ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 28 : PALI ROMAN Sutta Pitaka Vol 20 : Sutta. Khu. Jā.(2): paññāsa-Mahānipātajātakaṃ

                      4 Kuṇālajātakaṃ
     [296]      Evamakkhāyati     evamanusuyyati     sabbosadhadharaṇīdhare
nekapupphamālyavitate gajagavayamahisarurucāmaripasadakhaggagokaṇṇa-
sīhabyagghadīpiacchakokataracchauddārakadalimigaviḷārasasakaṇṇikānucarite
ākiṇṇanelamaṇḍalamahāvarāhanāgakulakareṇusaṅghādhivutthe
issamigasākhamigasarabhamigaeṇimigavātamigapasadamigapurisālukiṃpurisayakkharakkhasanisevite
amajjavamañjaridharapahaṭṭhapupphaphusitaggānekapādapagaṇavitate
kururacaṅkoravāraṇamayūraparābhūtajīvajīvakacelāvaka        1-        (balāka)
bhiṅkārakaravikamattavihaṅgasatasaṅghuṭṭhe 2-
añjanamanosilāharitālahiṅgulakahemarajatakanakānekadhātusatavinaddhapaṭimaṇḍitappadese
evarūpe  khalu  bho  ramme  vanasaṇḍe  kuṇālo nāma sakuṇo paṭivasati ativiya
citto ativiya cittapattachadano.
     {296.1}   Tasseva   khalu   bho  kuṇālassa  sakuṇassa  aḍḍhuḍḍhāni
itthīsahassāni  paricārikā  dijakaññāyo  .  atha  khalu bho dve dijakaññāyo
kaṭṭhaṃ  mukhena  ḍaṃsitvā   taṃ  kuṇālaṃ  sakuṇaṃ  majjhe  nisīdāpetvā uḍḍenti
mā  naṃ  kuṇālaṃ  sakuṇaṃ  addhānapariyāyapathe  kilamatho  ubbāhetthāti 4-.
Pañcasatā     dijakaññāyo    heṭṭhato    heṭṭhato    ḍenti    sacāyaṃ
@Footnote:* idaṃ maramma potthakeyeva dissati .  1 Ma. -jīvañjīvaka- .  2 Ma. satatasampaghuṭṭhe.
Kuṇālo  sakuṇo  āsanā  paripatissati  mayaṃ  taṃ pakkhehi paṭiggahessāmāti.
Pañcasatā  dijakaññāyo  uparūpari  ḍenti  mā  naṃ  kuṇālaṃ  sakuṇaṃ  ātāpo
paritāpesīti  .  pañcasatā  pañcasatā  dijakaññāyo  ubhato  passena ḍenti
mā naṃ kuṇālaṃ sakuṇaṃ sītaṃ vā uṇhaṃ vā tiṇaṃ vā rajo vā vāto vā ussāvo vā
upapphusīti  .  pañcasatā  dijakaññāyo  purato  purato  ḍenti mā naṃ kuṇālaṃ
sakuṇaṃ  gopālakā  vā  pasupālakā  vā  tiṇahārakā  vā  kaṭṭhahārakā vā
vanakammikā  vā  kaṭṭhena vā kathalāya 1- vā pāṇinā vā (pāsāṇena vā)
leḍḍunā  vā  daṇḍena  vā  satthena  vā sakkharāhi vā pahāraṃ adaṃsu māyaṃ
kuṇālo  sakuṇo gacchehi vā latāhi vā rukkhehi vā sākhāhi vā thambhehi vā
pāsāṇehi vā balavantehi vā pakkhīhi saṅgāmesīti 2-.
     {296.2}  Pañcasatā  dijakaññāyo  pacchato  pacchato ḍenti saṇhāhi
sakhilāhi  mañjūhi  madhurāhi  vācāhi  samudācarantiyo  māyaṃ  kuṇālo  sakuṇo
āsane   pariyukkaṇṭhīti   .   pañcasatā   dijakaññāyo   disodisaṃ   ḍenti
anekarukkhavividhavikatiphalamāharantiyo    māyaṃ    kuṇālo    sakuṇo   khuddāya
parikilamitthāti  .  atha khalu bho tā dijakaññāyo taṃ kuṇālaṃ sakuṇaṃ ārāmeneva
ārāmaṃ   uyyāneneva  uyyānaṃ  nadītittheneva  nadītitthaṃ  pabbatasikhareneva
pabbatasikharaṃ   ambavaneneva  ambavanaṃ  jambūvaneneva  jambūvanaṃ  labujavaneneva
labujavanaṃ    nāḷikerasañcāriyeneva    nāḷikerasañcāriṃ    3-   khippameva
@Footnote: 1 Ma. kaṭhalena vā .   2 Ma. saṅgamesīti .  3 Ma. nāḷikerasañcāriyaṃ.
Abhisambhonti  ratitthāya  .  atha  khalu  bho  kuṇālo sakuṇo tāhi dijakaññāhi
divasaṃ  paribyūḷho  evaṃ  apasādeti  nassatha  tumhe vasaliyo vinassatha tumhe
vasaliyo  coriyo  dhuttiyo  asatiyo  lahucittāyo  katassa  appaṭikārikāyo
anilo viya yenakāmaṅgamāyoti.
     [297]  Tasseva  khalu  bho himavato pabbatarājassa puratthime disābhāge
susukhumasunipuṇagiripabhavā        haritupayantiyo        .       uppalapaduma-
kumudanaḷinasatapattasogandhikamandālakasampativirūḷhasucigandhamanuññamanāpakappadese
kuravakamucalindaketakavedisavañjulapunnāgabakulatilakapiyakahasanasāla-
salaḷacampakaasokanāgarukkhatiriṭibhujapattaloddacandanoghavane
kālāgarupadumapiyaṅgudevadārukacocagahane kakudhakuṭajaaṅkolakaccikārakaṇikāra-
kaṇaverakoraṇḍakoviḷārakiṃsukayodhikavanamallikamanaṅgaṇamanavajjabhaṇḍisurucibhaginimāla-
malyadhare jātisumanamadhugandhikadhanutakkāritālisatagarausīrakoṭṭhagacchavitate
adhimuttikasaṃkusumitalatāvitatapaṭimaṇḍitappadese haṃsapilavakādambakāraṇḍakābhinādite
vijjādharasiddhasamaṇatāpasagaṇādhivutthe
naradevayakkharakkhasadānavagandhabbakinnaramahoragānuciṇṇappadese
evarūpe   khalu   bho   ramme   vanasaṇḍe  puṇṇamukho  nāma  pussakokilo
paṭivasati ativiya madhuragiro vilāsitanayanamattakkho.
     {297.1}  Tasseva  khalu  bho  puṇṇamukhassa  pussakokilassa aḍḍhuḍḍhāni
itthīsatāni  paricārikā  dijakaññāyo  .  atha  khalu  bho  dve dijakaññāyo
kaṭṭhaṃ   mukhena   ḍaṃsitvā   taṃ  puṇṇamukhaṃ  pussakokilaṃ  majjhe  nisīdāpetvā
Uḍḍenti   mā   naṃ   puṇṇamukhaṃ   pussakokilaṃ  addhānapariyāyapathe  kilamatho
ubbāhetthāti   .   paññāsa   dijakaññāyo  heṭṭhato  heṭṭhato  ḍenti
sacāyaṃ   puṇṇamukho   pussakokilo   āsanā  paripatissati  mayaṃ  taṃ  pakkhehi
paṭiggahessāmāti   .   paññāsa   dijakaññāyo  uparūpari  ḍenti  mā  naṃ
puṇṇamukhaṃ   pussakokilaṃ   ātāpo   paritāpesīti   .   paññāsa   paññāsa
dijakaññāyo  ubhato  passena  ḍenti  mā  naṃ  puṇṇamukhaṃ pussakokilaṃ sītaṃ vā
uṇhaṃ vā tiṇaṃ vā rajo vā vāto vā ussāvo vā upapphusīti.
     {297.2}   Paññāsa  dijakaññāyo  purato  purato  ḍenti  mā  naṃ
puṇṇamukhaṃ   pussakokilaṃ  gopālakā  vā  pasupālakā  vā  tiṇahārakā  vā
kaṭṭhahārakā  vā  vanakammikā  vā kaṭṭhena vā kathalāya 1- vā pāṇinā vā
(pāsāṇena  vā)  leḍḍunā  vā  daṇḍena  vā satthena vā sakkharāhi vā
pahāraṃ   adaṃsu   māyaṃ  puṇṇamukho  pussakokilo  gacchehi  vā  latāhi  vā
rukkhehi  vā  sākhāhi  vā  thambhehi  vā  pāsāṇehi  vā balavantehi vā
pakkhīhi   saṅgāmesīti  .  paññāsa  dijakaññāyo  pacchato  pacchato  ḍenti
saṇhāhi  sakhilāhi  mañjūhi  madhurāhi  vācāhi  samudācarantiyo māyaṃ puṇṇamukho
pussakokilo   āsane   pariyukkaṇṭhīti   .  paññāsa  dijakaññāyo  disodisaṃ
ḍenti   anekarukkhavividhavikatiphalamāharantiyo   māyaṃ   puṇṇamukho  pussakokilo
khuddāya  parikilamitthāti  .  atha  khalu  bho  tā  dijakaññāyo  taṃ puṇṇamukhaṃ
@Footnote: 1 Ma. kaṭhalena vā.
Pussakokilaṃ   ārāmeneva  ārāmaṃ  uyyāneneva  uyyānaṃ  nadītittheneva
nadītitthaṃ  pabbatasikhareneva  pabbatasikharaṃ  ambavaneneva  ambavanaṃ jambūvaneneva
jambūvanaṃ  labujavaneneva  labujavanaṃ  nāḷikerasañcāriyeneva  nāḷikerasañcāriṃ
khippameva  abhisambhonti  ratitthāya  .  atha  khalu  bho puṇṇamukho pussakokilo
tāhi  dijakaññāhi  divasaṃ paribyūḷho evaṃ pasaṃsati sādhu sādhu bhaginiyo etaṃ kho
bhaginiyo tumhākaṃ paṭirūpaṃ kuladhītānaṃ yaṃ tumhe bhattāraṃ paricareyyāthāti.
     [298]  Atha  khalu  bho  puṇṇamukho  pussakokilo  yena kuṇālo sakuṇo
tenupasaṅkami  .  addasaṃsu  kho  kuṇālassa  sakuṇassa  paricārikā dijakaññāyo
taṃ   puṇṇamukhaṃ   pussakokilaṃ  dūratova  āgacchantaṃ  disvāna  yena  puṇṇamukho
pussakokilo  tenupasaṅkamiṃsu  upasaṅkamitvā  taṃ puṇṇamukhaṃ pussakokilaṃ etadavocuṃ
ayaṃ samma puṇṇamukha kuṇālo sakuṇo ativiya pharuso ativiya pharusavāco appevanāma
tuvaṃpi  āgamma  piyavācaṃ  labheyyāmāti. Appevanāma bhaginiyoti vatvā yena
kuṇālo   sakuṇo   tenupasaṅkami   upasaṅkamitvā  kuṇālena  sakuṇena  saddhiṃ
paṭisammoditvā   ekamantaṃ   nisīdi  .  ekamantaṃ  nisinno  kho  puṇṇamukho
pussakokilo  taṃ  kuṇālaṃ  sakuṇaṃ  etadavoca  kissa  tvaṃ  samma kuṇāla itthīnaṃ
sujātānaṃ   kuladhītānaṃ   sammāpaṭipannānaṃ   micchāpaṭipannosi  amanāpabhāṇīnaṃpi
kira    samma   kuṇāla   itthīnaṃ   manāpabhāṇinā   bhavitabbaṃ   kimaṅgaṃ   pana
Manāpabhāṇīnanti    .   evaṃ   vutte   kuṇālo   sakuṇo   taṃ   puṇṇamukhaṃ
pussakokilaṃ  evaṃ  apasādesi  nassa  tvaṃ  samma jamma vasala vinassa tvaṃ samma
jamma  vasala  ko  nu tayā viyatto jāyājinenāti. Evaṃ apasādito ca pana
puṇṇamukho pussakokilo tatoyeva paṭinivatti.
     [299] Atha khalu bho puṇṇamukhassa pussakokilassa aparena samayena acirasseva
accayena kharo ābādho uppajji. Lohitapakkhandikā bāḷhā vedanā vattanti
maraṇantikā  .  atha khalu bho puṇṇamukhassa pussakokilassa paricārikānaṃ dijakaññānaṃ
etadahosi  ābādhiko  kho  ayaṃ puṇṇamukho pussakokilo appevanāma imamhā
ābādhā vuṭṭhaheyyāti. Taṃ 1- ekakaṃ 2- adutiyaṃ ohāya yena kuṇālo sakuṇo
tenupasaṅkamiṃsu  .  addasā  kho  kuṇālo  sakuṇo  tā dijakaññāyo dūratova
āgacchantiyo  disvāna  tā  dijakaññāyo  etadavoca kahaṃ pana tumhaṃ vasaliyo
bhattāti  .  ābādhiko  kho samma kuṇāla puṇṇamukho pussakokilo appevanāma
tamhā ābādhā vuṭṭhaheyyāti.
     {299.1} Evaṃ vutte kuṇālo sakuṇo tā dijakaññāyo evaṃ apasādesi
nassatha  tumhe  vasaliyo  vinassatha  tumhe  vasaliyo coriyo dhuttiyo asatiyo
lahucittāyo   katassa   appaṭikārikāyo   anilo  viya  yenakāmaṅgamāyoti
vatvā    yena    puṇṇamukho   pussakokilo   tenupasaṅkami   upasaṅkamitvā
@Footnote: 1 Ma. tantisaddo natthi .  2 Ma. ekaṃ.
Taṃ  puṇṇamukhaṃ pussakokilaṃ etadavoca haṃ samma puṇṇamukhāti. Haṃ samma kuṇālāti.
Atha  khalu  bho kuṇālo sakuṇo taṃ puṇṇamukhaṃ pussakokilaṃ pakkhehi ca mukhatuṇḍena ca
pariggahetvā  vuṭṭhāpetvā  nānābhesajjāni  pāyāpesi  .  atha khalu bho
puṇṇamukhassa pussakokilassa so ābādho paṭipassambhīti.
     [300]  Atha  khalu  bho  kuṇālo sakuṇo taṃ puṇṇamukhaṃ pussakokilaṃ gilānā
vuṭṭhitaṃ  aciravuṭṭhitaṃ  gelaññā  etadavoca  diṭṭhā mayā samma puṇṇamukha kaṇhā
dvepitikā  pañcapatikāya  chaṭṭhe  purise  cittaṃ  paṭibaddhantiyā yadidaṃ kabandhe
pīṭhasappimhi. Bhavati ca panuttarettha vākyaṃ
                   athajjuno nakulo bhīmaseno
                   yudhiṭṭhilo sahadevo ca rājā
                   ete patī pañcamaticca nārī
                   akāsi khujjavāmanakena pāpanti.
Diṭṭhā  mayā  samma  puṇṇamukha  pañcatapāvī 1- nāma samaṇī susānamajjhe vasantī
catutthabhattaṃ  pariṇāmayamānā  surādhuttakena  pāpamakāsi . Diṭṭhā mayā samma
puṇṇamukha  kākavatī  nāma  devī  samuddamajjhe  vasantī  bhariyā  venateyyassa
naṭakuverena  pāpamakāsi  .  diṭṭhā  mayā  samma  puṇṇamukha kuruṅgadevī nāma
lomasundarī  eḷakakumāraṃ kāmayamānā chaḷaṅgakumāradhanantevāsinā pāpamakāsi.
@Footnote: 1 Ma. saccatapāpi.
Evañhetaṃ   mayā   ñātaṃ   brahmadattassa   mātukā  ohāya  kosalarājaṃ
pañcālacaṇḍena pāpamakāsi.
    |300.1| Etā ca aññā ca akaṃsu pāpaṃ
                   tasmāhaṃ itthīnaṃ na vissase nappasaṃse
                   mahī yathā jagati samānarattā
                   vasundharā itarītarānaṃ 1- patiṭṭhā
                   sabbassahā aphandanā akuppā
                   tathitthiyo tāyo na vissase naro
     |300.2| sīho yathā lohitamaṃsabhojano
                   vāḷamigo pañcāvudho suruddho
                   pasayha khādī parahiṃsane rato
                   tathitthiyo tāyo na vissase naro.
Na  khalu  bho  samma puṇṇamukha vesiyo nāriyo gamaniyo nahetā bandhakiyo nāma
vadhikāyo  nāma etāyo yadidaṃ vesiyo nāriyo gamaniyoti. Corā 2- viya
veṇikatā  madirā  viya visaduṭṭhā 3- vāṇijo viya vācāsanthutiyo issasiṅgamiva
viparivattāyo   uragamiva   dujivhāyo   sobbhamiva   paṭicchannā  pātālamiva
duppūrā   rakkhasī   viya  duttosā  yamovekantahāriyo  sikhīriva  sabbabhakkhā
nadīriva  sabbavāhanī  4-  anilo  viya  yenakāmaṃcarā  neru viya avisesakarā
visarukkho viya niccaphalitāyo 5-. Bhavati ca panuttarettha vākyaṃ
@Footnote: 1 Ma. itarītarāpatiṭṭhā .   2 Ma. coro viya .    3 Ma. madirāva diddhā.
@4 Ma. sabbavāhī .  5 Ma. -yoti.
        |300.3| Yathā coro yathā duṭṭho 1-   vāṇijova vikatthanī
                     issasiṅgamiva parivattā 2-   dujivhā urago yathā.
        |300.4| Sobbhamiva paṭicchannā        pātālamiva duppurā
                       rakkhasī viya duttosā          yamovekantahāriyo.
         |300.5| Yathā sikhī nadī vāho 3-      anilo kāmapāravā 4-
                       nerūva avisesā ca              visarukkhova niccaphalī 5-
                       nāsayanti ghare bhogaṃ          ratanānantakaritthiyoti.
     [301]    Cattārīmāni    samma    puṇṇamukha    yāni   parakule   na
vāsetabbāni   goṇaṃ  dhenuṃ  yānaṃ  bhariyā  cattāri  dhanāni  6-  paṇḍito
yāni 7- gharā na vippavāsaye.
                   Goṇaṃ dhenuñca yānañca
                   bhariyaṃ ñātikule na vāsaye
                   bhuñjanti rathaṃ ayānakā
                   ativāhena hananti puṅgavaṃ
                   dohena hananti vacchakaṃ
                   bhariyā ñātikule padussatīti.
     [302]   Cha   imāni  samma  puṇṇamukha  yāni  vatthūni  kicce  jāte
anatthacarāni bhavanti
                   aguṇaṃ dhanu ñātikule ca bhariyā
                   pāraṃ nāvā akkhabhaggañca yānaṃ
@Footnote: 1 Ma. diddho .  2 Sī. -mivāvaṭṭā. Yu. -mivāvattā .  3 Ma. vāto .  4 Ma. nerunāva
@samāgatā .  5 Ma. visarukkhoviya niccaphalā .  6 Ma. etāni .  7 Ma. dhanāni.
                   Dūre mitto pāpasahāyako ca
                   kicce jāte anatthacarāni bhavantīti.
     [303]   Aṭṭhahi   khalu   samma   puṇṇamukha   ṭhānehi   itthī  sāmikaṃ
avajānāti   daliddatā   āturatā  jiṇṇakatā  1-  surāsoṇḍatā  muddhatā
pamattatā    sabbakiccesu    anuvattanatā    sabbadhanamanuppādanena   imehi
khalu   samma   puṇṇamukha   aṭṭhahi   ṭhānehi   itthī  sāmikaṃ  avajānāti .
Bhavati ca panuttarettha vākyaṃ
         daliddaṃ āturañcāpi          jiṇṇakaṃ surasoṇḍakaṃ
         pamattaṃ muddhapattañca         dattaṃ kiccesu 2- hāpanaṃ
         sabbakāmapaṇidhānena 3-    avajānāti sāmikanti.
     [304]   Navahi   khalu  samma  puṇṇamukha  ṭhānehi  itthī  padosamāharati
ārāmagamanasīlā  ca  hoti  uyyānagamanasīlā  ca  hoti  nadītitthagamanasīlā ca
hoti    ñātikulagamanasīlā    ca    hoti    parakulagamanasīlā    ca   hoti
ādāsadussamaṇḍanānuyogamanuyuttasīlā       ca      hoti      majjapāyinī
ca   hoti   nillokanasīlā   ca   hoti   padvāraṭṭhāyinī   4-  ca  hoti
imehi   khalu   samma   puṇṇamukha  navahi  ṭhānehi  itthī  padosamāharatīti .
Bhavati ca panuttarettha vākyaṃ
     |304.1| ārāmagamanasīlā 5- ca uyyānaṃ
                   nadiṃ ñātiparakulaṃ
                   [6]- Dussamaṇḍanamanuyuttā
@Footnote: 1 Ma. jiṇṇatā .  2 Ma. sabbakiccesu. Sī. Yu. rattaṃ .  3 Ma. sabbakāmappadānena.
@4 Ma. sadvāraṭhāyinī .  5 Ma. ārāmasīlā ca .  6 Ma. ādāsa.
                   Yā citthī majjapāyinī
    |304.2| yā ca nillokanasīlā
                   yā ca padvāraṭṭhāyinī 1-
                   navahetehi ṭhānehi
                   padosamāharanti itthiyo 2-.
     [305]   Cattālīsāya   khalu   samma  puṇṇamukha  ṭhānehi  itthī  purisaṃ
accāvadati    3-    vijambhati    vinamati    vilāsati    vilajjati   nakhena
nakhaṃ   ghaṭṭeti   pādena   pādaṃ   akkamati  kaṭṭhena  paṭhaviṃ  vilekhati  4-
dārakaṃ     ullaṅghati     ullaṅghāpeti     kīḷati    kīḷāpeti    cumbati
cumbāpeti   bhuñjati   bhuñjāpeti   dadāti   yācati   katamanukaroti   uccaṃ
bhāsati    nīcaṃ    bhāsati   āviccaṃ   bhāsati   viviccaṃ   bhāsati   naccena
gītena    vāditena    roditena   5-   vilāsitena   vibhūsitena   jagghati
pekkhati    kaṭiṃ    cāleti    guyhabhaṇḍakaṃ    sañcāleti    ūruṃ   vivarati
ūruṃ   pidahati   thanaṃ   dasseti   kacchaṃ   dasseti   nābhiṃ   dasseti  akkhiṃ
nikhanati    bhamukaṃ    ukkhipati    oṭṭhaṃ    palikkhati    jivhaṃ    nillāleti
dussaṃ   muñcati   dussaṃ   6-   paṭibandhati   sirasaṃ   muñcati   sirasaṃ  bandhati
imehi    khalu   samma   puṇṇamukha   cattālīsāya   ṭhānehi   itthī   purisaṃ
accāvadati.
     [306]    Pañcavīsāya    khalu    samma   puṇṇamukha   ṭhānehi   itthī
paduṭṭhā    veditabbā    bhavati    sāmikassa   pavāsaṃ   vaṇṇeti   pavutthaṃ
@Footnote: 1 Ma. sadvāraṭhāyinī .  2 Ma. itthiyoti .  3 Ma. accācarati .  4 Ma. vilikhati.
@Sī. Yu. likhati .  5 Ma. rodanena .   6 sīsantipi.
Na    sarati    āgataṃ    nābhinandati    avaṇṇaṃ    tassa    bhaṇati   vaṇṇaṃ
tassa    na   bhaṇati   anatthaṃ   tassa   carati   atthaṃ   tassa   na   carati
akiccaṃ   tassa   karoti   kiccaṃ   tassa   na   karoti   paridahitvā  sayati
parammukhī    nipajjati   parivattakajātā   kho   pana   hoti   kuṅkumiyajātā
dīghaṃ     assāsati    dukkhaṃ   vedayati   uccārapassāvaṃ   abhiṇhaṃ   gacchati
vilomamācarati   parapurisasaddaṃ   sutvā   kaṇṇasotaṃ  vidahati  1-  nīhatabhogā
kho   pana   hoti   paṭivissakehi   santhavaṃ   karoti   nikkhantapādā   kho
pana   hoti   visikhānucārinī   aticārinī  kho  pana  hoti  [2]-  sāmike
agāravā    paduṭṭhamanasaṅkappā    abhiṇhaṃ    dvāre    tiṭṭhati   kacchāni
aṅgāni   thanāni   dasseti   disodisaṃ   gantvā   pekkhati   imehi  khalu
samma    puṇṇamukha    pañcavīsāya   ṭhānehi   itthī   paduṭṭhā   veditabbā
bhavati. Bhavati ca panuttarettha vākyaṃ
                 |306.1| pavāsaṃ tassa vaṇṇeti
                               gataṃ tassa na socati 3-
                               disvāna patimāgataṃ 4-
                               nābhinandati bhattaraṃ
                               vaṇṇaṃ na kadāci bhāsati 4-
                               ete paduṭṭhāya bhavanti lakkhaṇā.
                |306.2| Anatthaṃ tassa carati asaññatā
                              atthañca hāpeti akiccakārinī
@Footnote: 1 Yu. vivarati tamodahati .  2 Ma. niccaṃ .  3 Sī. yu gatiṃ nānusocati.
@4-5 disvāna patimāgataṃ nābhinandati bhattāravaṇṇaṃ na kadāci bhāsati.
                              Paridahitvā sayati parammukhī
                              ete paduṭṭhāya bhavanti lakkhaṇā.
              |306.3| Parivattajātā ca bhavati kuṅkumī
                             dīghañca assāsati dukkhavedinī
                             uccārapassāvamabhiṇha gacchati
                             ete paduṭṭhāya bhavanti lakkhaṇā.
              |306.4| Vilomamācarati akiccakārinī
                            saddaṃ nisāmeti parassa bhāsato
                            nīhatabhogā ca karoti santhavaṃ
                            ete paduṭṭhāya bhavanti lakkhaṇā.
              |306.5| Kicchena laddhaṃ kasirābhataṃ dhanaṃ
                            vittaṃ vināseti dukkhena sambhataṃ
                            paṭivissakehi ca karoti santhavaṃ
                            ete paduṭṭhāya bhavanti lakkhaṇā.
             |306.6| Nikkhantapādā visikhānucārinī
                           niccañca sāmimhi paduṭṭhamānasā
                           aticārinī hoti apetagāravā
                           ete paduṭṭhāya bhavanti lakkhaṇā.
             |306.7| Abhikkhaṇaṃ tiṭṭhati dvāramūle
                           thanāni kacchāni ca dassayantī
                          Disodisaṃ pekkhati bhantacittā
                          ete paduṭṭhāya bhavanti lakkhaṇā.
          |306.8| Sabbā nadī vaṅkagatī        sabbe kaṭṭhamayā vanā
                        sabbitthiyo kare pāpaṃ     labbhamāne nivātake.
          |306.9| Sace labhetha khaṇaṃ vā raho vā
                        nivātakaṃ vāpi labhetha tādisaṃ
                        sabbāva itthī kayiruṃ nu 1- pāpaṃ
                        aññaṃ aladdhā 2- pīṭhasappinā saddhiṃ.
       |306.10| Narānamārāmakarāsu nārisu
                       anekacittāsu aniggahāsu ca
                       sabbatthatā pītikarāpi ce siyuṃ 3-
                       na vissase titthasamā hi nāriyoti.
             [307] Yañca disvā kinnarakinnarīnaṃ 4-
                       sabbitthiyo na ramanti agāre
                       taṃ tādisaṃ maccaṃ cajitvā bhariyā
                       aññaṃ disvā parapurisaṃ 5- pīṭhasappiṃ.
     [308] Bakassa ca bāvariyassa 6- rañño
                       accantakāmānugatassa bhariyā
                       anācarī 7- paṭṭhavasānugassa
                       kaṃ vā itthī nāticare tadaññaṃ.
@Footnote: 1 Sī. kareyyu no. Yu. kareyyuṃ no .  2 Ma. alattha .  3 Ma. sabbattha nāpītikarāpi
@ce siyā .  4 Ma. yaṃ ce disvā kaṇḍarīkinnarānaṃ .  5 Ma. purisaṃ .  6 Ma. bāvarikassa
@Sī. pāvārikassa .  7 Ma. avācarī.
             [309] Piṅgiyānī sabbalokissarassa
                       rañño piyā brahmadattassa bhariyā
                       anācarī 1- paṭṭhavasānugassa
                       taṃ vāpi sā nājjhagā kāmakāminī.
     [310] |310.1| Khuddānaṃ 2- lahucittānaṃ    akataññūna dubbhinaṃ
                            nādevasatto puriso          thīnaṃ saddhātumarahati.
              |310.2| Na tā pajānanti kataṃ na kiccaṃ
                            na mātaraṃ pitaraṃ bhātaraṃ vā
                            anariyā samatikkantadhammā
                            sasseva cittassa vasaṃ vajanti.
             |310.3| Cirānuvutthaṃpi piyaṃ manāpaṃ
                           anukampakaṃ pāṇasamaṃpi santaṃ 3-
                           āvāsu kiccesu ca naṃ jahanti
                            tasmāhaṃ itthīnaṃ na vissasāmi.
             |310.4| Thīnaṃ hi cittaṃ yathā vānarassa
                           kannappakannaṃ yathā rukkhachāyā
                          calācalaṃ hadayaṃ itthiyānaṃ
                          cakkassa nemi viya parivattati.
            |310.5| Yadā tā passanti samekkhamānā
                          ādeyyarūpaṃ purisassa vittaṃ
@Footnote: 1 Ma. avācarī .  2 Ma. luddhānaṃ .  3 Ma. bhattaraṃ.
                      Saṇhāhi vācāhi nayantimenaṃ
                      kambojakā jalajeneva assaṃ.
        |310.6| Yadā na passanti samekkhamānā
                      ādeyyarūpaṃ purisassa vittaṃ
                      samantato taṃ parivajjayanti
                      tiṇṇo nadīpāragatova kullaṃ.
        |310.7| Silesūpamā sikhīriva sabbabhakkhā
                      tikkhamāyā nadīriva sīghasotā
                      sevanti hetā piyamappiyañca
                      nāvā yathā orakūlaṃ parañca.
        |310.8| Na tā ekassa na dvinnaṃ   āpaṇova pasārito
                      yo tā mayhanti maññeyya  vātaṃ jālena bandhaye.
        |310.9| Yathā nadī ca pantho ca       pānāgāraṃ sabhā papā
                      evaṃ lokitthiyo nāma       velā tāsaṃ na vijjati.
        |310.10| Ghatāsanasamā etā      kaṇhasappasirūpamā
                      gāvo bahi tiṇasseva       omasanti varaṃ varaṃ.
        |310.11| Ghatāsanaṃ kuñjaraṃ kaṇhasappaṃ
                         muddhābhisittaṃ pamadā ca sabbā
                         ete naro niccayato bhajetha
                         tesaṃ have dubbidu saccabhāvo 1-.
@Footnote: 1 Ma. sabbabhāvo.
        |310.12| Nāccantavaṇṇā na bahūna kantā
                         na dakkhiṇā pamudā sevitabbā
                         na parassa bhariyā na dhanassa hetu
                         etitthiyo pañca na sevitabbā.
     [311]  |311.1|  Atha  khalu  bho  ānando  gijjharājā kuṇālassa
sakuṇassa    ādimajjhagāthāpariyosānaṃ    viditvā   tāyaṃ   velāyaṃ   imā
gāthāyo abhāsi
        |311.2| puṇṇampi cemaṃ paṭhaviṃ dhanena
                   dajjitthiyā puriso sammatāya
                   laddhā khaṇaṃ atimaññeyya taṃpi
                   tāsaṃ vasaṃ asatīnaṃ na gacche.
        |311.3| Uṭṭhāhakañceva alīnavuttiṃ
                   komārabhattāraṃ piyaṃ manāpaṃ
                   āvāsu kiccesu ca naṃ jahanti
                   tasmāhaṃ itthīnaṃ na vissasāmi.
        |311.4| Na vissase icchati manti poso
                   na vissase rodati me sakāse
                   sevanti hetā piyamappiyañca
                   nāvā yathā orakūlaṃ parañca.
        |311.5| Na vissase sākhapurāṇasanthataṃ
                   Na vissase mittapurāṇacoraṃ
                   na vissase rāja sakhā 1- mananti
                   na vissase itthi dasanna mātaraṃ.
        |311.6| Na vissase rāmakarāsu nārisu
                   accantasīlāsu asaññatāsu
                   accantapemānugatassa bhariyā
                   na vissase titthasamā hi nāriyo.
        |311.7| Haneyyuṃpi chindeyyuṃpi chedāpeyyuṃpi 2-
                   kaṇṭhaṃpi 3- chetvā rudhiraṃ piveyyuṃ
                   mā dīnakāmāsu asaññatāsu
                   bhāvaṃkare gaṅgatitthūpamāsu.
        |311.8| Musā tāsaṃ yathā saccaṃ       saccaṃ tāsaṃ yathā musā
                      gāvo bahi tiṇasseva        omasanti varaṃ varaṃ.
        |311.9| Gatena tā palobhenti       pekkhitena hasitena ca 4-
                      athopi dunnivatthena         mañjunā bhaṇitena ca.
        |311.10| Coriyo kaṭhinā 5- hetā vāḷā ca lapasakkharā
                      na tā kiñci na jānanti    yaṃ manussesu vañcanaṃ.
        |311.11| Asā lokitthiyo nāma    velā tāsaṃ na vijjati
                       sārattā ca pagabbhā ca    sikhī sabbaghaso yathā.
@Footnote: 1 Ma. rājānaṃ sakhā. Sī.Yu. rājā sakhā. 2 Ma. haneyyuṃ chindeyyuṃ. Sī.Yu. haneyyu
@chindeyyuṃpi chedayeyyuṃ. 3 Ma.kaṇṭhepi. 4 Ma.pekkhitenamhitena ca. 5 Ma.kathinā.
        |311.12| Natthitthīnaṃ piyo nāma     appiyopi na vijjati
                            sevanti hetā piyamappiyañca
                            nāvā yathā orakulaṃ parañca.
        |311.13| Natthitthīnaṃ piyo nāma    appiyopi na vijjati
                        dhanatthā paṭivellanti     latāva dumanissitā.
        |311.14| Hatthibandhaṃ assabandhaṃ    gopurisañca caṇḍālaṃ
                        chavadāhakaṃ pupphachaḍḍakaṃ  sadhanaṃ anupatanti nāriyo.
        |311.15| Kulaputtaṃpi jahanti        akiñcinaṃ chavakasamaṃ
                        sadisaṃ anupatanti           dhanahetu ca nāriyoti.
     [312]  |312.1|  Atha  khalu bho nārado devabrāhmaṇo ānandassa
gijjharājassa   ādimajjhagāthāpariyosānaṃ   viditvā   tāyaṃ   velāyaṃ  imā
gāthāyo abhāsi
                    cattārome na pūrenti        te me suṇātha bhāsato
                    samuddo brāhmaṇo rājā itthī cāpi dijampati.
        |312.2| Saritā sāgaraṃ yanti          yākāci paṭhavissitā
                      tā samuddaṃ na pūrenti      onattā 1- hi na pūrati.
        |312.3| Brāhmaṇo ca adhiyāna 2-  vedamakkhānapañcamaṃ
                      bhiyyopi sutamiccheyya      onattā hi na pūrati.
        |312.4| Rājā ca paṭhaviṃ sabbaṃ        sasamuddaṃ sapabbataṃ
                      ajjhāvasaṃ vijinitvā        anantaratanocitaṃ
@Footnote: 1 Ma. ūnattā. ito paraṃ idisameva .   2 adhiyānaṃ itipi.
                      Pāraṃ samuddaṃ pattheti       onattā hi na pūrati.
        |312.5| Ekamekāya itthiyā        aṭṭhaṭṭha patino siyuṃ 1-
                      sūrā ca balavanto ca         sabbakāmarasāharā
                      kareyya navame chandaṃ         onattā hi na pūrati.
        |312.6| Sabbitthiyo sikhīriva sabbabhakkhā
                      sabbitthiyo nadīriva sabbavāhinī
                      sabbitthiyo kaṇṭakānaṃva sākhā
                      sabbitthiyo dhanahetu vajanti.
        |312.7| Vātañca jālena naro parāmase
                      osiñcaye sāgaramekapāṇinā
                      sakena hatthena haneyya 2- ghosaṃ
                      yo sabbabhāvaṃ pamadāsu ossaje.
        |312.8| Corīnaṃ bahubuddhīnaṃ            yāsu saccaṃ sudullabhaṃ
                      thīnaṃ bhāvo durājāno       macchassevodake gataṃ.
        |312.9| Analā mudusambhāsā       duppūrā tā nadīsamā
                      sīdanti naṃ viditvāna        ārakā parivajjaye.
        |312.10| Āvaṭṭanī mahāmāyā   brahmacariyavikopanā
                        sīdanti naṃ viditvāna      ārakā parivajjaye.
        |312.11| Yañcetā upasevanti    chandasā vā dhanena vā
                        jātavedova saṇṭhānaṃ     khippaṃ anudahanti nanti.
@Footnote: 1 Ma. siyā .   2 Ma. kareyya.
     [313] |313.1| Atha khalu bho kuṇālo sakuṇo nāradassa devabrāhmaṇassa
ādimajjhagāthāpariyosānaṃ         viditvā        tāyaṃ        velāyaṃ
imā gāthāyo abhāsi
                    sallape nisitakhaggapāṇinā
                    paṇḍito api pisācadosinā
                    uggatejaṃ uragaṃpi āside
                    eko ekāya pamudāya nālape.
        |313.2| Lokacittamathanā hi nāriyo
                   naccagītabhaṇitamhitāvudhā
                   bādhayanti anupaṭṭhitassatiṃ
                   dīpe rakkhasigaṇāva vāṇije.
      |313.3| Natthi tāsaṃ vinayo na saṃvaro
                    majjamaṃsaniratā asaññatā
                    tā gilanti purisassa pābhataṃ
                    sāgareva makaraṃ timiṅgalo 1-.
      |313.4| Pañcakāmaguṇasātagocarā
                    uddhatā aniyatā asaññatā
                    osaranti pamudā pamādinaṃ
                    loṇatoyavatiyaṃva āpagā.
      |313.5| Yaṃ naraṃ upalapenti 2- nāriyo
@Footnote: 1 Sī. Yu. timiṅgilo .    2 Sī. Yu. uparamanti.
                   Chandasā vā ratiyā vā dhanena vā
                   jātavedasadisaṃpi tādisaṃ
                   rāgadosavadhiyo 1- dahanti naṃ.
       |313.6| Addhaṃ ñatvā purisaṃ mahaddhanaṃ
                    osaranti sadhanaṃ 2- sahattanā
                    rattacittaṃ ativeṭhayanti naṃ
                    sālaṃ māluvalatāva kānane.
      |313.7| Tā upenti vividhena chandasā
                    citrabimbamukhiyo alaṅkatā
                    ohasanti 3- pahasanti nāriyo
                    saṃvarova 4- satamāyakovidā.
      |313.8| Jātarūpamaṇimuttabhūsitā
                    sakkatā patikulesu nāriyo
                    rakkhitā aticaranti sāmikaṃ
                    dānavaṃva hadayantaranissitā 5-.
     |313.9| Tejavāpi hi naro vicakkhaṇo
                   sakkato bahujanassa pūjito
                   nārīnaṃ vasaṅgato na bhāsati
                   rāhunā upahatova candimā.
      |313.10| Yaṃ kareyya kupito diso disaṃ
@Footnote: 1 Sī. Yu. -vatiyo .   2 Ma. sadhanā .  3 Ma. uhasanti. Sī. Yu. ūhasanti.
@4 Ma. sambarova .   5 Ma. -rassitā.
                   Duṭṭhacittova samāgataṃ ariṃ
                   tena bhiyyo byasanaṃ nigacchati
                   nārīnaṃ vasaṅgato apekkhavā.
     |313.11| Kesalūnanakhachinnatajjitā
                   pādapāṇikasadaṇḍatāḷitā
                   hīnamevupagatā hi nāriyo
                   tā ramanti kuṇapeva makkhikā.
     |313.12| Tā kulesu visikhantaresu vā
                   rājadhānīsu nigamesu vā pana 1-
                   oḍḍitaṃ namucipāsavāguraṃ 2-
                   cakkhumā parivajjeyya sukhatthiko.
    |313.13| Ossajitvā kusalaṃ tapoguṇaṃ
                   yo anariyacaritāni mācari
                   devatāhi nirayaṃ nimissati
                   chedagāmimaṇiyaṃva vāṇijo.
    |313.14| So idha garahito parattha ca
                   dummatī upahato 3- sakammunā
                   gacchati aniyato galāgalaṃ
                   duṭṭhagadrabharathova uppathe.
    |313.15|  So upeti nirayaṃ patāpanaṃ
@Footnote: 1 Ma. puna .  2 Ma. -vākaraṃ .  3 Sī. Yu. upagato.
                   Sattisimbalivanañca āyasaṃ
                   āvasitvāna tiracchānayoniyaṃ
                   petarājavisayaṃ na muñcati.
   |313.16| Dibyā khiḍḍā ratiyo ca nandane
                   cakkavatticaritañca mānuse
                   nāsayanti pamudā pamādinaṃ
                   duggatiñca paṭipādayanti naṃ.
   |313.17| Dibyā khiḍḍā ratiyo na dullabhā
                   cakkavatticaritañca mānuse
                   sovaṇṇabyamhanilayā ca accharā
                   ye caranti pamudāhanatthikā.
   |313.18| Kāmadhātusamatikkamā gati
                   rūpadhātusambhavo na dullabho
                   vītarāgavisayūpapatti yā
                   ye caranti pamudāhanatthikā.
   |313.19| Sabbadukkhasamatikkamaṃ sivaṃ
                   accantaṃ acalitaṃ asaṅkhataṃ
                   nibbutehi sucīhi na dullabhaṃ
                   ye caranti pamudāhanatthikāti.
     [314] Kuṇālohaṃ tadā āsiṃ     udāyī pussakokilo
             Ānando gijjharājāsi    sārīputto ca nārado
              parisā buddhaparisā         evaṃ dhāretha jātakanti.
                         Kuṇālajātakaṃ catutthaṃ.
                                --------



             The Pali Tipitaka in Roman Character Volume 28 page 106-130. https://84000.org/tipitaka/read/roman_read.php?B=28&A=2193              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=28&A=2193              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=28&item=296&items=19              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=28&siri=11              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=28&i=296              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=42&A=6718              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=42&A=6718              Contents of The Tipitaka Volume 28 https://84000.org/tipitaka/read/?index_28 https://84000.org/tipitaka/english/?index_28

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]