ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 28 : PALI ROMAN Sutta Pitaka Vol 20 : Sutta. Khu. Jā.(2): paññāsa-Mahānipātajātakaṃ

                          3 Mahābodhijātakaṃ
     [52] Kinnu daṇḍaṃ kimājinaṃ                kiṃ chattaṃ kiṃ upāhanaṃ
             kiṃ aṅkusañca pattañca              saṅghāṭiñcāpi brāhmaṇa
             taramānarūpo gaṇhāsi               kinnu patthayase disaṃ.
     [53] |53.1| Dvādasetāni vassāni   vasitāni tavantike
                        nābhijānāmi soṇena     piṅgalenābhikūjitaṃ.
             |53.2| Svāyaṃ dittova nadati      sukkadāṭhaṃ vidaṃsayaṃ
                         tava sutvā sabhariyassa     vītasaddhassa maṃ pati.
     [54] Ahu esa kato doso                    yathā bhāsasi brāhmaṇa
          esa bhiyyo pasīdāmi                    vasa brāhmaṇa mā gamā.
[55] |55.1| Sabbaseto pure āsi         tatopi sabalo ahu
                     sabbalohitakodāni          kālo pakkamituṃ mama.
          |55.2| Abbhantaraṃ pure āsi         tato majjhe tato bahi
                      purā niddhamanā hoti        sayameva vajāmahaṃ.
         |55.3| Vītasaddhaṃ na seveyya           udapānaṃvanodakaṃ
                     sacepi naṃ anukhaṇe             vārikaddamagandhikaṃ.
         |55.4| Pasannameva seveyya          appasannaṃ vivajjaye
                     pasannaṃ payirupāseyya       rahadaṃvudakatthiko.
         |55.5| Bhaje bhajantaṃ purisaṃ              abhajantaṃ na bhajjaye
                     asappurisadhammo so          yo bhajantaṃ na bhajjati.
         |55.6| Yo bhajantaṃ na bhajati            sevamānaṃ na sevati
                     save manussapāpiṭṭho        migo sākhassito yathā.
          |55.7| Accābhikkhaṇasaṃsaggā       asamo saraṇena ca
                     etena mittā jīranti        akāle yācanāya ca.
          |55.8| Tasmā nābhikkhaṇaṃ gacche   na ca gacche cirāciraṃ
                     kālena yācaṃ yāceyya       evaṃ mittā na jirare 1-.
           |55.9| Aticiraṃ nivāsena              piyo bhavati appiyo
                       āmanta kho taṃ gacchāma   purā te homa appiyā.
     [56] Evaṃ ce yācamānānaṃ                 añjaliṃ nāvabujjhasi
             paricārikānaṃ sattānaṃ 2-           vacanaṃ na karosi no
             evantaṃ abhiyācāma                  puna kayirāsi pariyāyaṃ.
     [57] Evañce no viharataṃ                   antarāyo na hessati
             tuyha vāpi 3- mahārāja            mayha vā 4- raṭṭhavaḍḍhana
             appeva nāma passema               ahorattānamaccaye.
     [58] |58.1| Udīraṇā ce saṅgatyā     bhāvāyamanuvattati.
                    Akāmā akaraṇīyaṃ vā         karaṇīyaṃ vāpi krubbati 5-
                    akāmakaraṇīyasmiṃ              kavidha pāpena limpati 6-.
         |58.2| So ce attho ca dhammo ca     kalyāṇo na ca pāpako
                     bhoto ce vacanaṃ saccaṃ          suhato vānaro mayā.
          |58.3| Attano ce hi vādassa      aparādhaṃ vijāniya 7-
@Footnote: 1 Ma. jīyare .  2 Ma. paricārakānaṃ sataṃ .  3 Sī. tumhañcāpi. Yu. tuyhañcāpi.
@4 Sī. amhaṃ vā. Yu. mayhañca .  5 Ma. kubbati .  6 Ma. lippati. ito paraṃ
@īdisameva. 7 Ma. vijāniyā.
                    Na maṃ tvaṃ garaheyyāsi         bhoto vādo hi tādiso.
     [59] |59.1| Issaro sabbalokassa    sace kappeti jīvitaṃ
                        iddhiṃ byasanabhāvañca    kammaṃ kalyāṇapāpakaṃ
                        niddesakārī puriso        issaro tena limpati.
    |59.2| So ce attho ca dhammo ca          kalyāṇo na ca pāpako
                bhoto ce vacanaṃ saccaṃ               suhato vānaro mayā.
                Attano ce hi vādassa           aparādhaṃ vijāniya 1-
                na maṃ tvaṃ garaheyyāsi             bhoto vādo hi tādiso.
     [60] |60.1| Sace pubbekatahetu        sukhadukkhaṃ nigacchati
                        porāṇakaṃ kataṃ pāpaṃ       tameso muñcate iṇaṃ
                         porāṇakaiṇamokkho    kvidha pāpena limpati.
            |60.2| So ce attho ca dhammo ca  kalyāṇo na ca pāpako
                        bhoto ce vacanaṃ saccaṃ        suhato vānaro mayā.
             |60.3| Attano ce hi vādassa    aparādhaṃ vijāniya
                        na maṃ tvaṃ garaheyyāsi      bhoto vādo hi tādiso.
     [61] |61.1| Catunnaṃyevupādāya         rūpaṃ sambhoti pāṇinaṃ
                        yato ca rūpaṃ sambhoti        tatthevānupagacchati.
             |61.2| Idheva jīvati jīvo             pecca pecca vinassati
                        ucchijjati ayaṃ loko       ye bālā ye ca paṇḍitā
                        ucchijjamāne lokasmiṃ    kvidha pāpena limpati.
@Footnote: 1 Ma. vijāniyā. ito paraṃ īdisameva.
         |61.3| So ce attho ca dhammo ca     kalyāṇo na ca pāpako
                     bhoto ce vacanaṃ saccaṃ          suhato vānaro mayā.
         |61.4| Attano ce hi vādassa       aparādhaṃ vijāniya
                     na maṃ tvaṃ garaheyyāsi         bhoto vādo hi tādiso.
     [62] Āhu khattavidhā 1- loke             bālā paṇḍitamānino
             mātaraṃ pitaraṃ haññe                  atho jeṭṭhaṃpi bhātaraṃ
             haneyya puttadāre ca                attho ce tādiso siyā.
     [63] |63.1| Yassa rukkhassa chāyāya    nisīdeyya sayeyya vā
                        na tassa sākhaṃ bhañjeyya  mittadubbho 2- hi pāpako.
            |63.2| Atha atthe samuppanne     samūlamapi abbhuhe
                       attho me sambalenāpi    suhato vānaro mayā.
            |63.3| So ce attho ca dhammo ca  kalyāṇo na ca pāpako
                        bhoto ce vacanaṃ saccaṃ        suhato vānaro mayā.
            |63.4| Attano ce hi vādassa     aparādhaṃ vijāniya
                        na maṃ tvaṃ garaheyyāsi      bhoto vādo hi tādiso.
     [64] |64.1| Ahetuvādo puriso         yo ca issarakuttiko
                    pubbekatī ca ucchedī          yo ca khattavidho 3- naro.
    |64.2| Ete asappurisā loke           bālā paṇḍitamānino
                kareyya tādiso pāpaṃ             atho aññampi kāraye
@Footnote: 1 Ma. khattavidā .  2 Yu. mittadūbhī .  3 Ma. khattavido.
                 Asappurisasaṃsaggo                dukkhanto 1- kaṭukudrayo.
     [65] |65.1| Urabbharūpena bakāsu 2- pubbe
                  asaṅkito ajayūthaṃ upeti
                  hantvā uraṇiṃ ajiyaṃ 3- ajañca
                  hantvā sayitvā 4- yenakāmaṃ paleti.
       |65.2| Tathāvidheke samaṇabrāhmaṇāse
                  chadanaṃ katvā vañcayanti manusse
                  anāsakā thaṇḍilaseyyakā ca
                  rajojallaṃ ukkuṭikappadhānaṃ
                  pariyāyabhattañca apānakattā
                  pāpācārā arahanto vadānā.
       |65.3| Ete asappurisā loke        bālā paṇḍitamānino
                   kareyya tādiso pāpaṃ          atho aññampi kāraye
                   asappurisasaṃsaggo               dukkhanto kaṭukudrayo.
       |65.4| Yamāhu natthi vīriyanti           hetuñca apavadanti 5- ye
                   parakāraṃ attakārañca          ye tucchaṃ samavaṇṇayuṃ.
        |65.5| Ete asappurisā loke       bālā paṇḍitamānino
                    kareyya tādiso pāpaṃ         atho aññampi kāraye
                    asappurisasaṃsaggo             dukkhanto kaṭukudrayo.
        |65.6| Sace hi vīriyaṃ nāssa            kammaṃ kalyāṇapāpakaṃ
@Footnote: 1 Sī. dukkaṭo. ito paraṃ īdisameva .  2 Ma. vakassu. Yu. vakāsu .  3 Ma.
@ajikaṃ .  4 Ma. utrāsayitvā .  5 Ma. ahetuñca pavadanti.
                    Na bhare vaḍḍhakiṃ rājā         napi yantāni kāraye.
        |65.7| Yasmā ca vīriyaṃ atthi            kammaṃ kalyāṇapāpakaṃ
                   tasmā yantāni kāreti        rājā bharati vaḍḍhakiṃ.
       |65.8| Yadi vassasataṃ devo               na vasse na himaṃ pate
                   ucchijjeyya ayaṃ loko         vinasseyya ayaṃ pajā.
        |65.9| Yasmā ca vassatī devo         himañcānuphusīyati 1-
                   tasmā sassāni paccanti      raṭṭhañca pālayate ciraṃ.
       |65.10| Gavañce taramānānaṃ          jimhaṃ gacchati puṅgavo
                    sabbā tā jimhaṃ gacchanti   nette jimhaṃ gate sati.
      |65.11| Evameva manussesu             yo hoti seṭṭhasammato
                    so ce adhammaṃ carati            pageva itarā pajā
                    sabbaṃ raṭṭhaṃ dukkhaṃ seti         rājā ce hoti adhammiko.
       |65.12| Gavañce taramānānaṃ          ujuṃ gacchati puṅgavo
                     sabbā tā 2- ujuṃ gacchanti 3- nette ujuṃ gate sati.
       |65.13| Evameva manussesu             yo hoti seṭṭhasammato
                     so cepi dhammaṃ carati           pageva itarā pajā
                     sabbaṃ raṭṭhaṃ sukhaṃ seti          rājā ce hoti dhammiko.
        |65.14| Mahārukkhassa phalino         āmaṃ chindati yo phalaṃ
                      rasañcassa na jānāti       bījañcassa vinassati.
@Footnote: 1 Ma. himañcānuphusāyati .  2 Ma. gāvī .  3 Ma. yanti.
       |65.15| Mahārukkhūpamaṃ raṭṭhaṃ            adhammena yo pasāsati
                     rasañcassa na jānāti        raṭṭhañcassa vinassati.
       |65.16| Mahārukkhassa phalino          pakkaṃ chindati yo phalaṃ
                     rasañcassa vijānāti          bījañcassa na nassati.
       |65.17| Mahārukkhūpamaṃ raṭṭhaṃ            dhammena yo pasāsati
                     rasañcassa vijānāti          raṭṭhañcassa na nassati.
       |65.18| Yo ca rājā janapadaṃ           adhammena pasāsati
                     sabbosadhībhi so rājā        viruddho hoti khattiyo.
       |65.19| Tatheva negame hiṃsaṃ             ye yuttā kayavikkaye
                     ojadānabalīkāre            sa kosena virujjhati.
       |65.20| Pahāravarakhettaññū          saṅgāme katanissame
                     ussite hiṃsayaṃ rājā          sa balena virujjhati.
       |65.21| Tatheva isayo hiṃsaṃ              saṃyame brahmacāriye 1-
                     adhammacārī khattiyo           so saggena virujjhati.
       |65.22| Yo ca rājā adhammaṭṭho     bhariyaṃ hanti adūsakaṃ 2-
                     luddaṃ pasavate ṭhānaṃ 3-      puttehi ca virujjhati
       |65.23| dhammaṃ care jānapade          negamesu 4- balesu ca
                     isayo ca na hiṃseyya          puttadāre samañcare.
       |65.24| Sa tādiso bhūmipati            raṭṭhapālo akodhano
@Footnote: 1 Sī. brahmacārino. Ma. saññate brahmacāriyo .  2 Ma. adūsikaṃ .  3 Sī. pāpaṃ.
@4 Sī. nigamesu.
                   Sāmante 1- sampakampeti   indova asurādhipoti.
                      Mahābodhijātakaṃ tatiyaṃ.
                               -----------
                           Tassuddānaṃ.
                  Saniḷīnikamavhayano paṭhamo
                  dutiyo pana saummadantīvaro
                  tatiyo pana bodhisirīvhayano
                  kathitā pana tīṇi jinena subhā.
                  Paññāsanipātaṃ niṭṭhitaṃ.
                                --------
@Footnote: 1 Ma. sapatte.



             The Pali Tipitaka in Roman Character Volume 28 page 23-30. https://84000.org/tipitaka/read/roman_read.php?B=28&A=453              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=28&A=453              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=28&item=52&items=14              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=28&siri=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=28&i=52              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=42&A=1064              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=42&A=1064              Contents of The Tipitaka Volume 28 https://84000.org/tipitaka/read/?index_28 https://84000.org/tipitaka/english/?index_28

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]