ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 28 : PALI ROMAN Sutta Pitaka Vol 20 : Sutta. Khu. Jā.(2): paññāsa-Mahānipātajātakaṃ

                     3 Suvaṇṇasāmajātakaṃ
     [482] |482.1| Ko nu maṃ usunā vijjhi    pamattaṃ udahārikaṃ 2-
                          khattiyo brāhmaṇo vesso ko maṃ viddhā nilīyasi.
            |482.2| Na me maṃsāni khajjāni         cammenattho na vijjati
                          atha kena nu vaṇṇena          viddheyyaṃ maṃ amaññatha.
            |482.3| Ko vā tvaṃ kassa vā putto  kathaṃ jānemu taṃ mayaṃ
                          puṭṭho me samma akkhāhi    kiṃ maṃ viddhā nilīyasi.
     [483] |483.1| Rājāhamasmi kāsīnaṃ      pilayakkhoti maṃ vidū
                          lobhā raṭṭhaṃ pahitvāna        migamesaṃ carāmahaṃ
            |483.2| issatthe casmi kusalo        daḷhadhammoti vissuto
                          nāgopi me na muñceyya    āgato usupātanaṃ.
            |483.3| Ko vā tvaṃ kassa vā putto 3-    kathaṃ jānemu taṃ mayaṃ
                          pituno attano cāpi          nāmagottaṃ pavedaya.
     [484] |484.1| Nesādaputto bhaddante  sāmo iti maṃ ñātayo
                          āmantayiṃsu jīvantaṃ            svājjevaṅgato 4- saye
            |484.2| viddhosmi puthusallena         savisena yathā migo
                          sakamhi lohite rāja          passa semi paripluto
@Footnote: 1 Ma. muñjāvesikā pavāḷhā .  2 Ma. udahārakaṃ .  3 Sī. Yu. tvaṃ ca kassa vā
@puttosi. 4 Ma. svajjevāhaṃ gato.
            |484.3| Paṭivāmagataṃ sallaṃ             passa thimhāmi 1- lohitaṃ
                          āturo tyānupucchāmi       kiṃ maṃ viddhā nilīyasi
            |484.4| ajinamhi haññate dīpi      nāgo dantehi haññate
                          atha kena nu vaṇṇena         viddheyyaṃ maṃ amaññatha.
     [485] Migo upaṭṭhito āsi                   āgato usupātanaṃ
                 taṃ disvā ubbijji sāma              tena kodho mamāvisi.
     [486] |486.1| Yato sarāmi attānaṃ      yato pattosmi viññutaṃ
                          na maṃ migā utrāsanti 2-   araññe sāpadānipi.
            |486.2| Yato nidhiṃ parihāriṃ              yato pattosmi yobbanaṃ
                          na maṃ migā utrāsanti       araññe sāpadānipi.
            |486.3| Bhīrū kiṃpurisā rāja              pabbate gandhamādane
                          sammodamānā gacchāma     pabbatāni vanāni ca
                          atha kena nu vaṇṇena         utrāsanti migā mamaṃ.
     [487] |487.1| Na taṃ tasa 3- migo sāma kintāhaṃ alikaṃ bhaṇe
                          kodhalobhābhibhūtāhaṃ           usuṃ te taṃ avissajiṃ 4-.
            |487.2| Kuto nu sāma āgamma       kassa vā pahito tuvaṃ
                          udahāro nadiṃ gaccha           āgato migasammataṃ.
     [488] Andhā mātāpitā mayhaṃ              te bharāmi brahāvane
                tesāhaṃ udakahāro                      āgato migasammataṃ.
     [489] |489.1| Atthi nesaṃ usāmattaṃ    atha sāhassa jīvitaṃ
@Footnote: 1 Ma. dhimhāmi. vihāmītipi .  2 Ma. uttasanti. ito paraṃ īdisameva.
@3 na taddasā itipi .  4 Ma. avassajiṃ.
                          Udakassa alābhena            maññe andhā marissare.
            |489.2| Na me idaṃ tathā dukkhaṃ         labbhā hi pumunā idaṃ
                          yañca ammaṃ na passāmi      taṃ me dukkhataraṃ ito.
            |489.3| Na me idaṃ tathā dukkhaṃ         labbhā hi pumunā idaṃ
                          yañca tātaṃ na passāmi       taṃ me dukkhataraṃ ito.
            |489.4| Sā nūna kapaṇā ammā       ciraṃ rattāya rucchati
                          aḍḍharatteva ratte vā       nadīva avasussati 1-.
                          So nūna kapaṇo tāto        ciraṃ rattāya rucchati
            |489.5| aḍḍharatteva ratte vā       nadīva avasussati.
                          Uṭṭhānapādacariyāya 2-    rāja sambāhanassa 3- ca
                          sāma tāta vilapantā         hiṇḍissanti brahāvane.
            |489.6| Idampi dutiyaṃ sallaṃ           kampeti hadayaṃ mama
                          yañca andhe na passāmi     maññe hissāmi jīvitaṃ.
     [490] |490.1| Mā bāḷhaṃ paridevesi   sāma kalyāṇadassana
                          ahaṃ kammakaro hutvā         bharissante brahāvane.
            |490.2| Issatthe casmi kusalo        daḷhadhammoti vissuto
                          ahaṃ kammakaro hutvā         bharissante brahāvane.
            |490.3| Migānaṃ vighāsamanvesaṃ        vanamūlaphalāni ca
                           ahaṃ kammakaro hutvā         bharissante brahāvane.
            |490.4| Katamantaṃ vanaṃ sāma            yattha mātāpitā tava
@Footnote: 1 Ma. avasucchati .  2 Sī. Yu. pāricariyāya .  3 Ma. pādasambāhanassa ca.
                           Ahante tathā bharissaṃ        yathā te abharī tuvaṃ.
     [491] Ayaṃ ekapadī rāja                        yoyaṃ ussīsake mama
              ito gantvā aḍḍhaghosaṃ 1-           tattha nesaṃ agārakaṃ
              yattha mātāpitā mayhaṃ                  te bharassu ito gato.
     [492] |492.1| Namo te kāsirājatthu     namo te kāsivaḍḍhana
                          andhā mātāpitā mayhaṃ    te bharassu brahāvane.
            |492.2| Añjalinte paggaṇhāmi   kāsirāja namatthu te
                          mātaraṃ pitaraṃ mayhaṃ             vutto vajjāsi vandanaṃ.
     [493] Idaṃ vatvāna so sāmo                 yuvā kalyāṇadassano
                 mucchito visavegena                      visaññī samapajjatha.
     [494] |494.1| Sa rājā paridevesi        bahuṃ kāruññasañhitaṃ
                          ajarāmarohaṃ āsiṃ             ajjetaṃ ñāmi no pure.
            |494.2| Sāmaṃ kālakataṃ disvā         natthi maccussa nāgamo
                          yassu maṃ paṭimanteti           savisena samappito.
            |494.3| Svājjevaṅgate kāle         na kiñcimabhibhāsati
                          nirayaṃ nūna gacchāmi             ettha me natthi saṃsayo.
            |494.4| Tadā hi pakataṃ pāpaṃ           ciraṃ rattāya kibbisaṃ
                          bhavanti tassa vattāro        gāme kibbisakārako
                          araññe nimmanussamhi     ko maṃ vattumarahati.
            |494.5| Sārayanti hi kammāni         gāme saṅgaccha māṇavā
@Footnote: 1 aḍḍhasontipi.
                          Araññe nimmanussamhi     ko nu maṃ sārayissati .
     [495] |495.1| Sā devatā antarahitā  pabbate gandhamādane
                          raññova anukampāya        imā gāthā abhāsatha.
            |495.2| Āguṃ kira mahārāja            akari kammadukkaṭaṃ
                          adūsakā pitāputtā         tayo ekūsunā hatā.
            |495.3| Ehi taṃ anusikkhāmi           yathā te sugatī siyā
                          dhammenandheva ne posa       maññehaṃ sugatī siyā 1-.
     [496] Sa rājā paridevitvā                    bahuṃ kāruññasañhitaṃ
                          udakakumbhamādāya           pakkāmi dakkhiṇāmukho.
     [497] |497.1| Kassa nu eso padasaddo  manussasseva āgato
                          neso sāmassa nigghoso     ko nu tvamasi mārisa.
            |497.2| Santaṃ hi sāmo vajati           santaṃ pādāni neyati
                          neso sāmassa nigghoso     ko nu tvamasi mārisa.
     [498] |498.1| Rājāhamasmi kāsīnaṃ       pilayakkhoti maṃ vidū
                          lobhā raṭṭhaṃ pahitvāna        migamesaṃ carāmahaṃ.
            |498.2| Issatthe casmi kusalo        daḷhadhammoti vissuto
                          nāgopi me na muñceyya     āgato usupātanaṃ.
     [499] |499.1| Svāgatante mahārāja   atho te adurāgataṃ
                          issarosi anuppatto        yaṃ idhatthi pavedaya.
            |499.2| Tiṇḍukāni piyālāni        madhuke kāsamāriyo
@Footnote: 1 Ma. tayā.
                          Phalāni khuddakappāni         bhuñja rāja varaṃ varaṃ.
            |499.3| Idampi pānīyaṃ sītaṃ            ābhataṃ girigabbharā
                          ito 1- piva mahārāja       sace tvaṃ abhikaṅkhasi.
     [500] Nālaṃ andhā vane daṭṭhuṃ            ko nu vo phalamāhari
                    anandhassevāyaṃ sammā            nivāpo mayha khāyati.
     [501] |501.1| Daharo yuvā nātibrahā  sāmo kalyāṇadassano
                          dīghassa kesā asitā         atho sunaggavellitā.
            |501.2| So have phalamāharitvā       ito ādāya kamaṇḍaluṃ
                          nadiṃ gato udahāro            maññe na dūramāgato.
     [502] |502.1| Ahantaṃ avadhiṃ sāmaṃ         yo tuyhaṃ paricārako
                          yaṃ kumāraṃ pavedetha              sāmaṃ kalyāṇadassanaṃ.
            |502.2| Dīghassa kesā asitā          atho sunaggavellitā
                          tesu lohitalittesu            seti sāmo mayā hato.
     [503] |503.1| Kena dukūla mantesi       hato sāmoti vādinā
                          hato sāmoti sutvāna        hadayaṃ me pavedhati.
            |503.2| Assatthasseva taruṇaṃ          pavālaṃ māluteritaṃ
                          hato sāmoti sutvāna        hadayaṃ me pavedhati.
     [504] Pārike kāsirājāyaṃ                    so sāmaṃ migasammate
                kodhasā usunā vijjhi                   tassa mā pāpamicchimhā.
     [505] Kicchā laddho piyo putto            yo andhe abharī vane
@Footnote: 1 Ma. tato.
                Tamekaputtaghātimhi                    kathaṃ cittaṃ na kopaye.
     [506] Kicchā laddho piyo putto             yo andhe abharī vane
                tamekaputtaghātimhi                    akkodhaṃ āhu paṇḍitā.
     [507] |507.1| Mā bāḷhaṃ paridevetha    hato sāmoti vādinā
                          ahaṃ kammakaro hutvā         bharissāmi brahāvane.
            |507.2| Issatthe casmi kusalo       daḷhadhammoti vissuto
                          ahaṃ kammakaro hutvā         bharissāmi brahāvane.
            |507.3| Migānaṃ vighāsamanvesaṃ        vanamūlaphalāni ca
                          ahaṃ kammakaro hutvā         bharissāmi brahāvane.
     [508] Nesa dhammo mahārāja                  netaṃ amhesu kappati
                 rājā tvamasi amhākaṃ                pāde vandāma te mayaṃ.
     [509] Dhammaṃ nesāda bhaṇatha                   katā apacitī tayā
              pitā tvamasi amhākaṃ                    mātā tvamasi pārike.
     [510] |510.1| Namo te kāsirājatthu     namo te kāsivaḍḍhana
                          añjalinte paggaṇhāma    yāva sāmānupāpaya.
            |510.2| Tassa pāde samajjantā 1- mukhañca bhujadassanaṃ
                          saṃsumbhamānā attānaṃ       kālamāgamayāmase.
     [511] |511.1| Brahā vāḷamigākiṇṇaṃ ākāsantaṃva dissati
                          yattha sāmo hato seti       candova patito chamā.
@Footnote: 1 si. Yu. pavaṭṭantā.
            |511.2| Brahā vāḷamigākiṇṇaṃ      ākāsantaṃva dissati
                          yattha sāmo hato seti        suriyova patito chamā.
            |511.3| Brahā vāḷamigākiṇṇaṃ      ākāsantaṃva dissati
                          yattha sāmo hato seti        paṃsunā parikuṇṭhito 1-.
            |511.4| Brahā vāḷamigākiṇṇaṃ      ākāsantaṃva dissati
                          yattha sāmo hato seti        idheva vasathassame.
     [512] Yadi tattha sahassāni                    satāni nahutāni 2- ca
              nevamhākaṃ bhayaṃ koci                      vane vāḷesu vijjati.
     [513] Tato andhānamādāya                  kāsirājā brahāvane
              hatthe gahetvā pakkāmi                yattha sāmo hato ahu.
     [514] |514.1| Disvāna patitaṃ sāmaṃ       puttakaṃ paṃsukuṇṭhitaṃ
                          apaviddhaṃ brahāraññe       candaṃva patitaṃ chamā.
            |514.2| Disvāna patitaṃ sāmaṃ          puttakaṃ paṃsukuṇṭhitaṃ
                          apaviddhaṃ brahāraññe       suriyaṃva patitaṃ chamā.
            |514.3| Disvāna patitaṃ sāmaṃ           puttakaṃ paṃsukuṇṭhitaṃ
                          apaviddhaṃ brahāraññe       kalūnaṃ paridevayuṃ.
            |514.4| Disvāna patitaṃ sāmaṃ           puttakaṃ paṃsukuṇṭhitaṃ
                          bāhā paggayha pakkanduṃ   adhammo kira bho iti.
            |514.5| Bāḷhaṃ kho tvaṃ pamattosi    sāma kalyāṇadassana
                          yo ajjevaṅgate kāle        na kiñcimabhibhāsasi.
@Footnote: 1 Ma. patikunthito .   2 Ma. niyutāni.
            |514.6| Bāḷhaṃ kho tvaṃ padittosi    sāma kalyāṇadassana
                          yo ajjevaṅgate kāle        na kiñcimabhibhāsasi
            |514.7| bāḷhaṃ kho tvaṃ pakuddhosi    sāma kalyāṇadassana
                          yo ajjevaṅgate kāle        na kiñcimabhibhāsasi.
            |514.8| Bāḷhaṃ kho tvaṃ pasuttosi    sāma kalyāṇadassana
                          yo ajjevaṅgate kāle        na kiñcimabhibhāsasi.
            |514.9| Bāḷhaṃ kho tvaṃ vimanosi       sāma kalyāṇadassana
                          yo ajjevaṅgate kāle        na kiñcimabhibhāsasi.
            |514.10| Jaṭaṃ valinaṃ paṃsugataṃ            kodāni saṇṭhapessati 1-
                             sāmo ayaṃ kālakato       andhānaṃ paricāriko.
            |514.11| Ko no 2- sammajjanādāya  sammajjissati assamaṃ
                             sāmo ayaṃ kālakato       andhānaṃ paricāriko.
            |514.12| Kodāni nhāpayissati     sītenuṇhodakena ca
                             sāmo ayaṃ kālakato       andhānaṃ paricāriko.
            |514.13| Kodāni bhojayissati        vanamūlaphalāni ca
                             sāmo ayaṃ kālakato       andhānaṃ paricāriko.
     [515] |515.1| Disvāna patitaṃ sāmaṃ      puttakaṃ paṃsukuṇṭhitaṃ
                          aṭṭitā puttasokena        mātā saccaṃ abhāsatha.
            |515.2| Yena saccenayaṃ sāmo         dhammacārī pure ahu
                          etena saccavajjena           visaṃ sāmassa haññatu.
@Footnote: 1 Ma. santapessati .        2 Ma. me.
            |515.3| Yena saccenayaṃ sāmo         brahmacārī pure ahu
                          etena saccavajjena           visaṃ sāmassa haññatu.
            |515.4| Yena saccenayaṃ sāmo         saccavādī pure ahu
                          etena saccavajjena           visaṃ sāmassa haññatu.
            |515.5| Yena saccenayaṃ sāmo         mātāpetibharo ahu
                          etena saccavajjena           visaṃ sāmassa haññatu.
            |515.6| Yena saccenayaṃ sāmo         kule jeṭṭhāpacāyiko
                          etena saccavajjena           visaṃ sāmassa haññatu.
            |515.7| Yena saccenayaṃ sāmo         pāṇā piyataro mama
                          etena saccavajjena           visaṃ sāmassa haññatu.
            |515.8| Yaṅkiñcitthi kataṃ puññaṃ     mayhañceva pitucca te
                          sabbena tena kusalena        visaṃ sāmassa haññatu.
     [516] |516.1| Disvāna patitaṃ sāmaṃ        puttakaṃ paṃsukuṇṭhitaṃ
                          aṭṭito puttasokena         pitā saccaṃ abhāsatha.
            |516.2| Yena saccenayaṃ sāmo          dhammacārī pure ahu
                          etena saccavajjena           visaṃ sāmassa haññatu.
            |516.3| Yena saccenayaṃ sāmo         brahmacārī pure ahu
                          etena saccavajjena           visaṃ sāmassa haññatu.
            |516.4| Yena saccenayaṃ sāmo          saccavādī pure ahu
                          etena saccavajjena            visaṃ sāmassa haññatu.
            |516.5| Yena saccenayaṃ sāmo         mātāpetibharo ahu
                          etena saccavajjena           visaṃ sāmassa haññatu.
            |516.6| Yena saccenayaṃ sāmo         kule jeṭṭhāpacāyiko
                          etena saccavajjena           visaṃ sāmassa haññatu.
            |516.7| Yena saccenayaṃ sāmo         pāṇā piyataro mama
                          etena saccavajjena           visaṃ sāmassa haññatu.
            |516.8| Yaṅkiñcitthi kataṃ puññaṃ     mayhañceva mātucca te
                          sabbena tena kusalena        visaṃ sāmassa haññatu.
     [517] |517.1| Sā devatā antarahitā    pabbate gandhamādane
                          sāmassa anukampāya         imaṃ saccaṃ abhāsatha.
            |517.2| Pabbatyāhaṃ gandhamādane  ciraṃ rattaṃ nivāsinī 1-
                          na me piyataro koci            añño sāmena vijjati
                          etena saccavajjena           visaṃ sāmassa haññatu.
            |517.3| Sabbe vanā gandhamayā       pabbate gandhamādane
                          etena saccavajjena           visaṃ sāmassa haññatu.
            |517.4| Tesaṃ lālappamānānaṃ        bahuṃ kāruññasañhitaṃ
                          khippaṃ sāmo samuṭṭhāsi      yuvā kalyāṇadassano.
     [518] Sāmohamasmi bhaddaṃ vo                sotthināmhi samuṭṭhito
               mā bāḷhaṃ paridevetha                   mañjunābhivadetha maṃ.
     [519] |519.1| Svāgatante mahārāja   atho te adurāgataṃ
@Footnote: 1 Ma. cirarattanivāsanī.
                      Issarosi anuppatto            yaṃ idhatthi pavedaya.
            |519.2| Tiṇḍukāni piyālāni        madhuke kāsamāriyo
                          phalāni khuddakappāni         bhuñja rāja varaṃ varaṃ.
            |519.3| Atthi me pānīyaṃ sītaṃ          ābhataṃ girigabbharā
                          tato piva mahārāja            sace tvaṃ abhikaṅkhasi.
     [520] Sammuyhāmi pamuyhāmi                sabbā muyhanti me disā
              petantaṃ sāmamaddakkhiṃ                    ko nu tvaṃ sāma jīvasi.
     [521] |521.1| Api jīvaṃ mahārāja          purisaṃ gāḷhavedanaṃ
                          upanītamanasaṅkappaṃ           jīvantaṃ maññate mataṃ.
            |521.2| Api jīvaṃ mahārāja              purisaṃ gāḷhavedanaṃ
                          taṃ nirodhagataṃ santaṃ              jīvantaṃ maññate mataṃ.
     [522] |522.1| Yo mātaraṃ pitaraṃ vā        macco dhammena posati
                            devāpi naṃ tikicchanti       mātāpetibharaṃ naraṃ.
            |522.2| Yo mātaraṃ pitaraṃ vā            macco dhammena posati
                          idheva naṃ pasaṃsanti              pecca sagge pamodati.
     [523] Esa bhiyyo pamuyhāmi                 sabbā muyhanti me disā
                saraṇaṃ [1]- sāma gacchāmi              tvañca me saraṇaṃ bhava.
     [524] |524.1| Dhammañcara 2- mahārāja mātāpitūsu khattiya
                          idha dhammaṃ caritvāna            rāja saggaṃ gamissasi.
@Footnote: 1 Ma. taṃ .   2 Ma. dhammaṃ cara. ito paraṃ īdisameva.
            |524.2| Dhammañcara mahārāja          puttadāresu khattiya
                          idha dhammaṃ caritvāna            rāja saggaṃ gamissasi.
            |524.3| Dhammañcara mahārāja          mittāmaccesu khattiya
                          idha dhammaṃ caritvāna            rāja saggaṃ gamissasi.
            |524.4| Dhammañcara mahārāja          vāhanesu balesu ca
                          idha dhammaṃ caritvāna            rāja saggaṃ gamissasi.
            |524.5| Dhammañcara mahārāja          gāmesu nigamesu ca
                          idha dhammaṃ caritvāna            rāja saggaṃ gamissasi.
            |524.6| Dhammañcara mahārāja          raṭṭhesu janapadesu ca
                          idha dhammaṃ caritvāna            rāja saggaṃ gamissasi.
            |524.7| Dhammañcara mahārāja          samaṇe 1- brāhmaṇesu ca
                          idha dhammaṃ caritvāna            rāja saggaṃ gamissasi.
            |524.8| Dhammañcara mahārāja          migapakkhīsu khattiya
                          idha dhammaṃ caritvāna            rāja saggaṃ gamissasi.
            |524.9| Dhammañcara mahārāja          dhammo ciṇṇo sukhāvaho
                          idha dhammaṃ caritvāna            rāja saggaṃ gamissasi.
            |524.10| Dhammañcara mahārāja        indā devā sabrahmakā
                          suciṇṇena divaṃ pattā        mā dhammaṃ rāja pāmadoti.
                  Suvaṇṇasāmajātakaṃ 2- tatiyaṃ.
                                  ---------
@Footnote: 1 Ma. samaṇabrāhmaṇesu ca .    2 Sī. Yu. sāmajātakaṃ.



             The Pali Tipitaka in Roman Character Volume 28 page 185-197. https://84000.org/tipitaka/read/roman_read.php?B=28&A=3838              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=28&A=3838              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=28&item=482&items=43              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=28&siri=15              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=28&i=482              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=43&A=2349              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=43&A=2349              Contents of The Tipitaka Volume 28 https://84000.org/tipitaka/read/?index_28 https://84000.org/tipitaka/english/?index_28

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]