ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ

                                     2 Kumbhajātakaṃ
     [2292] Ko pāturāsī tidivā nabhamhi
                       obhāsayaṃ saṃvariṃ candimāva
@Footnote: 1 Ma. kolaṭṭhimadhusāḷikā .  2 Ma. vippasākhaggā .   3 Ma. kosambasaḷalā nīpā.
@4 Sī. candanassado .   5 Ma. gadhito .  Sī. Yu. gathito.
                       Gattehi te rasmiyo niccharanti
                       sateratā 1- vijjurivantalikkhe.
                       So chinnavātaṃ kamasi aghamhi
                       vehāyasaṃ gacchasi tiṭṭhasi ca
                       iddhī nu te vatthukatā subhāvitā
                       anaddhagūnamasi devatānaṃ.
                       Vehāyasaṃ kammāgamma 2- tiṭṭhasi
                       kumbhaṃ kiṇāthāti yametamatthaṃ
                       ko vā tuvaṃ kissa vatāyaṃ 3- kumbho
                       akkhāhi me brāhmaṇa etamatthaṃ.
     [2293] Na sappikumbho napi telakumbho
                       na phāṇitassa na madhussa kumbho
                       kumbhassa vajjāni anappakāni
                       dose bahū kumbhagate suṇātha.
                       Galeyya yaṃ pitvā pate papātaṃ
                       sobbhaṃ guhaṃ candaniyoligallaṃ
                       bahuṃpi bhuñjeyya abhojaneyyaṃ
                       tassā puṇṇaṃ kumbhamimaṃ kiṇātha.
                       Yaṃ pitvā 4- cittasmiṃ anesamāno
                       āhiṇḍati goriva bhakkhasārī 5-
@Footnote: 1 Sī. sateritā .   2 Ma. gammamāgamma .   3 Ma. kissa vā tāya.
@4 Sī. yaṃ ve pitvā .       5 Sī. bhakkhasādī.
                       Anāthamāno upagāyati naccati ca
                       tassā puṇṇaṃ kumbhamimaṃ kiṇātha.
                       Yaṃ ve pivitvā acelova naggo
                       careyya gāme visikhantarāni
                       sammuḷhacitto ativelasāyī
                       tassā puṇṇaṃ kumbhamimaṃ kiṇātha.
                       Yaṃ pitvā uṭṭhāya pavedhamāno
                       sīsañca bāhuñca pacālayanto
                       so naccatī dārukaṭallakova
                       tassā puṇṇaṃ kumbhamimaṃ kiṇātha.
                       Yaṃ ve pivitvā aggidaḍḍhā sayanti
                       atho sigālehipi khāditāse
                       bandhaṃ 1- vacanaṃ bhogajāniñcupenti
                       tassā puṇṇaṃ kumbhamimaṃ kiṇātha.
                       Yaṃ pitvā bhāseyya abhāsaneyyaṃ
                       sabhāyamāsīno apetavattho
                       sammakkhito vantagato byasanno
                       tassā puṇṇaṃ kumbhamimaṃ kiṇātha.
                       Yaṃ ve pivitvā ukkaṭṭho āvilakkho
                       mameva sabbā paṭhavīti maññe 2-
@Footnote: 1 Ma. vadhaṃ .    2 Sī. maññati.
                       Na me samo cāturantopi rājā
                       tassā puṇṇaṃ kumbhamimaṃ kiṇātha.
                       Mānātimānā kalahāni pesuṇī
                       dubbaṇṇinī naggayinī palāyinī
                       porāṇadhuttāna 1- gatī niketo
                       tassā puṇṇaṃ kumbhamimaṃ kiṇātha.
                       Iddhāni phītāni kulāni assu
                       anekasāhassadhanāni loke
                       ucchinnadāyajjakatānimāya
                       tassā puṇṇaṃ kumbhamimaṃ kiṇātha.
                       Dhaññaṃ dhanaṃ rajataṃ jātarūpaṃ
                       khettaṃ gavaṃ yattha vināsayanti
                       ucchedanī vittagataṃ 2- kulānaṃ
                       tassā puṇṇaṃ kumbhamimaṃ kiṇātha.
                       Yaṃ ve pitvā dittarūpova 3- poso
                       akkosati pitaraṃ mātarañca
                       sassuṃpi gaṇheyya athopi suṇhaṃ
                       tassā puṇṇaṃ kumbhamimaṃ kiṇātha.
                       Yaṃ ve pitvā dittarūpāva nārī
                       akkosati sassuraṃ sāmikañca
@Footnote: 1 Ma. corāna dhuttāna .    2 Ma. vittavataṃ .      3 Sī. duṭṭharūpova.
                       Dāsampi gaṇhe paricārikampi
                       tassā puṇṇaṃ kumbhamimaṃ kiṇātha.
                       Yaṃ ve 1- pitvāna haneyya poso
                       dhamme ṭhitaṃ samaṇaṃ brāhmaṇaṃ vā
                       gacche apāyaṃpi tatonidānaṃ
                       tassā puṇṇaṃ kumbhamimaṃ kiṇātha.
                       Yaṃ ve pitvā duccaritaṃ caranti
                       kāyena vācāya ca cetasā ca
                       nirayaṃ vajanti duccaritaṃ caritvā
                       tassā puṇṇaṃ kumbhamimaṃ kiṇātha.
                       Yaṃ yācamānā na labhanti pubbe
                       bahuṃ hiraññaṃpi pariccajantā
                       so taṃ pivitvā alikaṃ bhaṇāti
                       tassā puṇṇaṃ kumbhamimaṃ kiṇātha.
                       Yaṃ ve pitvā pesane pesiyanto
                       accāyike karaṇīyamhi jāte
                       atthampi so nappajānāti vutto
                       tassā puṇṇaṃ kumbhamimaṃ kiṇātha.
                       Hirīmanāpi ahirīkabhāvaṃ
                       pātuṃ karonti madanāya 2- mattā
@Footnote: 1 Yu. yañca .       2 Yu. madirāya.
                       Dhīrāpi santā bahukaṃ bhaṇanti
                       tassā puṇṇaṃ kumbhamimaṃ kiṇātha.
                       Yaṃ ve pitvā ekathūpā sayanti
                       anāsakā thaṇḍiladukkhaseyyaṃ
                       dubbaṇṇiyaṃ āyasakyañcupenti
                       tassā puṇṇaṃ kumbhamimaṃ kiṇātha.
                       Yaṃ ve pitvā pattakkhandhā sayanti
                       gāvo kūṭahatāriva 1- na hi vāruṇiyā
                       vego narena sussahoriva
                       tassā puṇṇaṃ kumbhamimaṃ kiṇātha.
                       Yaṃ *- manussā vivajjanti sappaṃ
                       ghoravisamiva taṃ loke visasamānaṃ
                       ko naro pātumarahati *-
                       tassā puṇṇaṃ kumbhamimaṃ kiṇātha 2-.
                       Yaṃ ve pitvā andhakaveṇḍaputtā
                       samuddatīre paricārayantā
                       upakkamuṃ musalehaññamaññaṃ
                       tassā puṇṇaṃ kumbhamimaṃ kiṇātha.
                       Yaṃ ve pitvā pubbadevā pamattā
                       tidivā cutā sassatiyā samāyā 3-
@Footnote: 1 Ma. kuṭahatāva.
@* * Ma. yaṃ manussā vivajjenti               sappaṃ ghoravisammiva
@       taṃ loke visasamānaṃ                      ko naro pātumaharati.
@2 Ma. ime pāṭhā natthi .                   3 Ma. samāya.
                       Taṃ tādisaṃ majjamimaṃ niratthakaṃ
                       jānaṃ mahārāja kathaṃ piveyya.
                       Nayimasmi kumbhasmiṃ dadhi [1]- madhu vā
                       evaṃ abhiññāya kiṇāhi rāja
                       evañhi maṃ kumbhagatā mayā te
                       akkhātarūpaṃ tava sabbamittā.
     [2294] Na me pitā vā athavāpi mātā
                       etādiso yādisako tuvaṃsi
                       hitānukampī paramatthakāmo
                       sohaṃ karissaṃ vacanaṃ tavajja.
                       Dadāmi te gāmavarāni pañca
                       dāsīsataṃ satta gavaṃsatāni
                       ājaññayutte ca rathe dasa ime
                       ācariyo hosi mamatthakāmo.
     [2295] Taveva dāsīsatamatthu rāja
                       gāmā ca gāvo ca taveva hontu
                       ājaññayuttā ca rathā taveva
                       sakkohamasmī tidasānamindo.
                       Maṃsodanaṃ sappipāyāsaṃ 2- bhuñja
                       khādassu ca tvaṃ madhumāsapūve
@Footnote: 1 Ma. vā .        2 Sī. sappipāyañca.
                       Evaṃ tuvaṃ dhammarato janinda
                       anindito saggamupehi ṭhānanti.
                            Kumbhajātakaṃ dutiyaṃ.
                                    -----------



             The Pali Tipitaka in Roman Character Volume 27 page 477-484. https://84000.org/tipitaka/read/roman_read.php?B=27&A=9836              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=27&A=9836              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=27&item=2292&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=27&siri=512              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=27&i=2292              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=41&A=3930              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=41&A=3930              Contents of The Tipitaka Volume 27 https://84000.org/tipitaka/read/?index_27 https://84000.org/tipitaka/english/?index_27

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]