ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 28 : PALI ROMAN Sutta Pitaka Vol 20 : Sutta. Khu. Jā.(2): paññāsa-Mahānipātajātakaṃ

page1.

Suttantapiṭake khuddakanikāyassa jātakaṃ dutiyo bhāgo --------- paññāsanipātaṃ 1 naḷinikājātakaṃ [1] Uddayhate 1- janapado raṭṭhañcāpi vinassati ehi naḷinike gaccha taṃ me brāhmaṇamānaya. [2] Nāhaṃ dukkhakkhamā rāja nāhaṃ addhānakovidā kathaṃ ahaṃ gamissāmi vanaṃ kuñjarasevitaṃ. [3] |3.1| Phītaṃ janapadaṃ gantvā hatthinā ca rathena ca dārusaṅghāṭayānena evaṃ gaccha naḷinike. |3.2| Hatthī assā rathā 2- pattī gacchevādāya khattiye taveva vaṇṇarūpena vasaṃ tamānayissasi. [4] |4.1| Kadaliddhajapaññāṇo ābhujiparivārito eso padissati rammo isisiṅgassa assamo. |4.2| Eso aggissa saṅkhāto eso dhūmo padissati maññe no aggiṃ hāpeti isisiṅgo mahiddhiko. @Footnote: 1 Sī. Yu. uḍḍayhate . 2 Ma. hatthiassarathe.

--------------------------------------------------------------------------------------------- page2.

[5] |5.1| Tañca disvāna āyantiṃ āmuttamaṇikuṇḍalaṃ isisiṅgo pāvisi bhīto assamaṃ paṇṇachādanaṃ. |5.2| Assamassa ca sā dvāre geṇḍukenassa kīḷati vidaṃsayantī aṅgāni guyhaṃ pakāsitāni ca. |5.3| Tañca disvāna kīḷantiṃ paṇṇasālagato jaṭī assamā nikkhamitvāna idaṃ vacanamabravi. [6] Ambho ko nāma so rukkho yassa tevaṃ gataṃ phalaṃ dūrepi khittaṃ pacceti na taṃ ohāya gacchati. [7] Assamassa mama brahme samīpe gandhamādane bahavo 1- tādisā rukkhā yassa tevaṃ gataṃ phalaṃ dūrepi khittaṃ pacceti na maṃ ohāya gacchati. [8] Etu bhavaṃ assamimaṃ adetu pajjañca bhakkhañca paṭiccha dammi idamāsanaṃ atra bhavaṃ nisīdatu ito bhavaṃ mūlaphalāni bhuñjatu 2-. [9] Kinte idaṃ ūrūnamantarasmiṃ supicchitaṃ kaṇharivappakāsati akkhāhi me pucchito etamatthaṃ kose nu te uttamaṅgaṃ paviṭṭhaṃ. [10] |10.1| Ahaṃ vane mūlaphalesanaṃ caraṃ @Footnote: 1 Sī. pabbate . 2 Sī. khādatu.

--------------------------------------------------------------------------------------------- page3.

Asādayiṃ acchaṃ sughorarūpaṃ so maṃ patitvā sahasajjhappatto panujja maṃ abbuhi uttamaṅgaṃ. |10.2| Svāyaṃ vaṇo khajjati kaṇḍuvāyati sabbañca kālaṃ na labhāmi sātaṃ paho bhavaṃ kaṇḍumimaṃ vinetuṃ kurutaṃ bhavaṃ yācito brāhmaṇatthaṃ. [11] Gambhīrarūpo te vaṇo salohito apūtiko pannagandho 1- mahā ca karomi te kiñci kasāyayogaṃ yathā bhavaṃ paramasukhī bhaveyya. [12] Na mantayogā na kasāyayogā na osadhā brahmacāri kamanti ghaṭṭe mudukena aṅgena 2- vinehi kaṇḍuṃ 3- yathā ahaṃ paramasukhī bhaveyyaṃ. [13] Ito nu bhoto katamena assamo kacci bhavaṃ abhiramasi araññe kacci nu te mūlaphalaṃ pahūtaṃ kacci bhavantaṃ na vihiṃsanti vāḷā. @Footnote: 1 Sī. pakkagandho. Ma. vaṇagandho . 2 Sī. yaṃ te mudu tena . 3 Yu. kaṇḍūkaṃ.

--------------------------------------------------------------------------------------------- page4.

[14] |14.1| Ito ujuṃ uttarāyaṃ disāyaṃ khemā nadī himavantā pabhāti tassā tīre assamo mayha rammo aho bhavaṃ assamaṃ mayha passe. |14.2| Ambā ca sālā tilakā 1- ca jambuyo uddālakā pāṭaliyo ca phullā samantato kiṃpurisābhigītaṃ aho bhavaṃ assamaṃ mayha passe. |14.3| Tālā ca mūlā ca phalā ca mettha vaṇṇena gandhena upetarūpaṃ taṃ bhūmibhāgehi upetarūpaṃ aho bhavaṃ assamaṃ mayha passe. |14.4| Phalā ca mūlā ca pahūtamettha vaṇṇena gandhena rasenupetā āyanti ca luddakā taṃ padesaṃ mā me tato mūlaphalaṃ ahāsuṃ. [15] Pitā mama mūlaphalesanaṃ gato idāni āgacchati sāyakāle ubhova gacchāmase assamantaṃ @Footnote: 1 tiṇḍukātipi.

--------------------------------------------------------------------------------------------- page5.

Yāva pitā mūlaphalato etu. [16] Aññe bahū isayo sādhurūpā rājīsayo anumagge vasanti teyeva pucchesi mamassamantaṃ te taṃ nayissanti mamaṃ sakāse. [17] |17.1| Na te kaṭṭhāni bhinnāni na te udakamābhataṃ aggipi te na hāpito kinnu mandova jhāyasi. |17.2| Bhinnāni kaṭṭhāni huto ca aggi tapanīpi te samitā brahmacārī pīṭhañca mayhaṃ udakañca hoti ramasi tuvaṃ brahmabhūto puratthā. |17.3| Abhinnakaṭṭhosi anābhatodako ahāsitaggīsi asiddhabhojano na me tuvaṃ ālapasi mamajja naṭṭhaṃ nu kiṃ cetasikañca dukkhaṃ. [18] |18.1| Idhāgamā jaṭilo brahmacārī sudassaneyyo sutanū vineti nevātidīgho na panātirasso sukaṇhakaṇhacchadanehi bhoto.

--------------------------------------------------------------------------------------------- page6.

|18.2| Amassujāto apurāṇavaṇṇī ādhārarūpañca panassa kaṇṭhe dve yamā 1- gaṇḍā ure sujātā 2- suvaṇṇatiṇḍusannibhā 3- pabhassarā. |18.3| Mukhañca tassa bhusadassaneyyaṃ kaṇṇesu lambanti ca kuñcitaggā te jotare carato māṇavassa suttañca yaṃ saṃyamānaṃ jaṭānaṃ |18.4| aññā ca tassa saṃyamāni catasso nīlā pītā lohitakā ca setā tā saṃsare carato māṇavassa tiriṭisaṅghāriva pāvusamhi. |18.5| Na mekhalaṃ muñjamayaṃ dhāreti na santhare no pana pabbajassa tā jotare jaṅghanantare 4- vilaggā sateritā 5- vijjurivantalikkhe. |18.6| Akhilakāni ca avaṇṭakāni heṭṭhā nabhyā kaṭisamohitāni aghaṭṭitā niccakīḷaṃ karonti hantāta kiṃ rukkhaphalāni tāni. @Footnote: 1 Sī. dvepassa. Yu. dvāssa. 2 Ma. uresu jātā . 3 Ma. suvaṇṇatindukanibhā. @Yu. sovaṇṇapiṇḍūpanibhā . 4 Ma. jaghanantare . 5 Ma. sateratā.

--------------------------------------------------------------------------------------------- page7.

|18.7| Jaṭā ca tassa bhusadassaneyyā parosataṃ vellitaggā sugandhā dvedhāsiro sādhuvibhattarūpo aho nukho mayha tathā jaṭāssu. |18.8| Yadā ca so pakirati tā jaṭāyo vaṇṇena gandhena upetarūpā nīluppalaṃ vātasameritaṃva tatheva saṃvāyati 1- panassamo ayaṃ. |18.9| Paṅko ca tassa bhusadassaneyyo netādiso yādiso mayha kāyo 2- so vāyati erito mālutena vanaṃ yathā aggagimhe suphullaṃ. |18.10| Nihanti so rukkhaphalaṃ paṭhabyā sucittarūpaṃ ruciraṃ dassaneyyaṃ khittañca tassa punareti hatthaṃ hantāta kiṃ rukkhaphalaṃ nukho taṃ. |18.11| Dantā ca tassa bhusadassaneyyā suddhā samā saṅkhavarūpapannā mano pasādenti vivariyamānā na hi 3- nūna so sākamakhādi tehi. @Footnote: 1 Ma. saṃvāti . 2 Ma. mayhaṃ kāye . 3 Sī. Yu. sabbattha na ha....

--------------------------------------------------------------------------------------------- page8.

|18.12| Akakkasaṃ aggaḷitaṃ muhuṃ muduṃ ujuṃ anuddhataṃ acapalamassa bhāsitaṃ rudaṃ manuññaṃ karavīkasussaraṃ hadayaṅgamaṃ rañjayateva me mano. |18.13| Bindussaro nātivissaṭṭhavākyo 1- na nūna sajjhāyamatippayutto icchāmi kho 2- taṃ punadeva daṭṭhuṃ mittañhi 3- me māṇavāhu 4- puratthā. |18.14| Susandhi sabbattha vimaṭṭhimaṃ vaṇaṃ puthu sujātaṃ kharapattasannibhaṃ teneva maṃ uttariyāna māṇavo vivariya ūraṃ jaghanena pīḷayi. |18.15| Tapanti ābhanti virocare ca sateritā 5- vijjurivantalikkhe bāhā mudū añjanalomasadisā vicitravaṭṭaṅgulikassa sobhare. |18.16| Akakkasaṅgo na ca dīghalomo nakhassa dīghā api lohitaggā mudūhi bāhāhi palissajanto kalyāṇarūpo ramayaṃ upaṭṭhahi. @Footnote: 1 Ma. nātivisaḷavākyo . 2 Ma. bho . 3 Ma. mitto hi . 4 Ma. māṇavohu. @5 Ma. sateratā.

--------------------------------------------------------------------------------------------- page9.

|18.17| Dumassa tūlūpanibhā pabhassarā suvaṇṇakambūtalavaṭṭasucchavī hatthā mudū tehi maṃ saṃphusitvā ito gato tena maṃ dahanti tāta. |18.18| Na nūna so khārividhaṃ ahāsi na nūna so kaṭṭhāni sayaṃ abhañji na nūna so hanti dume kuṭhāriyā napissa hatthesu khilāni atthi. |18.19| Acchova kho tassa vaṇaṃ akāsi so maṃ bravī sukhitaṃ maṃ karohi tāhaṃ kariṃ tena mamāpi 1- sokhyaṃ so ca bravī sukhitosmīti brahme. |18.20| Ayañca te māluvapaṇṇasanthatā vikiṇṇarūpāva mayā ca tena ca kilantarūpā udake ramitvā punappunaṃ paṇṇakuṭiṃ vajāma. |18.21| Na majja mantā paṭibhanti tāta na aggihuttaṃ napi yañña tatra 2- na cāpi te mūlaphalāni bhuñje @Footnote: 1 Ma. mamāsi . 2 Sī. yaññatantraṃ. Ma. yaññatantaṃ.

--------------------------------------------------------------------------------------------- page10.

Yāva na passāmi taṃ brahmacāriṃ. |18.22| Addhā pajānāsi tuvaṃpi tāta yassaṃ disāyaṃ 1- vasate brahmacārī taṃ maṃ disaṃ pāpaya tāta khippaṃ mā te ahaṃ amarimassamamhi. |18.23| Vicitraphullañhi 2- vanaṃ sutaṃ mayā dijābhighuṭṭhaṃ dijasaṅghasevitaṃ taṃ maṃ vanaṃ pāpaya tāta khippaṃ purā te pāṇaṃ vijahāmi assame. [19] |19.1| Imasmāhaṃ jotirase vanamhi gandhabbadevaccharasaṅghasevite isīnamāvāse sanantanamhi netādisaṃ aratiṃ pāpuṇetha. |19.2| Bhavanti mittāni atho na honti ñātīsu mittesu karonti pemaṃ ayañca jammo kissa divā 3- niviṭṭho yo neva jānāti kutomhi āgato. |19.3| Saṃvāsena hi mittāni sandhiyanti punappunaṃ sveva mitto 4- asaṅgantu asaṃvāsena jīrati. @Footnote: 1 Ma. disaṃ. 2 Sī.Yu. vicitarapupphaṃ . 3 Sī. rivā. Ma. vā . 4 Yu. sā ca metti.

--------------------------------------------------------------------------------------------- page11.

|19.4| Sace tuvaṃ dakkhasi brahmacāriṃ sace tuvaṃ sallape 1- brahmacārinā sampannasassaṃva mahodakena tapoguṇaṃ khippamimaṃ pahassasi. |19.5| Punapi ce dakkhasi brahmacāriṃ punapi ce sallape 2- brahmacārinā sampannasassaṃva mahodakena usmāgataṃ khippamimaṃ pahassasi. |19.6| Bhūtāni hetāni caranti tāta virūparūpena manussaloke na tāni sevetha naro sapañño āsajjanaṃ 3- nassati brahmacārīti. Naḷinikājātakaṃ paṭhamaṃ. --------------


             The Pali Tipitaka in Roman Character Volume 28 page 1-11. https://84000.org/tipitaka/read/roman_read.php?B=28&A=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=28&A=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=28&item=1&items=19              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=28&siri=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=28&i=1              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=42&A=1              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=42&A=1              Contents of The Tipitaka Volume 28 https://84000.org/tipitaka/read/?index_28 https://84000.org/tipitaka/english/?index_28

ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]