ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 28 : PALI ROMAN Sutta Pitaka Vol 20 : Sutta. Khu. Jā.(2): paññāsa-Mahānipātajātakaṃ

                      6 Bhūridattajātakaṃ
     [687] Yaṅkiñci ratanamatthi                   dhataraṭṭhanivesane
                 sabbāni te upayantu               dhītaraṃ dehi rājino.
     [688] Na no vivāho nāgehi                katapubbo kudācanaṃ
              taṃ vivāhaṃ asaṃyuttaṃ                       kathaṃ amhe karomase.
     [689] |689.1| Jīvitaṃ nūna te cattaṃ       raṭṭhaṃ vā manujādhipa
                             na hi nāge kuppitamhi  ciraṃ jīvanti tādisā.
             |689.2| Yo tvaṃ deva manussosi     iddhimantaṃ aniddhimā
                            varuṇassa niyaṃ puttaṃ        yāmunaṃ atimaññasi.
     [690] |690.1| Nātimaññāmi rājānaṃ   dhataraṭṭhaṃ yasassinaṃ
                            dhataraṭṭho hi nāgānaṃ      bahūnamapi issaro.
             |690.2| Ahi mahānubhāvopi         na me dhītaramāraho
                           khattiyo ca videhānaṃ       abhijātā samuddajā.
     [691] Kambalassatarā uṭṭhentu           sabbe nāge nivedaya
                bārāṇasiṃ pavajjantu                 mā ca kañci 2- viheṭhayuṃ.
@Footnote: 1 Ma. avattathāti .       2 Sī. Yu. kiñci.

--------------------------------------------------------------------------------------------- page246.

[692] |692.1| Nivesanesu sobbhesu rathiyā caccaresu ca rukkhaggesu ca lambantu vitatā toraṇesu ca. |692.2| Ahampi sabbasetena mahatā sumahaṃ puraṃ parikkhipissaṃ bhogehi kāsīnaṃ janayaṃ bhayaṃ. [693] |693.1| Tassa taṃ vacanaṃ sutvā uragānekavaṇṇino bārāṇasiṃ pavajjiṃsu na ca kañci viheṭhayuṃ. |693.2| Nivesanesu sobbhesu rathiyā caccaresu ca rukkhaggesu ca lambiṃsu vitatā toraṇesu ca. |693.3| Ete disvāna lambante pūthū kandiṃsu nāriyo nāge soṇḍikate disvā passasante mahuṃ mahuṃ 1-. |693.4| Bārāṇasī sabyādhitā 2- āturā samapajjatha bāhā paggayha pakkanduṃ dhītaraṃ dehi rājino. [694] |694.1| Pupphābhihārassa vanassa majjhe ko lohitakkho vihatantaraṃso 3- kā kambukāyūradharā suvatthā tiṭṭhanti nāriyo dasa vandamānā. |694.2| Ko tvaṃ brahābāhu vanassa majjhe virocasi ghatasitto va aggi mahesakkho aññatarosi yakkho udāhu nāgosi mahānubhāvo. @Footnote: 1 Ma. muhuṃ muhuṃ . 2 Ma. pabyadhitā . 3 Ma. vitatantaraṃso.

--------------------------------------------------------------------------------------------- page247.

[695] |695.1| Nāgohamasmi iddhimā tejasī 1- duratikkamo ḍaṃseyyaṃ tejasā kuddho phītaṃ janapadaṃ api. |695.2| Samuddajā hi me mātā dhataraṭṭho ca me pitā sudassanakaniṭṭhosmi bhūridattoti maṃ vidū. [696] |696.1| Yaṃ gambhīraṃ sadāvaṭṭaṃ rahadaṃ bhesmaṃ 2- pekkhasi eso dibyo mamāvāso anekasataporiso. |696.2| Mayūrakoñcābhirudaṃ nīlodaṃ vanamajjhato yamunaṃ pavisa mā bhīto khemaṃ vattavatiṃ 3- sivaṃ. [697] Tattha patto sānucaro saha puttena brāhmaṇa pūjito mayhaṃ kāmehi sukhaṃ brāhmaṇa vacchasi. [698] |698.1| Samā samantaparito pahutatagarā 4- mahī indagopakasañchannā sobhati harituttamā. |698.2| Rammāni vanacetyāni rammā haṃsupakūjitā opupphapadumā tiṭṭhanti pokkharaññā 5- sunimmitā. |698.3| Aṭṭhaṃsā sukatā thambhā sabbe veḷuriyāmayā sahassathambhā pāsādā pūrā kaññāhi jotare. |698.4| Vimānaṃ upapannosi dibbaṃ puññehi attano asambādhaṃ sivaṃ rammaṃ accantasukhasañhitaṃ. |698.5| Maññe sahassanettassa vimānaṃ nābhikaṅkhasi iddhi hi tyāyaṃ vipulā sakkasseva jutīmato. @Footnote: 1 Ma. tejassī . 2 Ma. bhismaṃ . 3 Ma. vattavataṃ . 4 Ma. pahūtatagarā. Sī. Yu. @bahukā tatgarā . 5 Ma. pokkharañño.

--------------------------------------------------------------------------------------------- page248.

[699] Manasāpi na pattabbo ānubhāvo jutīmato paricāriyamānānaṃ indānaṃ 1- vasavattinaṃ. [700] Taṃ vimānaṃ abhijjhāya amarānaṃ sukhesinaṃ uposathaṃ upavasanto semi vammikamuddhani. [701] |701.1| Ahañca migamesāno saputto pāvisiṃ vanaṃ te 2- maṃ mataṃ vā jīvaṃ vā nābhivedenti ñātakā. |701.2| Āmantaye bhūridattaṃ kāsiputtaṃ yasassinaṃ tayā no samanuññātā api passemu ñātake. [702] |702.1| Eso hi vata me chando yaṃ vasesi mamantike na hi etādisā kāmā sulabhā honti mānuse. |702.2| Sace tvaṃ nicchase vatthuṃ mama kāmehi pūjito mayā tvaṃ samanuññāto sotthiṃ passāhi ñātake. [703] Dhārayimaṃ maṇiṃ dibyaṃ pasuṃ putte ca vindasi arogo sukhito hohi 3- gacchevādāya brāhmaṇa. [704] Kusalaṃ paṭinandāmi bhūridatta vaco tava pabbajissāmi jiṇṇosmi na kāme abhipatthaye. [705] Brahmacariyassa ce bhaṅgo hoti bhogehi kāriyaṃ avikappamāno eyyāsi bahuṃ dassāmi te dhanaṃ. [706] Kusalaṃ paṭinandāmi bhūridatta vaco tava punapi āgamissāmi sace attho bhavissati. @Footnote: 1 Ma. saindānaṃ . 2 Ma. taṃ . 3 Ma. hoti.

--------------------------------------------------------------------------------------------- page249.

[707] |707.1| Idaṃ vatvā bhūridatto pesesi caturo jane etha gacchatha uṭṭhetha khippaṃ pāpetha brāhmaṇaṃ. |707.2| Tassa taṃ vacanaṃ sutvā uṭṭhāya caturo janā pesitā bhūridattena khippaṃ pāpesuṃ brāhmaṇaṃ. [708] Maṇiṃ paggayha maṅgalyaṃ sādhu vittaṃ 1- manoramaṃ selaṃ byañjanasampannaṃ ko imaṃ maṇimajjhagā. [709] Lohitakkhisahassāhi samantā parivāritaṃ ajja kālaṃ pathaṃ 2- gacchaṃ ajjhagāhaṃ maṇiṃ imaṃ. [710] |710.1| Supaciṇṇo ayaṃ selo accito mahito sadā sudhārito sunikkhitto sabbatthamabhisādhaye. |710.2| Upacāravipannassa nikkhepe dhāraṇāya vā ayaṃ selo vināsāya pariciṇṇo ayoniso. |710.3| Nayimaṃ akusalo dibyaṃ maṇiṃ dhāretumāraho paṭipajja sataṃ nikkhaṃ dehimaṃ ratanaṃ mama. [711] Neva māyaṃ 3- maṇi keyyo gohi vā ratanehi vā selo byañjanasampanno neva keyyo maṇi mama. [712] No ce tayā maṇi keyyo gohi vā ratanehi vā atha kena maṇi keyyo taṃ me akkhāhi pucchito. [713] Yo me saṃse mahānāgaṃ tejasiṃ duratikkamaṃ @Footnote: 1 Yu. sādhucittaṃ . 2 Sī. Yu. padaṃ . 3 Ma. na ca mayāyaṃ.

--------------------------------------------------------------------------------------------- page250.

Tassa dajjaṃ imaṃ selaṃ jalantariva 1- tejasā. [714] Ko nu brāhmaṇavaṇṇena supaṇṇo patataṃ varo nāgaṃ jigiṃsamanveti 2- anvesaṃ bhakkhamattano. [715] Nāhaṃ dijādhipo homi na diṭṭho garuḷo mayā āsīvisena vittosmi 3- vejjo brāhmaṇa maṃ vidū. [716] Kiṃ nu tuyhaṃ balaṃ atthi kiṃ sippaṃ vijjate tava kismiṃ vā tvaṃ paratthaddho uragaṃ nāpacāyasi. [717] |717.1| Āraññikassa isino ciraṃ rattaṃ tapassino supaṇṇo kosiyassakkhā visavijjaṃ anuttaraṃ. |717.2| Taṃ bhāvitattaññataraṃ sammantaṃ pabbatantare sakkaccantaṃ upaṭṭhāsiṃ rattindivamatandito. |717.3| So tadā pariciṇṇo me vattaṃ vā brahmacāriyaṃ 4- dibyaṃ pātukari mantaṃ kāmasā bhagavā mamaṃ. |717.4| Tyāhaṃ mante paratthaddho nāhaṃ bhāyāmi bhoginaṃ ācariyo visaghātānaṃ ālambāyanoti 5- maṃ vidū. [718] Gaṇhāmase maṇiṃ tāta somadatta vijānāhi mā daṇḍena siriṃ pattaṃ kāmasā pajahāmase 6-. [719] |719.1| Sakaṃ nivesanaṃ pattaṃ yo taṃ brāhmaṇa pūjayi evaṃ kalyāṇakārissa kiṃ mohā dubbhimicchasi. @Footnote: 1 Ma. jalantamiva . 2 Ma. jigī - . 3 cittosmītipi pāṭho. Ma. vittoti. @4 Ma. vattavā brahmacariyavā . 5 Ma. alampānoti. Sī. Yu. ālambānoti. @6 Ma. pajahimse.

--------------------------------------------------------------------------------------------- page251.

|719.2| Sace tvaṃ 1- dhanakāmosi bhūridatto padissati 2- tameva gantvā yācassu bahuṃ dassati te dhanaṃ. [720] Hatthagataṃ pattagataṃ nikkiṇṇaṃ khādituṃ varaṃ mā no sandiṭṭhiko attho somadatta upaccagā. [721] |721.1| Paccati niraye ghore mahimassa vindrīyati 3- mittadubbhī hitaccāgī jīvare vāpi sussati 4-. |721.2| Sace tvaṃ 1- dhanakāmosi bhūridatto padissati maññe attakataṃ veraṃ na ciraṃ vedayissasi. [722] Mahāyaññaṃ yajitvāna evaṃ sujjhanti brāhmaṇā mahāyaññaṃ yajissāma evaṃ mokkhāma pāpakā. [723] Handadāni apāyāmi nāhaṃ ajja tayā saha padamekaṃ 5- na gaccheyyaṃ evaṃ kibbisakārinā. [724] Idaṃ vatvāna pitaraṃ somadatto bahussuto ujjhāpetvāna bhūtāni tamhā ṭhānā apakkami. [725] |725.1| Gaṇhāhetaṃ mahānāgaṃ āharetaṃ maṇiṃ mama indagopakavaṇṇābhā 6- yassa rohitako siro. |725.2| Kappāsapicurāsīva eso kāyo padissati 7- vammikaggagato seti taṃ tvaṃ gaṇhāhi brāhmaṇa. [726] Athosadhehi dibbehi jappaṃ mantapadāni ca evantaṃ asakkhi phuṭṭhuṃ 8- katvā parittamattano. @Footnote: 1 Sī. Yu. sace hi . 2 Ma. padassati . 3 Ma. mahissamapi vivarati. Sī. Yu. @mahissamava dīyati . 4 Sī. Yu. jīvare cāpi sussare . 5 Ma. padampekaṃ. @6 Ma. ...vaṇṇābho . 7 Sī. Yu. kāyassa dissati . 8 Ma. satthuṃ. Sī. Yu. saṭṭhuṃ.

--------------------------------------------------------------------------------------------- page252.

[727] |727.1| Mamaṃ disvāna āyantaṃ sabbakāmasamiddhinaṃ indriyāni ahaṭṭhāni sāvaṃ jātaṃ mukhaṃ tava. |727.2| Padumaṃ yathā hatthagataṃ pāṇinā parimadditaṃ sāvaṃ jātaṃ mukhaṃ tuyhaṃ mamaṃ disvāna edisaṃ. [728] Kacci nu te nābhissasi kacci te atthi vedanā yena sāvaṃ mukhaṃ tuyhaṃ mamaṃ disvāna āgataṃ. [729] |729.1| Supinaṃ tāta addakkhiṃ ito māsaṃ adhogataṃ dakkhiṇaṃ viya me bāhuṃ chetvā ruhiramakkhitaṃ puriso ādāya pakkāmi mama rodantiyā sati. |729.2| Yatohaṃ supinamaddakkhiṃ sudassana vijānāhi tato divā vā rattiṃ vā sukhaṃ me nopalabbhati. [730] |730.1| Yaṃ pubbe parivāriṃsu 1- kaññā ruciraviggahā hemajālapaṭicchannā bhūridatto na dissati. |730.2| Yaṃ pubbe parivāriṃsu 1- nettiṃsavaradhārino kaṇikārāva samphullā bhūridatto na dissati. |730.3| Handadāni gamissāma bhūridattanivesanaṃ dhammaṭṭhaṃ sīlasampannaṃ passāma tava bhātaraṃ. [731] |731.1| Tañca disvāna āyantaṃ bhūridattassa mātaraṃ bāhā paggayha pakkanduṃ bhūridattassa bhariyāyo. |731.2| Puttanteyye na jānāma ito māsaṃ adhogataṃ @Footnote: 1 Sī. Yu. paricāriṃsu.

--------------------------------------------------------------------------------------------- page253.

Mataṃ vā yadi vā jīvaṃ bhūridattaṃ yasassinaṃ. [732] |732.1| Sakuṇī hataputtāva suññaṃ disvā kulāvakaṃ ciraṃ dukkhena jhāyissaṃ bhūridattaṃ apassatī. |732.2| Kururī hatacchāpāva 1- suññaṃ disvā kulāvakaṃ ciraṃ dukkhena jhāyissaṃ bhūridattaṃ apassatī. |732.3| Sā nūna cakkavakkīva pallalasmiṃ anūdake ciraṃ dukkhena jhāyissaṃ bhūridattaṃ apassatī. |732.4| Kammārānaṃ yathā ukkā anto jhāyati no bahi evaṃ jhāyāmi sokena bhūridattaṃ apassatī. [733] Sālāva sampamadditā 2- mālutena pamadditā senti puttā ca dārā ca bhūridattanivesane. [734] |734.1| Tesaṃ sutvāna nigghosaṃ bhūridattanivesane ariṭṭho ca subhogo 3- ca padhāviṃsu 4- anantarā |734.2| amma assāsa mā soci evaṃdhammā hi pāṇino cavanti upapajjanti esāssa pariṇāmatā. [735] |735.1| Ahaṃpi tāta jānāmi evaṃdhammā hi pāṇino sokena ca paretasmiṃ bhūridattaṃ apassatī |735.2| ajja ce me imaṃ rattiṃ sudassana vijānāhi bhūridattaṃ apassantī maññe hissāmi jīvitaṃ. [736] |736.1| Amma assāsa mā soci ānayissāma bhātaraṃ @Footnote: 1 Ma. kurarī hatachāpāva . 2 Ma. sampamathitā . 3 Sī. Yu. subhago . 4 Sī. Yu. @upadhāviṃsu.

--------------------------------------------------------------------------------------------- page254.

Disodisaṃ gamissāma bhātupariyesanaṃ caraṃ |736.2| pabbate giriduggesu gāmesu nigamesu ca orena sattarattassa 1- bhātaraṃ passa āgataṃ. [737] Hatthā pamutto urago pāde te nipati bhusaṃ kacci nu ḍaṃsito 2- tāta mā bhāyi sukhito bhava. [738] Neva mayhaṃ ayaṃ nāgo alaṃ dukkhāya kāyaci yāvatatthi ahiggāho mayā bhiyyo na vijjati. [739] Ko nu brāhmaṇavaṇṇena datto 3- parisamāgato avhāyatu 4- suyuddhena suṇātu 5- parisā mama. [740] Tvaṃ maṃ nāgena ālamba ahaṃ maṇḍūkachāpiyā hotu no abbhutaṃ tattha ā sahassehi pañcahi. [741] |741.1| Ahañhi vasumā aḍḍho tvaṃ daliddosi māṇava ko nu te pāṭibhogatthi upajūtañca kiṃ siyā. |741.2| Upajūtañca me assa pāṭibhogo ca tādiso hotu no abbhutaṃ tattha ā sahassehi pañcahi. [742] Suṇohi me mahārāja vacanaṃ bhaddamatthu te pañcannaṃ me sahassānaṃ pāṭibhogo hi kittima. [743] Pettikaṃ vā iṇaṃ hoti yaṃ vā hoti sayaṃ kataṃ kiṃ tvaṃ evaṃ bahuṃ mayhaṃ dhanaṃ yācasi brāhmaṇa. [744] |744.1| Ālambāyano 6- hi nāgena mamaṃ abhijigiṃsati @Footnote: 1 Sī. Yu. dasarattassa . 2 Sī. kacci taṃ nu ḍaṃsī. Ma. kacci nu taṃ ḍaṃsī. @Yu. kaccitānuḍasī . 3 Ma. ditto. ito paraṃ īdisameva . 4 Ma. avhāyantu. @5 Ma. suṇantu . 6 Ma. alambāno. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page255.

Ahaṃ maṇḍūkachāpiyā ḍaṃsayissāmi brāhmaṇaṃ. |744.2| Taṃ tvaṃ daṭṭhuṃ mahārāja ajja raṭṭhābhivaḍḍhana khagga 1- saṅghaparibyūḷho nīyāhi ahidassanaṃ 2-. [745] Neva taṃ atimaññāmi sippavādena māṇava atimattosi sippena uragaṃ nāpacāyasi. [746] |746.1| Ahampi nātimaññāmi sippavādena brāhmaṇa avisena ca nāgena bhusaṃ vañcayase janaṃ. |746.2| Evañcetaṃ jano jaññā yathā jānāmi taṃ ahaṃ na tvaṃ labhasi ālamba thusamuṭṭhiṃ 3- kuto dhanaṃ. [747] |747.1| Kharājino jaṭī rummī 4- datto parisamāgato yo tvaṃ evaṃ gataṃ nāgaṃ aviso atimaññasi |747.2| āpajja kho naṃ jaññāsi puṇṇaṃ uggassa tejasā 5- maññe taṃ bhasmarāsiṃva khippameso karissati. [748] Siyā visaṃ siluttassa duḍḍubhassa 6- silābhuno neva lohitasīsassa visaṃ nāgassa vijjati. [749] |749.1| Sutametaṃ arahataṃ saññatānaṃ tapassinaṃ idha dānāni datvāna saggaṃ gacchanti dāyakā jīvanto dehi dānāni yadi te atthi dātave. |749.2| Ayaṃ nāgo mahiddhiko tejasī duratikkamo tena taṃ ḍaṃsayissāmi so taṃ bhasmaṃ karissati. @Footnote: 1 Ma. khatta- . 2 Sī. Yu. abhidassanaṃ . 3 Ma. bhusamuṭṭhiṃ. Sī. Yu. sattumuṭṭhiṃ. @4 Ma. dummī . 5 Ma. tejaso. ito paraṃ īdisameva . 6 Ma. deḍḍubhassa.

--------------------------------------------------------------------------------------------- page256.

[750] |750.1| Mayāpetaṃ sutaṃ samma saññatānaṃ tapassinaṃ idha dānāni datvāna saggaṃ gacchanti dāyakā tvameva dehi jīvanto yadi te atthi dātave. |750.2| Ayaṃ accimukhī 1- nāma puṇṇā uggassa tejasā tāya taṃ ḍaṃsayissāmi sā taṃ bhasmaṃ karissati. |750.3| Yā dhītā dhataraṭṭhassa vemātā bhaginī mama sā ḍaṃsatu accimukhī 2- puṇṇā uggassa tejasā. [751] Chamāyañce nisiñcissaṃ brahmadatta vijānāhi tiṇalatāni osadhyo ussusseyyuṃ asaṃsayaṃ. [752] Uddhañce pātayissāmi brahmadatta vijānāhi satta vassāni yaṃ devo na vasse na himaṃ pate. [753] Udake ce nisiñcissaṃ brahmadatta vijānāhi yāvantodakajā pāṇā mareyyuṃ macchakacchapā. [754] Lokyaṃ sajantaṃ udakaṃ payāgasmiṃ patiṭṭhitaṃ ko maṃ ajjhoharī bhūto ogāḷhaṃ yamunaṃ nadiṃ. [755] Yadesa lokādhipatī yasassī bārāṇasiṃ pakīraharī 3- samantato tassāha putto uragūsabhassa subhogoti maṃ brāhmaṇa vedayanti. [756] Sacesi putto uragūsabhassa @Footnote: 1 Ma. ajamukhī . 2 Ma. sā taṃ ḍaṃsatajamukhī . Sī. Yu. sā dissatu accimukhī. @3 Ma. pakriya. Sī. Yu. pakiraparī.

--------------------------------------------------------------------------------------------- page257.

Kāsissa 1- rañño amarādhipassa mahesakkho aññataro pitā te maccesu mātā pana te atulyā na tādiso arahati brāhmaṇassa dāsaṃpi ohārituṃ 2- mahānubhāvo. [757] |757.1| Rukkhaṃ nissāya vijjhittho eṇeyyaṃ pātumāgataṃ so viddho dūramācari 3- saravegena pekkhavā 4-. |757.2| Taṃ tvaṃ patitamaddakkhi araññasmiṃ brahāvane sa maṃsakājamādāya sāyaṃ nigrodhupāgami. |757.3| Suvasāliyasaṅghuṭṭhaṃ piṅgiyaṃ 5- saṇṭhatāyutaṃ kokilābhirudaṃ rammaṃ dhuvaṃ haritasaddalaṃ. |757.4| Tattha te so pāturahu iddhiyā yasasā jalaṃ mahānubhāvo bhātā me kaññāhi parivārito. |757.5| So tena pariciṇṇo tvaṃ sabbakāmehi tappito aduṭṭhassa tuvaṃ dubbhi tante veraṃ idhāgataṃ. |757.6| Khippaṃ gīvaṃ pasārehi na te dassāmi jīvitaṃ bhātu parisaraṃ veraṃ chedayissāmi te siraṃ. [758] Ajjhāyako yācayogī āhutaggi ca brāhmaṇo etehi tīhi ṭhānehi avajjho bhavati 6- brāhmaṇo. [759] |759.1| Yaṃ puraṃ dhataraṭṭhassa ogāḷhaṃ yamunaṃ nadiṃ @Footnote: 1 Sī. Yu. kaṃsassa . 2 Sī. Yu. ohātuṃ . 3 Ma. dūramacari. Sī. Yu. dūramasarā. @4 Ma. sīghavā. Sī. Yu. sekhavā . 5 Ma. piṅgalaṃ . 6 Ma. hoti.

--------------------------------------------------------------------------------------------- page258.

Jotate sabbasovaṇṇaṃ girimāhacca yāmunaṃ. |759.2| Tattha te purisabyagghā sodariyā mama bhātaro yathā te tattha vakkhanti tathā hessasi brāhmaṇa. [760] Anittarā ittarasampayuttā yaññā ca vedā ca subhoga loke tadaggarayhaṃ hi vinindamāno jahāti vittañca satañca dhammaṃ. [761] Ajjhenamariyā paṭhaviṃ janindā vessā kasiṃ pāricariyañca suddā upāgū paccekaṃ yathāpadesaṃ katāhu ete vasināti āhu. [762] |762.1| Dhātā vidhātā varuṇo kuvero somo yamo candimā vāyu suriyo etepi yaññaṃ puthuso yajitvā ajjhāyakānaṃ atha 1- sabbakāme. |762.2| Vikāsitā cāpasatāni pañca yo ajjuno balavā bhīmaseno sahassabāhu asamo paṭhabyā sopi tadā ādahi 2- jātavedaṃ. [763] Yo brāhmaṇe bhojayi dīgharattaṃ @Footnote: 1 Ma. atho . 2 Ma. mādahi.

--------------------------------------------------------------------------------------------- page259.

Annena pānena yathānubhāvaṃ pasannacitto anumodamāno subhoga devaññataro ahosi. [764] Mahāsanaṃ devamanomavaṇṇaṃ yo sappinā asakkhi bhojetumaggiṃ so yaññatantaṃ varato yajitvā dibbaṃ gatiṃ mucalindajjhagacchi. [765] Mahānubhāvo vassasahassakhīvī yo pabbaji dassaneyyo uḷāro hitvā apariyantaṃ raṭṭhaṃ 1- sasenaṃ rājā dudīpopajjhagāmi 2- saggaṃ. [766] |766.1| Yo sāgaro sāgarantaṃ vijitvā yūpaṃ subhaṃ sovaṇṇamayaṃ 3- uḷāraṃ ussesi vessānaramādahāno subhoga devaññataro ahosi. |766.2| Yassānubhāvena subhoga gaṅgā pavattati 4- dadhisanninnaṃ samuddaṃ so lomapādo paricariyamaggiṃ aṅgo sahassakkhapuramajjhagacchi. [767] Mahiddhiko devavaro yasassī @Footnote: 1 Sī. Yu. rathaṃ . 2 Ma. dudīpopi jagāma . 3 Ma. soṇṇamayaṃ . 4 Ma. pavattatha.

--------------------------------------------------------------------------------------------- page260.

Senāpati tidive vāsavassa so somayāgena malaṃ vihantvā subhoga devaññataro ahosi. [768] |768.1| Akārayi lokamimaṃ parañca bhāgīrathiṃ himavantañca vijjhaṃ 1- yo iddhimā devavaro yasassī sopi tadā ādahi jātavedaṃ. |768.2| Mālāgiri himavā yo ca vijjhā 2- sudassano nisabho kākaveru 3- ete ca aññe ca nagā mahantā cityā katā yaññakarebhi māhu. [769] Ajjhāyakaṃ mantaguṇūpapannaṃ tapassinaṃ yācayogītidhāhu 4- tīre samuddassudakaṃ sajantaṃ taṃ sāgarajjhohari tenapeyyo. [770] Āyāgavatthūni puthū paṭhabyā saṃvijjanti brāhmaṇā vāsavassa purimaṃ disaṃ pacchimaṃ dakkhiṇuttaraṃ saṃvijjamānā janayanti vedaṃ. [771] |771.1| Kalīhi dhīrāna kataṃ magānaṃ @Footnote: 1 Ma. gijjhaṃ . 2 Ma. gijjho . 3 Ma. kuveru. Sī. Yu. kākaneru . 4 Ma. ... @yogotidhāhu. Sī. Yu. ...ticāha.

--------------------------------------------------------------------------------------------- page261.

Bhavanti vedajjhagatā ariṭṭha marīcidhammaṃ asamekkhitattā māyāguṇā nātivahanti paññaṃ. |771.2| Vedā na tāṇāya bhavantirassa 1- mittadduno bhūnahuno narassa na tāyate pariciṇṇova 2- aggi dosantaraṃ maccamanariyakammaṃ. |771.3| Sabbañca maccā sadhanā sabhogā 3- ādīpitaṃ dāru tiṇena missaṃ dahaṃ na tappe asamatthatejo ko taṃ subhikkhaṃ dirasaññu kayirā. |771.4| Yathāpi khīraṃ vipariṇāmadhammaṃ dadhi bhavitvā navanītaṃpi hoti evaṃpi aggi vipariṇāmadhammo tejo samārūhati yogayutto. |771.5| Na dissati aggimanuppaviṭṭho sukkhesu kaṭṭhesu navesu cāpi nāmatthamāno 4- araṇīnarena nākammunā jāyati jātavedo. |771.6| Sace hi aggi antarato vaseyya @Footnote: 1 Ma. bhavanti dassa . 2 Ma. ...ca . 3 Ma. sadhanaṃ sabhogaṃ . 4 Sī.Yu. nāmanthamāno.

--------------------------------------------------------------------------------------------- page262.

Sukkhesu kaṭṭhesu navesu cāpi sabbāni susseyyuṃ vanāni loke sukkhāni kaṭṭhāni ca pajjaleyyuṃ. |771.7| Karoti ce dārutiṇena puññaṃ bhojaṃ naro dhūmasikhiṃ patāpavaṃ aṅgārikā loṇakarā ca sūdā sarīradāhāpi kareyyu puññaṃ. |771.8| Atha ce hi etepi karonti puññaṃ ajjhenamaggiṃ idha tappayitvā na koci lokasmiṃ karoti puññaṃ bhojaṃ naro dhūmasikhiṃ patāpavaṃ. |771.9| Kathaṃ hi lokāpacito samāno amanuññagandhaṃ bahūnaṃ akantaṃ yadeva maccā parivajjayanti tadappasaṭṭhaṃ dirasaññu bhuñje. |771.10| Sikhiñhi 1- devesu vadanti eke āpaṃ milakkhū 2- pana devamāhu sabbeva ete vitathaṃ bhaṇanti aggi na devaññataro na āpo. |771.11| Anindriyaṃ santamasaññakāyaṃ @Footnote: 1 Ma. sikhimhi . 2 Sī. Yu. milakkhā.

--------------------------------------------------------------------------------------------- page263.

Vessānaraṃ kammakaraṃ pajānaṃ paricariyamaggiṃ sugatiṃ kathaṃ vajje pāpāni kammāni pakrubbamāno 1-. |771.12| Sabbābhibhūtāhudha jīvikatthā aggissa brahmā paricārikoti sabbānubhāvī ca vasī kimatthaṃ animmito nimmitaṃ vanditassa. |771.13| Hāsaṃ 2- anijjhānakkhamaṃ atacchaṃ sakkārahetu parikariṃsu pubbe te lābhasakkāre apātubhūte 3- sandhābhitā 4- jantubhi santidhammaṃ. |771.14| Ajjhenamariyā paṭhaviṃ janindā vessā kasiṃ pāricariyañca suddā upāgū paccekaṃ yathāpadesaṃ katāhu ete vasināti āhu. |771.15| Etañca saccaṃ vacanaṃ bhaveyya yathā idaṃ bhāsitaṃ brāhmaṇehi nākhattiyo jātu labhetha rajjaṃ nābrāhmaṇo mantapadāni sikkhe nāññatra vessā hi kasiṃ kareyya @Footnote: 1 Ma. pakubbamāno . 2 Ma. hassaṃ . 3 Ma. apātubhonte . 4 Ma. sandhāpitā. @Sī. Yu. santhambhitā.

--------------------------------------------------------------------------------------------- page264.

Suddo na muñce parapesanāya 1-. |771.16| Yasmā ca etaṃ vacanaṃ abhūtaṃ musāvime odariyā bhaṇanti tadappapaññā abhisaddahanti passanti taṃ paṇḍitā attanāva. |771.17| Khatyā hi vessānaṃ 2- baliṃ haranti ādāya satthāni caranti brāhmaṇā taṃ tādisaṃ saṅkhubhitaṃ pabhinnaṃ kasmā brahmā na ujuṃ karoti lokaṃ. |771.18| Sace hi so issaro sabbaloke brahmāpahū bhūtapatī 3- pajānaṃ kiṃ sabbalokaṃ vidahi alakkhiṃ kiṃ sabbalokaṃ na sukhiṃ akāsi. |771.19| Sace hi so issaro sabbaloke brahmāpahū bhūtapatī pajānaṃ māyā musāvajjamadena cāpi lokaṃ adhammena kimatthakāri 4-. |771.20| Sace hi so issaro sabbaloke brahmāpahū bhūtapatī pajānaṃ @Footnote: 1 Sī. Yu. parapessitāya . 2 Sī. Yu. khattā na vessāna . 3 Ma. brāhmā @bahbhūtapatī. ito paraṃ īdisameva . 4 Ma. kimatthamakāri. Sī. Yu. kimatthakāsi.

--------------------------------------------------------------------------------------------- page265.

Adhammiko bhūtapatī ariṭṭha dhamme satī so vidahī adhammaṃ. |771.21| Kīṭā paṭaṅgā uragā ca bheṅgā 1- hantvā kimiṃ sujjhati makkhikā ca ete hi dhammā anarīyarūpā kambojakānaṃ vitathā bahūnaṃ. [772] |772.1| Sace hi so sujjhati yo hanāti hatopi so saggamupeti ṭhānaṃ bhovādi bhovādinamārayeyyuṃ ye vāpi tesaṃ abhisaddaheyyuṃ. |772.2| Neva migā na pasunopi gāvo āyācanti attavadhāya keci vipphandamānā idha jīvikatthā yaññesu pāṇe pasumārabhanti 2-. |772.3| Yūpassa ne 3- pasubandhe ca bālā citrehi vaṇṇehi mukhaṃ nayanti ayante yūpo kāmaduho parattha bhavissati sassato samparāye. |772.4| Sace ca yūpe maṇisaṅkhamuttaṃ @Footnote: 1 Ma. bhekā . 2 pasumāharantītipi pāṭho . 3 Sī. yūpassa te.

--------------------------------------------------------------------------------------------- page266.

Dhaññaṃ dhanaṃ rajataṃ jātarūpaṃ sukkhesu kaṭṭhesu navesu cāpi sace duhe tidive sabbakāme tevijjasaṅghāva puthū yajeyyuṃ na brāhmaṇā 1- kiñci na yājayeyyuṃ. |772.5| Kuto ca yūpe maṇisaṅkhamuttaṃ dhaññaṃ dhanaṃ rajataṃ jātarūpaṃ sukkhesu kaṭṭhesu navesu cāpi kuto duhe tidive sabbakāme. |772.6| Saṭhā ca luddā ca paluddhabālā 2- citrehi 3- vaṇṇehi mukhaṃ nayanti ādāya aggiṃ mama dehi vittaṃ tato sukhī hohisi sabbakāme. |772.7| Tamaggihuttaṃ saraṇaṃ pavissa citrehi 3- vaṇṇehi mukhaṃ nayanti oropayitvā kesamassuṃ nakhañca vedehi vittaṃ atigāḷhayanti. |772.8| Kākā ulūkaṃva raho labhitvā ekaṃ samānaṃ bahukā samecca annāni bhutvā kuhakā kuhitvā @Footnote: 1 Ma. abrāhmaṇaṃ . 2 Sī. Yu. upaladadhabālā . 3 Ma. citatehi.

--------------------------------------------------------------------------------------------- page267.

Muṇḍaṃ karitvā yaññapathosajanti 1-. |772.9| Evaṃ hi so vañcito brāhmaṇehi eko samāno bahukā samecca te yogayogena vilumpamānā diṭṭhaṃ adiṭṭhena dhanaṃ haranti. |772.10| Akāsiyā rājūhi vānusiṭṭhā tadassa ādāya dhanaṃ haranti te tādisā corasamā asantā vajjhā na haññanti ariṭṭha loke. |772.11| Indassa bāhārasi dakkhiṇāti yaññesu chindanti palāsayaṭṭhiṃ tañcepi saccaṃ maghavā chinnabāhu kenassa indo asure jināti. |772.12| Tañceva tucchaṃ maghavā samaṅgī hantvā avajjho paramo sudevo 2- mantā ime brāhmaṇā tuccharūpā sandiṭṭhikā vañcanā esa loke. |772.13| Mālāgiri himavā yo ca vijjhā sudassano nisabho kākaveru 3- ete ca aññe ca nagā mahantā @Footnote: 1 Ma. ...pathossajanti . 2 Ma. sa devo . 3 Ma. kuveru.

--------------------------------------------------------------------------------------------- page268.

Cityā katā yaññakarebhimāhu. |772.14| Yathāpakārāni hi iṭṭhakāni cityā katā yaññakarebhimāhu na pabbatā honti tathāpakārā aññādisā acalā diṭṭhaselā. |772.15| Na iṭṭhakā honti silā cirena na tattha sañjāyati ayo na lohaṃ yaññañca etaṃ parivaṇṇayantā cityā katā yaññakarebhimāhu. |772.16| Ajjhāyakaṃ mantaguṇūpapannaṃ tapassinaṃ yācayogītidhāhu 1- tīre samuddassudakaṃ sajantaṃ taṃ sāgarajjhohari 2- tenapeyyo. |772.17| Parosahassaṃpi samantavede mantūpapanne nadiyo vahanti na tena byāpannarasūdakāni kasmā samuddo atulo apeyyo. |772.18| Yekeci kūpā idha jīvaloke loṇūdakā kūpakhaṇehi khātā na brāhmaṇajjhoharaṇena tesu @Footnote: 1 Ma. ...yogoti... . 2 Ma. sāgarojjhohari.

--------------------------------------------------------------------------------------------- page269.

Āpo apeyyo dirasaññurāhu 1-. |772.19| Pure puratthā kā kassa bhariyā mano manussaṃ ajanesi pubbe tenāpi dhammena na koci hīno evampi vossaggavibhaṅgamāhu. |772.20| Caṇḍālaputtopi adhicca vede bhāseyya mante kusalo matīmā 2- na tassa muddhā viphaleyya sattadhā mantā ime attavadhāya katā 3-. |772.21| Vācā katā giddhi katā gahitā dummocayā kābyāpathānupannā bālāna cittaṃ visame niviṭṭhaṃ tadappapaññā abhisaddahanti. |772.22| Sīhassa byagghassa ca dīpino ca na vijjatī porisiyaṃbalena manussabhāvo ca gavaṃva pekkho jātī hi tesaṃ asamā samānaṃ 4-. |772.23| Sace ca rājā paṭhaviṃ vijitvā sajīvavā assavā pārisajjo sayameva so sattusaṅghaṃ vijeyya @Footnote: 1 Ma. dvarasaññumāhu . 2 Sī.Yu. mutīmā . 3 Sī.Yu. kattā . 4 Ma. samānā.

--------------------------------------------------------------------------------------------- page270.

Tassappajā nicca sukhī bhaveyya. |772.24| Khattiyamantā ca tayo ca vedā atthena ete samakā bhavanti tesañca atthaṃ avinicchinitvā na bujjhati oghapathaṃva channaṃ. |772.25| Khattiyamantā ca tayo ca vedā atthena ete samakā bhavanti lābho alābho yaso ayaso ca sabbeva tesaṃ catunnañca 1- dhammā. |772.26| Yathāpi ibbhā dhanadhaññahetu kammāni kārenti 2- puthū paṭhabyā tevijjasaṅghāpi tatheva ajja kammāni kārenti 2- puthū paṭhabyā. |772.27| Ibbhehi ete samakā bhavanti niccussukā kāmaguṇesu yuttā kammāni kārenti 2- puthū paṭhabyā tadappapaññā dirasaññurā te. [773] |773.1| Kassa bherī mudiṅgā ca saṅkhā paṇavadindimā purato paṭipannāni hāsayantā rathesabhaṃ. |773.2| Kassa kañcanapaṭṭena puthunā vijjuvaṇṇinā @Footnote: 1 Sī. Yu. sabbe te sabbesaṃ catunna . 2 Ma. karonti.

--------------------------------------------------------------------------------------------- page271.

Yuvā kalāpasannaddho ko eti siriyā jalaṃ. |773.3| Ukkāmukhe pahaṭṭhaṃva khadiraṅgārasannibhaṃ mukhaṃ cārurivābhāti ko eti siriyā jalaṃ. |773.4| Kassa jambonadaṃ chattaṃ sasalākaṃ manoramaṃ ādiccaraṃsāvaraṇaṃ ko eti siriyā jalaṃ. |773.5| Kassa aṅgapariggayha 1- vālavījanimuttamaṃ ubhato varapaññassa 2- muddhani uparūpari. |773.6| Kassa pekkhuṇahatthāni citrāni ca mudūni ca suvaṇṇamaṇidaṇḍāni 3- caranti ubhatomukhaṃ. |773.7| Khadiraṅgāravaṇṇābhā ukkāmukhapahaṃsitā kassete kuṇḍalā vaggū sobhanti ubhatomukhaṃ. |773.8| Kassa vātena chupitā siniddhaggā dumu kāḷikā 4- sobhayanti nalātantaṃ nabhā vijjurivuggatā. |773.9| Kassa etāni akkhīni āyatāni puthūni ca ko sobhati visālakkho kassetaṃ uṇṇajaṃ mukhaṃ. |773.10| Kassete lapanajātā suddhā saṅkhavarūpamā bhāsamānassa sobhanti dantā kuppilasādisā. |773.11| Kassa lākhārasasamā hatthapādā sukhe ṭhitā ko so bimboṭṭhasampanno divā suriyova sobhati. |773.12| Himaccaye himavato 5- brahāsālova 6- pupphito @Footnote: 1 Ma. aṅgaṃ pariggayha. Sī. Yu. aṅkaṃ ... . 2 Sī. Yu. carate varapaññassa . 3 Ma. @kāñcanamaṇidaṇḍāni. Sī. Yu. tapaññamaṇidaṇḍāni . 4 Ma. niddhantā mudukāḷakā. @5 Ma. himavati . 6 Ma. mahāsālo va.

--------------------------------------------------------------------------------------------- page272.

Ko so odātapāvāro jayaṃ indova sobhati. |773.13| Suvaṇṇapīḷakākiṇṇaṃ maṇidaṇḍavicittakaṃ ko so parisamoggayha aṃse 1- khaggaṃ pamuñcati. |773.14| Suvaṇṇavikatā citrā sukatā citrasibbinī 2- ko so omuñcate pādā namo katvā mahesino. [774] Dhataraṭṭhassa te nāgā 3- iddhimanto yasassino samuddajāya uppannā ete nāgā mahiddhikāti. Bhūridattajātakaṃ chaṭṭhaṃ. ---------


             The Pali Tipitaka in Roman Character Volume 28 page 245-272. https://84000.org/tipitaka/read/roman_read.php?B=28&A=5103&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=28&A=5103&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=28&item=687&items=88              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=28&siri=18              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=28&i=687              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=44&A=1              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=44&A=1              Contents of The Tipitaka Volume 28 https://84000.org/tipitaka/read/?index_28 https://84000.org/tipitaka/english/?index_28

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]