ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ

page474.

Tiṃsatinipātajātakaṃ 1 kiṃchandajātakaṃ [2285] Kiṃchando kimadhippāyo eko sammasi ghammani kiṃ patthayāno kiṃ esaṃ kena atthena brāhmaṇa. [2286] Yathā mahā vāridharo kumbho supariṇāhavā tathūpamaṃ ambapakkaṃ vaṇṇagandharasuttamaṃ. Taṃ vuyhamānaṃ sotena disvānāmalamajjhime pāṇībhi naṃ gahetvāna agyāyatanamāhariṃ. Tato kadalipattesu nikkhipitvā sayaṃ ahaṃ satthena naṃ vikappetvā khuppipāsaṃ ahāsi me. Sohaṃ apetadaratho byantībhūto dukkhakkhamo assādaṃ nādhigacchāmi phalesvaññesu kesuci. Sositvā nūna maraṇaṃ taṃ mamaṃ āvahissati ambaṃ yassa phalaṃ sāduṃ madhuraggaṃ manoramaṃ. Yamuddhariṃ vuyhamānaṃ udadhismā mahaṇṇave akkhātaṃ te mayā sabbaṃ yasmā upavasāmahaṃ. Rammaṃ pati nisinnosmi puthulomāyutā puthu tañca kho meva akkhāhi attānamapalāyinī. Kā vā tvamasi kalyāṇī kissa vā tvaṃ sumajjhime

--------------------------------------------------------------------------------------------- page475.

Rūpapaṭṭaplamaṭṭhīva 1- byagghīva girisānujā. Yā santi nāriyo devesu devānaṃ paricārikā yā ca manussalokasmiṃ rūpenanvāgatitthiyo. Rūpena te sadisī natthi devagandhabbamānuse 2- puṭṭhāsi me cārupubbaṅgī brūhi nāmañca bandhave. [2287] Yaṃ tvaṃ pati nisinnosi rammaṃ brāhmaṇa kosikiṃ sāhaṃ bhūsālayā vutthā varavārivahoghasā. Nānādumagaṇākiṇṇā bahukā girikandarā mameva pamukhā honti abhisandanti pāvuse. Atho bahū vanatodā nīlavārivahindharā bahukā nāgacittodā abhisandanti vārinā. Tā ambajambulabujā nipātālamudumbarā 3- bahūni phalajātāni āvahanti abhiṇhaso. Yaṅkiñci ubhato tīre phalaṃ patati ambuni asaṃsayantaṃ sotassa phalaṃ hoti vasānugaṃ. Etadaññāya medhāvī puthupañña suṇohi me mā rocaya abhisaṅgaṃ paṭisedha janādhipa. Na vāhaṃ vaḍḍhavaṃ maññe yaṃ tvaṃ raṭṭhābhivaḍḍhana āceyyamāno rājisi maraṇaṃ abhikaṅkhasi. Tassa jānanti pitaro gandhabbāva 4- sadevakā @Footnote: 1 Ma. ruppapaṭṭapalimaṭṭhīva . 2 Ma. devesu gandhabbamanussaloke. @3 Ma. nipā tālā cudumbarā . 4 Ma. gandhabbā ca.

--------------------------------------------------------------------------------------------- page476.

Ye cāpi isayo loke saññatattā tapassino asaṃsayantepi jānanti paṭṭhabhūtā 1- yasassino. [2288] Evaṃ viditvā vidū sabbadhammaṃ niddhaṃsanaṃ cavanaṃ jīvitassa na cīyatī tassa narassa pāpaṃ sace na ceteti vadhāya tassa. Isipūgasamaññāte evaṃ lokyā viditā pati 2- anariyaṃ parisambhāse pāpakammaṃ jigiṃsasi. Sace ahaṃ marissāmi tīre te puthusussoṇi asaṃsayantaṃ asiloko mayi pete āgamissati. Tasmāhi pāpakaṃ kammaṃ rakkhassu ca 3- sumajjhime mā tvaṃ 4- sabbo jano pacchā pakvakkhāsi mayī 5- mate. [2289] Aññātametaṃ avisayhasāhi attānamambañca dadāmi te taṃ yo 6- duccaje kāmaguṇe pahāya santiñca dhammañca adhiṭṭhitosi. Yo hitvā pubbasaññogaṃ pacchāsaññojane ṭhito adhammañceva carati pāpañcassa pavaḍḍhati. Ehi taṃ pāpayissāmi kāmaṃ appossuko bhava upānayāmi sītasmiṃ viharāhi anussuko. @Footnote: 1 Sī. Yu. vaddhabhūtā . 2 Ma. sati . 3 Ma. rakkhasseva . 4 Ma. taṃ. @5 Ma. pakuṭṭhāsi mayi . 6 Ma. so.

--------------------------------------------------------------------------------------------- page477.

Taṃ puppharasamattehi vaṅkaṅgehi arindama koñcā mayūrā diviyā koyaṭṭhimadhusāliyā 1- kūjitā haṃsapūgebhi kokilettha pabodhare. Ambettha vippasūnaggā 2- palālakhalasannibhā kosumbasalaḷānīpā 3- pakkatālavilambino. [2290] Mālī tirīṭī kāyurī aṅgadī candanussado 4- rattiṃ tvaṃ paricāresi divā vedesi vedanaṃ. Soḷasitthīsahassāni yā temā paricārikā evaṃ mahānubhāvosi abbhūto lomahaṃsano. Kiṃ kammamakari pubbe pāpaṃ attadukhāvahaṃ yaṃ karitvā manussesu piṭṭhimaṃsāni khādasi. [2291] Ajjhenāni paṭiggayha kāmesu giddhito 5- ahaṃ acariṃ dīghamaddhānaṃ paresaṃ ahitāyahaṃ. Yo piṭṭhimaṃsiko hoti evaṃ ukkacca khādati yathāhamajja khādāmi piṭṭhimaṃsāni attanoti. Kiṃchandajātakaṃ paṭhamaṃ. -------


             The Pali Tipitaka in Roman Character Volume 27 page 474-477. https://84000.org/tipitaka/read/roman_read.php?B=27&A=9756&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=27&A=9756&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=27&item=2285&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=27&siri=511              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=27&i=2285              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=41&A=3628              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=41&A=3628              Contents of The Tipitaka Volume 27 https://84000.org/tipitaka/read/?index_27 https://84000.org/tipitaka/english/?index_27

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]