.
     [2169] Saccaṃ kho etaṃ vadasi kumāra
                       pariggahā vividhā santimassa
                       te rakkhati gopayatappamatto
@Footnote: 1 Sī. Yu. jīvaṃ panetvā .  2 Sī. Yu. brāhmaṇo gahapati tena hoti.
                       [1]- Brāhmaṇo gahapati tena hoti.
     [2170] Suṇantu mayhaṃ parisā samāgatā
                       sanegamā jānapadā ca sabbe
                       bālāyaṃ bālassa vaco nisamma
                       ahetunā ghātayate maṃ janindo.
     [2171] Daḷhasmi mūle visate virūḷhe
                       dunnikkhayo veḷu pasākhajāto
                       vandāmi pādāni tava janinda
                       anujāna maṃ pabbajissāmi deva.
     [2172] Bhuñjassu bhoge vipule kumāra
                       sabbañca te issariyaṃ dadāmi
                       ajjeva tvaṃ kurūnaṃ hohi rājā
                       mā pabbaji pabbajjā hi dukkhā.
     [2173] Kinnūdha deva tavamatthi bhogā
                       pubbevahaṃ devaloke ramissaṃ
                       rūpehi saddehi atho rasehi
                       gandhehi phassehi manoramehi.
                       Bhuttā ca me bhogā tidivasmiṃ deva
                       parivārito accharāsaṃ 2- gaṇena
                       tuvañca bālaṃ paraneyyaṃ viditvā
@Footnote: 1 Ma. sa .  2 Ma. parivāritā accharānaṃ.
                       Na tādise rājakule vaseyyaṃ.
     [2174] Sacāhaṃ bālo paraneyyo asmi
                       ekāparādhaṃ khama putta mayhaṃ
                       punapi ce edisakaṃ bhaveyya
                       yathāmatiṃ somanassa karohi.
     [2175] Anisamma kataṃ kammaṃ            anavatthāya cintitaṃ
                  bhesajjasseva vebhaṅgo        vipāko hoti pāpako.
                  Nisamma ca kataṃ kammaṃ            sammāvatthāya cintitaṃ
                  bhesajjasseva sampatti        vipāko hoti bhadrako.
                       Alaso gihī kāmabhogī na sādhu
                       asaññato pabbajito na sādhu
                       rājā na sādhu anisammakārī
                       yo paṇḍito kodhano taṃ na sādhu.
                  Nisamma khattiyo kayirā        nānisamma disampati
                  nisammakārino rāja            yaso kitti ca vaḍḍhati.
                       Nisamma daṇḍaṃ paṇayeyya issaro
                       vegā kataṃ tappati bhūmipāla
                       sammāpaṇidhī ca narassa atthā
                       anānutappā te bhavanti pacchā.
                       Anānutappāni hi ye karonti
                       Vibhajja kammāyatanāni loke
                       viññūpasatthāni sukhudrayāni
                       bhavanti buddhānumatāni 1- tāni.
                       Āgacchuṃ dovārikā khaggabandhā
                       kāsāviyā hantuṃ 2- mamaṃ janinda
                       mātu ca aṅkasmimahaṃ nisinno
                       ākaḍḍhito sahasā tehi deva.
                       Kaṭukaṃ hi sambādhaṃ sukicchaṃ patto
                       madhuraṃ piyaṃ 3- jīvitaṃ laddhaṃ rāja
                       kicchenāhaṃ ajja vadhāya mutto
                       pabbajjamevābhimanohamasmi.
     [2176] Putto tavāyaṃ taruṇo sudhamme
                       anukampako somanasso kumāro
                       taṃ yācamāno na labhāmi svajja 4-
                       arahasi naṃ yācitave tuvampi.
     [2177] Ramassu bhikkhācariyāya putta
                       nisamma dhammesu paribbajassu
                       sabbesu bhūtesu nidhāya daṇḍaṃ
                       anindito brahmamupehi ṭhānaṃ.
                       Acchariyarūpaṃ 5- vata yādisañca
@Footnote: 1 Sī. Yu. vaddhānumatāni .  2 Ma. hantu .  3 Ma. madhurampi yaṃ .  4 Sī. Yu. sajuja.
@5 Ma. accherarūpaṃ.
                       Dukkhitaṃ maṃ dukkhāpayase sudhamme
                       yācassu puttaṃ iti vuccamānā
                       bhiyyova ussāhayase kumāraṃ.
     [2178] Ye vippamuttā anavajjabhojino
                       parinibbutā lokamimaṃ caranti
                       tamariyamaggaṃ paṭipajjamānaṃ
                       na ussahe vārayituṃ kumāraṃ.
     [2179] Addhā have sevitabbā sapaññā
                       bahussutā ye bahuṭhānacintino
                       yesāyaṃ sutvāna subhāsitāni
                       appossukkā vītasokā sudhammāti.
                           Somanassajātakaṃ navamaṃ.
                                     ---------



             The Pali Tipitaka in Roman Character Volume 27 page 443-448. https://84000.org/tipitaka/read/roman_read.php?B=27&A=9110              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=27&A=9110              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=27&item=2164&items=16              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=27&siri=505              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=27&i=2164              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=41&A=1986              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=41&A=1986              Contents of The Tipitaka Volume 27 https://84000.org/tipitaka/read/?index_27 https://84000.org/tipitaka/english/?index_27

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]