ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 28 : PALI ROMAN Sutta Pitaka Vol 20 : Sutta. Khu. Jā.(2): paññāsa-Mahānipātajātakaṃ

                   8 Mahānāradakassapajātakaṃ
     [834] |834.1| Ahu rājā videhānaṃ    aṅgati nāma khattiyo
                    pahutayoggo dhanimā            anantabalaporiso.
      |834.2| So ca paṇṇarase 2- rattiṃ    purime yāme anāgate
                    cātumāsā komudiyā          amacce sannipātayi.
      |834.3| Paṇḍite sutasampanne        mitapubbe vicakkhaṇe
                    vijayañca sunāmañca           senāpatiṃ alātakaṃ.
      |834.4| Tamanupucchi vedeho             paccekaṃ brūtha saṃ ruciṃ
                    cātumāsā komudajja          juṇhaṃ byapahataṃ tamaṃ
                    kāyajja ratiyā rattiṃ            viharemu imaṃ utuṃ.
     [835] |835.1| Tato senāpati rañño alāto etadabravi
                     haṭṭhaṃ yoggaṃ balaṃ sabbaṃ       senaṃ sannāhayāmase.
       |835.2| Niyyāma deva yuddhāya        anantabalaporisā
                     ye te vasaṃ na āyanti         vasaṃ upanīyāmase 3-.
                     Esā mayhaṃ sakā diṭṭhi       ajitaṃ ojiyāmase 4-
                     ramassu deva yuddhāya           etaṃ cittamataṃ mama
@Footnote: 1 Ma. nandiṃ pavesi nagaraṃ .    2 Ma. pannarasiṃ .     3 Ma. upanayāmase.
@4 Ma. ojināmase.

--------------------------------------------------------------------------------------------- page293.

[836] |836.1| Alātassa vaco sutvā sunāmo etadabravi sabbe tuyhaṃ mahārāja amittā vasamāgatā. |836.2| Nikkhittasatthā paccattā 1- nivātamanuvattare uttamo ussavo ajja na yuddhaṃ mama ruccati. |836.3| Annapānañca khajjañca khippaṃ abhiharantu te ramassu deva kāmehi naccagītesu vādite 2-. [837] |837.1| Sunāmassa vaco sutvā vijayo etadabravi sabbe kāmā mahārāja niccaṃ tava upaṭṭhitā. |837.2| Na hete dullabhā deva tava kāmehi modituṃ sadāpi kāmā labbhanti 3- netaṃ cittamataṃ mama. |837.3| Samaṇaṃ brāhmaṇaṃ vāpi upāsemu bahussutaṃ yo najja vinaye kaṅkhaṃ atthadhammavidū ise. [838] |838.1| Vijayassa vaco sutvā rājā aṅgatimabravi yathā vijayo bhaṇati mayhaṃ petaṃva ruccati. |838.2| Samaṇaṃ brāhmaṇaṃ vāpi upāsemu bahussutaṃ yo najja vinaye kaṅkhaṃ atthadhammavidū ise. |838.3| Sabbeva santā karotha matiṃ kaṃ upāsemu paṇḍitaṃ yo 4- najja vinaye kaṅkhaṃ atthadhammavidū ise. [839] |839.1| Vedehassa vaco sutvā alāto etadabravi @Footnote: 1 Ma. paccatthā . 2 Ma. naccagīte suvādite . 3 Ma. sulabhā . 4 sī Yu. ko.

--------------------------------------------------------------------------------------------- page294.

Atthāyaṃ migadāyasmiṃ acelo dhīrasammato. |839.2| Guṇo kassapagottāyaṃ suto citrakathī gaṇī taṃ deva payirupāsemu so no kaṅkhaṃ vinessati. [840] Alātassa vaco sutvā rājā codesi sārathiṃ migadāyaṃ gamissāma yuttaṃ yānaṃ idhānaya. [841] |841.1| Tassa yānaṃ ayojesuṃ dantaṃ rūpiyapakkharaṃ. Sukkamaṭṭhaparivāraṃ paṇḍaraṃ dosinā mukhaṃ. |841.2| Tatrāsuṃ kumudāyuttā cattāro sindhavā hayā anilūpamasamuppātā sudantā suvaṇṇamālino. |841.3| Setacchattaṃ setaratho setassā setavījanī vedeho sahamaccehi nīyaṃ candova sobhati. |841.4| Tamanuyāyiṃsu bahavo indikhaggadharā 1- balī assapiṭṭhigatā vīrā narā naravarādhipaṃ. |841.5| So muhuttaṃva yāyitvā yānā oruyha khattiyo vedeho sahamaccehi patti guṇamupāgami. |841.6| Yepi tattha tadā āsuṃ brāhmaṇibbhā samāgatā na te apanayi rājā akataṃ bhūmimāgate. [842] |842.1| Tato so mudukā bhisiyā muducittakasanthate mudupaccatthate rājā ekamantaṃ upāvisi. |842.2| Nisajja rājā sammodi kathaṃ sārāṇiyaṃ tato @Footnote: 1 Sī. indakhaggadharā. Yu. iṭṭhikhaggadharā.

--------------------------------------------------------------------------------------------- page295.

Kacci yāpanīyaṃ bhante vātānamaviyattatā. |842.3| Kacci akasirā vutti labhasi piṇḍiyāpanaṃ 1- appābādho 2- casi kacci cakkhu na parihāyati. [843] |843.1| Taṃ guṇo paṭisammodi vedehaṃ vinaye rataṃ yāpanīyaṃ mahārāja sabbametaṃ tadūbhayaṃ. |843.2| Kacci tuyhaṃpi vedeha paccantā na balīyare kacci arogaṃ yoggante kacci vahati vāhanaṃ kacci te byādhiyo natthi sarīrassupatāpiyā 3-. [844] |844.1| Paṭisammodito rājā tato pucchi anantarā atthaṃ dhammañca ñāyañca dhammakāmo rathesabho. |844.2| Kathaṃ dhammañcare macco mātāpitūsu kassapa kathañcare ācariye puttadāre kathañcare. |844.3| Kathañcareyya vuḍḍhesu kathaṃ samaṇabrāhmaṇe kathañca balakāyasmiṃ kathaṃ janapade care. |844.4| Kathaṃ dhammañcaritvāna pecca 4- gacchanti suggatiṃ kathañceke adhammaṭṭhā patanti nirayaṃ adho. [845] |845.1| Vedehassa vaco sutvā kassapo etadabravi suṇohi me mahārāja saccaṃ avitathaṃ padaṃ. |845.2| Natthi dhammacaritassa phalaṃ kalyāṇapāpakaṃ @Footnote: 1 Ma. piṇḍayāpanaṃ . 2 Ma. apābādho . 3 Sī. Yu. sarīrassupatāpikā. @4 Ma. maccā.

--------------------------------------------------------------------------------------------- page296.

Natthi deva paraloko 1- ko tato hi idhāgato. |845.3| Natthi deva pitaro vā kuto mātā kuto pitā natthi ācariyo nāma adantaṃ ko damessati. |845.4| Samatulyāni bhūtāni natthi jeṭṭhāpacāyikā natthi balaṃ viriyaṃ vā kuto uṭṭhānaporiso 2-. |845.5| Niyatāni hi bhūtāni yathā goṭaviso tathā laddheyyaṃ labhate macco tattha dānaphalaṃ kuto. |845.6| Natthi dānaphalaṃ deva avaso devavīriyo bālehi dānaṃ paññattaṃ paṇḍitehi paṭicchitaṃ avasā denti dhīrānaṃ bālā paṇḍitamānino. [846] |846.1| Sattime sassatā kāyā acchejjā avikopino tejo paṭhavī āpo ca vāyo sukhadukkhañcime. |846.2| Jīve ca sattime kāyā yesaṃ chettā na vijjati natthi hantā va chettā vā haññare vāpi kocinaṃ 3-. |846.3| Antareyeva 4- kāyānaṃ satthāni vītivattare yo cāyaṃ 5- siramādāya paresaṃ nisitāsinā na so chindati te kāye tattha pāpaphalaṃ kuto. |846.4| Cullāsītimahākappe sabbe sujjhanti saṃsaraṃ anāgate tamhi kāle saññatopi na sujjhati. |846.5| Caritvāpi bahuṃ bhadraṃ neva sujjhanti nāgate @Footnote: 1 Ma. paro loko . 2 Ma. -porisaṃ . 3 Ma. haññe yevāpi koci naṃ. @4 Ma. antareneva . 5 Ma. cāpi.

--------------------------------------------------------------------------------------------- page297.

Pāpañcepi bahuṃ katvā taṃ khaṇaṃ nātivattare. |846.6| Anupubbena no suddhi kappānaṃ cullāsītiyā niyatiṃ nātivattāma velantamiva sāgaro. [847] |847.1| Kassapassa vaco sutvā alāto etadabravi yathā bhadanto bhaṇati mayhametaṃva ruccati. |847.2| Ahaṃpi purimaṃ jātiṃ sare saṃsaritattano piṅgalo nāmahaṃ āsiṃ luddo goghātako pure. |847.3| Bārāṇasiyaṃ phītāyaṃ bahuṃ pāpaṃ kataṃ mayā bahū mayā hatā pāṇā mahiṃsā sūkarā ajā. |847.4| Tato cutāhaṃ idha jāto iddhe senāpatikule natthi nūna phalaṃ pāpe 1- yohaṃ 2- na nirayaṃ gato. [848] |848.1| Athettha vījako nāma dāso āsi paṭajjarī 3-. Uposathaṃ upavasanto guṇasantikupāgami. |848.2| Kassapassa vaco sutvā alātassa ca bhāsitaṃ passasanto muhuṃ uṇhaṃ rudaṃ assūni vattayi. [849] Tamanupucchi vedeho kimatthaṃ samma rodasi kinte sutaṃ vā diṭṭhaṃ vā kiṃ maṃ vedesi vedanaṃ. [850] |850.1| Vedehassa vaco sutvā vījako etadabravi natthi me vedanā dukkhā mahārāja suṇohi me. |850.2| Ahaṃpi purimaṃ jātiṃ sarāmi sukhamattano @Footnote: 1 Ma. pāpaṃ . 2 Sī. Yu. sohaṃ . 3 Ma. paṭaccarī.

--------------------------------------------------------------------------------------------- page298.

Sāketāhaṃ pure āsiṃ bhāvaseṭṭhī guṇe rato. |850.3| Sammato brāhmaṇibbhānaṃ saṃvibhāgarato suci na cāpi pāpakaṃ kammaṃ sarāmi katamattano. |850.4| Tato cutāhaṃ vedeha idha jāto duritthiyā gabbhamhi kumbhadāsiyā yato jāto suduggato. |850.5| Evampi duggato santo samacariyamadhiṭṭhito upaḍḍhabhāgaṃ bhattassa dadāmi yo me icchati. |850.6| Cātuddasiṃ pañcadasiṃ sadā upavasāmahaṃ na cāpi pāṇe hiṃsāmi theyyañcāpi vivajjayiṃ. |850.7| Sabbameva hi nūnetaṃ suciṇṇaṃ bhavati nipphalaṃ niratthaṃ maññidaṃ sīlaṃ alāto bhāsatī yathā. |850.8| Kalimeva nūna gaṇhāmi asippo dhuttako yathā kaṭaṃ alāto gaṇhāti kitavo sikkhito yathā. |850.9| Dvāraṃ nappaṭipassāmi yena gacchāmi suggatiṃ tasmā rāja parodāmi sutvā kassapabhāsitaṃ. [851] |851.1| Vījakassa vaco sutvā rājā aṅgatimabravi natthi dvāraṃ sugatiyā niyataṃ 1- kaṅkha vījaka. |851.2| Sukhaṃ vā yadi vā dukkhaṃ niyataṃ 2- kira labbhati saṃsārasuddhi sabbesaṃ mā turito 3- anāgate. |851.3| Ahampi pubbe kalyāṇo brāhmaṇibbhesu pāvaṭo 4- @Footnote: 1 Ma. niyatiṃ . 2 Ma. niyatiyā . 3 Ma. turittho . 4 Ma. byāvaṭo.

--------------------------------------------------------------------------------------------- page299.

Vohāramanusāsanto ratihīno tadantarā. [852] Punapi bhante dakkhemu saṅgati ce bhavissati. Idaṃ vatvāna vedeho paccagā sannivesanaṃ. [853] |853.1| Tato ratyā vivasane upaṭṭhānampi aṅgati amacce sannipātetvā idaṃ vacanamabravi. |853.2| Candake me vimānasmiṃ sadā kāme vidhentu me mā mupagacchuṃ 1- atthesu guyhappakāsiyesu ca. |853.3| Vijayo ca sunāmo ca senāpati alātako ete atthe nisīdantu vohārakusalā tayo. |853.4| Idaṃ vatvāna vedeho kāmeva bahu maññatha na cāpi brāhmaṇibbhesu atthe kismiñci pāvaṭo 2-. [854] |854.1| Tato dvesattarattassa vedehassatrajā piyā rājakaññā rucā 3- nāma dhātimātaramabravi. |854.2| Alaṅkarotha maṃ amma sakhiyo ca alaṅkarontu me suve paṇṇaraso dibyo gacchaṃ pitussa santike 4-. |854.3| Tassā mālyaṃ abhihariṃsu candanañca mahārahaṃ maṇisaṅkhamuttāratanaṃ nānāratte ca ambare. |854.4| Tañca sovaṇṇamaye pīṭhe nisinnaṃ bahukitthiyo parikīriya asobhiṃsu 5- rucaṃ ruciravaṇṇiniṃ. [855] |855.1| Sā ca sakhīmajjhagatā sabbābharaṇabhūsitā @Footnote: 1 Ma. mā upagaccha . 2 Ma. byāvaṭo . 3 Sī. Yu. rujā. ito paraṃ īdisameva. @4 Ma. issarasantike . 5 pasobhiṃsu.

--------------------------------------------------------------------------------------------- page300.

Sateritā 1- abbhamiva candakaṃ pāvisī rucā. |855.2| Upasaṅkamitvā vedehaṃ vanditvā vinaye rataṃ suvaṇṇakhacite 2- pīṭhe ekamantaṃ upāvisi. [856] |856.1| Tañca disvāna vedeho accharānaṃva saṅgamaṃ rucaṃ sakhimajjhagataṃ idaṃ vacanamabravi. |856.2| Kacci ramasi pāsāde anto pokkharaṇiṃ pati kacci bahuvidhaṃ khajjaṃ sadā abhiharanti te. |856.3| Kacci bahuvidhaṃ mālyaṃ ocinitvā kumāriyo gharake karotha paccekaṃ khiḍḍā ratiratā ahu 3-. |856.4| Kena vā vikalaṃ tuyhaṃ kiṃ khippaṃ āharantu te mano karassu kuṭṭamukhī 4- api candasamaṃ 5- hi te. [857] |857.1| Vedehassa vaco sutvā rucā pitaramabravi sabbametaṃ mahārāja labbhatissarasantike. |857.2| Suve paṇṇaraso dibyo sahassaṃ āharantu me yathā dinnañca dassāmi dānaṃ sabbavaṇīsvahaṃ. [858] |858.1| Rucāya vacanaṃ sutvā rājā aṅgatimabravi bahuṃ vināsitaṃ vittaṃ niratthaṃ aphalaṃ tayā. |858.2| Uposathe vasaṃ niccaṃ annapānaṃ na bhuñjasi niyatetaṃ abhuttabbaṃ natthi puññaṃ abhuñjato |858.3| vijakopi hi sutvāna tadā kassapabhāsitaṃ @Footnote: 1 Ma. sateratā . 2 Sī. Yu. suvaṇṇavikate . 3 Ma. muhuṃ . 4 Ma. kuḍḍamukhī. @5 Ma. candasamamhipi.

--------------------------------------------------------------------------------------------- page301.

Passasanto muhuṃ uṇhaṃ rudaṃ assūni vattayi. |858.4| Yāva ruce jīvamānā 1- mā bhattamapanāmayi natthi bhadde paro loko kiṃ niratthaṃ vihaññasi. [859] |859.1| Vedehassa vaco sutvā rucā ruciravaṇṇinī jānaṃ pubbāparaṃ dhammaṃ pitaraṃ etadabravi. |859.2| Sutameva pure āsi paccakkhaṃ 2- diṭṭhamidaṃ mayā bālūpasevī yo hoti bālova samapajjatha. |859.3| Muḷho hi muḷhamāgamma bhiyyo mohaṃ nigacchati paṭirūpaṃ alātena vījakena ca muyhituṃ. [860] |860.1| Tvañca devāsi sappañño dhīro atthassa kovido kathaṃ bālehi sadiso hīnadiṭṭhimupāgami. |860.2| Sace hi saṃsārapathena sujjhati niratthiyā pabbajjā guṇassa kīṭova aggiṃ jalitaṃ apāpataṃ āpajjati mohamuḷho 3- naggabhāvaṃ. |860.3| Saṃsārasuddhīti pure niviṭṭhā kammaṃ vidūsenti bahū ajānaṃ pubbe kali duggahitova attho 4- dummocayo balisā ambujova. [861] |861.1| Upamante karissāmi mahārāja tavatthiyā @Footnote: 1 Sī. Yu. jīvasino . 2 Ma. sakkhi . 3 Sī. Yu. momuho . 4 kalī duggahitā @vanatthātipi.

--------------------------------------------------------------------------------------------- page302.

Upamāyapidhekacce atthaṃ jānanti paṇḍitā. |861.2| Vāṇijānaṃ yathā nāvā appamāṇabhārā garu atibhāraṃ samādāya aṇṇave avasīdati. |861.3| Evameva naro pāpaṃ thokaṃ thokampi ācinaṃ atibhāraṃ samādāya niraye avasīdati. |861.4| Na tāva bhāro paripūro alātassa mahīpati ācināti ca taṃ pāpaṃ yena gacchati duggatiṃ. |861.5| Pubbevassa kataṃ puññaṃ alātassa mahīpati tasseva deva nissando yañceso labhate sukhaṃ. |861.6| Khīyatevassa taṃ puññaṃ tathāhi aguṇe rato ujumaggaṃ avahāya kummaggaṃ anudhāvati. |861.7| Tulā yathā paggahitā ohite tulamaṇḍale unnameti tulāsīsaṃ bhāre oropite sati. |861.8| Evameva naro puññaṃ thokaṃ thokampi ācinaṃ saggātimāno dāsova vījako sātave rato. |861.9| Yamajja vījako dāso dukkhaṃ passati attani pubbevassa kataṃ pāpaṃ tameso paṭisevati. |861.10| Khīyatevassa taṃ pāpaṃ tathāhi vinaye rato kassapañca samāpajja māhevuppathamāgamā.

--------------------------------------------------------------------------------------------- page303.

[862] |862.1| Yaṃ yaṃ hi rāja bhajati santaṃ vā yadivā asaṃ sīlavantaṃ visīlaṃ vā vasaṃ tasseva gacchati. |862.2| Yādisaṃ kurute mittaṃ yādisañcūpasevati sopi tādisako hoti sahavāso hi tādiso. |862.3| Sevamāno sevamānaṃ saṃphuṭṭho saṃphusaṃ paraṃ saro duṭṭho kalāpaṃva alittamupalimpati upalepabhayā dhīro neva pāpasakhā siyā. |862.4| Pūtimacchaṃ kusaggena yo naro upanayhati kusāpi pūtī vāyanti evaṃ bālūpasevanā. |862.5| Tagarañca palāsena yo naro upanayhati pattāpi surabhī vāyanti evaṃ dhīrūpasevanā. |862.6| Tasmā pattapuṭasseva ñatvā sampākamattano asante nūpaseveyya sante seveyya paṇḍito asanto nirayaṃ nenti santo pāpenti sugatiṃ. [863] |863.1| Ahampi jātiyo satta sare saṃsaritattano anāgatepi satteva yā gamissaṃ ito cutā. |863.2| Yā me sā sattamī jāti ahu pubbe janādhipa kammāraputto magadhesu ahu rājagahe pure. |863.3| Pāpaṃ sahāyamāgamma bahu pāpaṃ kataṃ mayā paradārassa heṭhentā carimhā amarā viya.

--------------------------------------------------------------------------------------------- page304.

|863.4| Taṃ kammaṃ nihitaṃ aṭṭhā bhasmācchannova pāvako atha aññehi kammehi ajāyiṃ vaṃsabhūmiyaṃ. |863.5| Kosambiyaṃ seṭṭhikule iddhe phīte mahaddhane ekaputto mahārāja niccaṃ sakkatapūjito. |863.6| Tattha mittaṃ asevissaṃ sahāyaṃ sātave rataṃ paṇḍitaṃ sutasampannaṃ so maṃ atthe nivesayi. |863.7| Cātuddasiṃ pañcadasiṃ bahuṃ rattimupāvisiṃ taṃ kammaṃ nihitaṃ aṭṭhā nidhīva udakantike. |863.8| Atha pāpānaṃ kammānaṃ yametaṃ magadhe kataṃ phalaṃ pariyāgataṃ 1- pacchā bhutvā duṭṭhavisaṃ yathā. |863.9| Tato cutāhaṃ vedeha roruve niraye ciraṃ sakammunā apacissaṃ taṃ saraṃ na sukhaṃ labhe. |863.10| Bahuvassagaṇe tattha khepayitvā bahuṃ dukkhaṃ bhinnāgate 2- ahu rāja chakalo 3- uddhatapphalo. [864] |864.1| Sātaputtā mayā vuḷhā piṭṭhiyā ca rathena ca tassa kammassa nissando paradāragamanassa me. |864.2| Tato cutāhaṃ vedeha kapi āsiṃ brahāvane niluñcitaphaloyeva yūthapena pagabbhinā tassa kammassa nissando paradāragamanassa me. |864.3| Tato cutāhaṃ vedeha dasannesu pasu ahuṃ @Footnote: 1 Ma. pariyāga maṃ . 2 Sī. Yu. bheṇṇākate . 3 Ma. chagalo.

--------------------------------------------------------------------------------------------- page305.

Niluñcito javo bhadro yoggaṃ vuḷhaṃ ciraṃ mayā tassa kammassa nissando paradāragamanassa me. |864.4| Tato cutāhaṃ vedeha vajjīsu kulamāgamā nevitthī na pumā āsiṃ manussatte sudullabhe tassa kammassa nissando paradāragamanassa me. |864.5| Tato cutāhaṃ vedeha ajāyiṃ nandane vane bhavane tāvatiṃsāhaṃ accharā kāmavaṇṇinī. |864.6| Vicitravatthābharaṇā āmuttamaṇikuṇḍalā kusalā naccagītassa sakkassa paricārikā. |864.7| Tattha ṭhitāhaṃ vedeha sarāmi jātiyo imā anāgatepi satteva yā gamissaṃ ito cutā. |864.8| Pariyāgatantaṃ kusalaṃ yaṃ me kosambiyaṃ kataṃ deve ceva manusse ca sandhāvissaṃ ito cutā. |864.9| Satta jaccā 1- mahārāja niccaṃ sakkatapūjitā itthībhāvā 2- na muccissaṃ chaṭṭhāva gatiyo 3- imā. |864.10| Sattamī ca gati deva devaputto mahiddhiko pumā devo bhavissāmi devakāyasmimuttamo. |864.11| Ajjāpi santānamayaṃ mālaṃ ganthenti nandane devaputto javo nāma yo me mālaṃ paṭicchati. |864.12| Muhutto viya so dibyo idha vassāni soḷasa @Footnote: 1 Ma. jacco . 2 Ma. thībhāvā . 3 Ma. chaṭṭhā nigatiyo.

--------------------------------------------------------------------------------------------- page306.

Rattindivo ca so dibyo mānusiṃ saradosataṃ. |864.13| Iti kammāni anventi asaṅkheyyāpi jātiyo kalyāṇaṃ yadi vā pāpaṃ na hi kammaṃ vinassati 1-. [865] |865.1| Yo icche puriso hotuṃ jātiṃ jātiṃ punappunaṃ paradāraṃ vivajjeyya dhotapādova kaddamaṃ. |865.2| Yā icche puriso hotuṃ jātiṃ jātiṃ punappunaṃ sāmikaṃ apacāyeyya indaṃva paricārikā. |865.3| Yo icche dibbabhogañca dibbamāyuṃ yasaṃ sukhaṃ pāpāni parivajjetvā tividhaṃ dhammamācare. |865.4| Kāyena vācā manasā appamatto vicakkhaṇo attano hoti atthāya itthī vā yadivā pumā. |865.5| Yekecime manujā jīvaloke yasassino sabbasamantabhogā asaṃsayaṃ tehi pure suciṇṇaṃ kammassakāse puthu sabbasattā. |865.6| Iṅghānucintesi sayampi deva kutonidānā te imā janinda yā te imā accharasannikāsā alaṅkatā kāñcanajālachannā. Iccevaṃ pitaraṃ kaññā rucā tosesi aṅgatiṃ @Footnote: 1 Sī. Yu. panasasati.

--------------------------------------------------------------------------------------------- page307.

Muḷhassa maggamācikkhi dhammamakkhāsi subbatā. [866] |866.1| Athāgamā brahmalokā nārado mānusiṃ pathaṃ jambūdīpaṃ avekkhanto addasa 1- rājānamaṅgatiṃ. |866.2| Tato patiṭṭha pāsāde vedehassa purakkhato 2- tañca disvā anuppattaṃ rucā isimavandatha. [867] |867.1| Athāsanamhā oruyha rājā byamhitamānaso 3- nāradaṃ paripucchanto idaṃ vacanamabravi. |867.2| Kuto nu āgacchasi devavaṇṇī obhāsayaṃ sabbadisā 4- candimā va akkhāhi me pucchito nāmagottaṃ kathannu jānanti manussaloke. [868] Ahañhi devato idāni emi obhāsayaṃ sabbadisā 4- candimā va akkhāmi te pucchito nāmagottaṃ jānanti maṃ nārado kassapo cāti. [869] Acchariyarūpaṃ 5- tava yādisañca vehāyasaṃ gacchasi tiṭṭhasi ca pucchāmi taṃ nārada etamatthaṃ atha kena vaṇṇena tavāyamiddhi. @Footnote: 1 Ma. addā . 2 Ma. puratthato . 3 Ma. byathitamānaso . 4 Sī. Yu. saṃvariṃ. @5 Ma. accherarūpaṃ.

--------------------------------------------------------------------------------------------- page308.

[870] Saccañca dhammo ca damo ca cāgo guṇā mamete pakatā purāṇā teheva dhammehi susevitehi manojavo yenakāmaṃ gatosmi. [871] Acchariyamācikkhasi 1- puññasiddhiṃ sace hi 2- evaṃ yathā tvaṃ vadesi pucchāmi taṃ nārada etamatthaṃ puṭṭho ca me sādhu viyākarohi. [872] Pucchassu maṃ rāja tavesa attho yaṃ saṃsayaṃ kurute bhūmipāla ahantaṃ nissaṃsayataṃ gamemi nayehi ñāyehi ca hetubhi ca. [873] Pucchāmi taṃ nārada etamatthaṃ puṭṭho ca me nārada mā musā bhaṇi atthi nu devā pitaro nu atthi loko paro atthi jano yamāha. [874] Attheva devā pitaro ca atthi loko paro atthi jano yamāha kāmesu giddhā ca narā pamuḷhā lokaṃ paraṃ na vidū mohayuttā. @Footnote: 1 Ma. acchera- . 2 Ma. sace hi etehi yathā vadesi.

--------------------------------------------------------------------------------------------- page309.

[875] Atthīti ce nārada saddahāsi nivesanaṃ paraloke matānaṃ idheva me pañcasatāni dehi dassāmi te paraloke sahassaṃ. [876] |876.1| Dajjemu kho pañcasatāni bhoto jaññāmu ce sīlavantaṃ vadaññuṃ luddantaṃ bhontaṃ niraye vasantaṃ ko codaye paraloke sahassaṃ. |876.2| Idheva yo hoti adhammasīlo 1- pāpācāro alaso luddakammo na paṇḍitā tasmiṃ iṇaṃ dadanti na hi āgamo hoti tathāvidhamhā. |876.3| Dakkhañca posaṃ manujā viditvā uṭṭhānakaṃ sīlavantaṃ vadaññuṃ sayameva bhogehi nimantayanti kammaṃ karitvā punamāharesi. [877] Ito cuto 2- dakkhasi tattha rāja kākolasaṅghehi vikassamānaṃ 3- taṃ khajjamānaṃ niraye vasantaṃ kākehi gijjhehi ca soṇakehi 4- @Footnote: 1 Yu. akammasīlo . 2 Sī. Yu. gato . 3 Sī. Yu. kākoḷasaṅghehipi kaḍḍhamānaṃ. @4 Ma. senakehi.

--------------------------------------------------------------------------------------------- page310.

Sañchinnagattaṃ ruhiraṃ savantaṃ ko codaye paraloke sahassaṃ. [878] Andhatamaṃ tattha na candasuriyā nirayo sadā tumulo ghorarūpo sā neva ratti na divā paññāyati tathāvidhe ko vicare dhanatthiko. [879] |879.1| Savalo ca sāmo ca duve suvāṇā pavaḍḍhakāyā balino mahantā khādanti dantehi ayomayehi ito panuṇṇaṃ paraloke patantaṃ 1-. |879.2| Taṃ khajjamānaṃ niraye vasantaṃ luddehi vāḷehi aghammigehi sañchinnagattaṃ ruhiraṃ savantaṃ ko codaye paraloke sahassaṃ. [880] |880.1| Usūhi sattīhi [2]- sunissitāhi hananti vijjhanti ca paccāmittā kālūpakālā nirayamhi ghore pubbe naraṃ dukkaṭakammakāriṃ. |880.2| Taṃ haññamānaṃ niraye vajantaṃ kucchismiṃ passasmiṃ vipphālitūdaraṃ @Footnote: 1 Ma. paralokapattaṃ . 2 Ma. ca.

--------------------------------------------------------------------------------------------- page311.

Sañchinnagattaṃ ruhiraṃ savantaṃ ko codaye paraloke sahassaṃ. [881] |881.1| Sattī usū tomarabhiṇḍivālā vividhāvudhaṃ vassati tattha devo patanti aṅgāramivaccimanto sīlāsanī vassati luddakamme. |881.2| Uṇho ca vāto nirayamhi dussaho na tamhi sukhaṃ labhati 1- ittaraṃpi tantaṃ vidhāvantamalenamāturaṃ ko codaye paraloke sahassaṃ. [882] Sandhāvamānaṃpi 2- rathesu yuttaṃ sañjotibhūtaṃ paṭhaviṃ kamantaṃ patodalaṭṭhīhi sucodayantaṃ 3- ko codaye paraloke sahassaṃ. [883] Tamāruhantaṃ khurasañcitaṃ giriṃ vibhiṃsanaṃ pajjalitaṃ bhayānakaṃ sañchinnagattaṃ ruhiraṃ savantaṃ ko codaye paraloke sahassaṃ. [884] Tamāruhantaṃ pabbatasannikāsaṃ aṅgārarāsiṃ jalitaṃ bhayānakaṃ @Footnote: 1 Ma. labbhati . 2 Sī. Yu. sandhāvamānaṃ taṃ . 3 Sī. Yu. sucodiyantaṃ.

--------------------------------------------------------------------------------------------- page312.

Sandaḍḍhagattaṃ 1- kapaṇaṃ rudantaṃ ko codaye paraloke sahassaṃ. [885] |885.1| Abbhakūṭasamā uccā kaṇṭakāhi citā 2- dumā ayomayehi tikkhehi naralohitapāyibhi. |885.2| Tamāruhanti nāriyo narā ca paradāragū coditā sattihatthehi yamaniddesakāribhi. |885.3| Tamāruhantaṃ niraye simbaliṃ ruhiramakkhitaṃ vidaddhakāyaṃ 3- vitacaṃ āturaṃ gāḷhavedanaṃ. |885.4| Passasantaṃ muhuṃ uṇhaṃ pubbakammāparādhikaṃ dummagge vitacaṃ gattaṃ ko taṃ yāceyya taṃ dhanaṃ. [886] |886.1| Abbhakūṭasamā uccā asipattacitā dumā ayomayehi tikkhehi naralohitapāyibhi. |886.2| Tamāruhantaṃ asipattapādapaṃ asīhi tikkhehi ca chijjamānaṃ sañchinnagattaṃ ruhiraṃ savantaṃ ko codaye paraloke sahassaṃ. [887] Tato nikkhantamattantaṃ asipattanirayā 4- dumā 5- sampatitaṃ vetaraṇiṃ ko taṃ yāceyya taṃ dhanaṃ. [888] |888.1| Kharā khārodakā tattā duggā vetaraṇī nadī ayopokkharasañchannā tikkhapattehi sandati. @Footnote: 1 Ma. sudaḍḍhagattaṃ . 2 Ma. kaṇṭakanicitā . 3 Ma. vidaḍḍhakāyaṃ . 4 Ma. asipattācitā. @5 Sī. Yu. dukhā.

--------------------------------------------------------------------------------------------- page313.

|888.2| Tattha sañchinnagattantaṃ vuyhantaṃ ruhiramakkhitaṃ vetaraññe anālambe ko taṃ yāceyya taṃ dhanaṃ. [889] |889.1| Vedhāmi rukkho viya chijjamāno disaṃ na jānāmi pamuḷhasañño bhayānutappāmi mahāva 1- me bhayā sutvāna gāthā 2- tava bhāsitā ise. |889.2| Āditte vārimajjhaṃ va dīpaṃvogherivaṇṇave 3- andhakāreva pajjoto tvannosi saraṇaṃ ise. |889.3| Atthañca dhammañca anusāsa maṃ ise atītamaddhā aparādhitaṃ mayā ācikkha me nārada suddhimaggaṃ yathā ahaṃ no nirayaṃ pateyyaṃ. [890] |890.1| Yathā ahu dhataraṭṭho vessāmitto ca aṭṭhako yamadatti 4- usinnaro(sivirājā 5-) paricārikā 6- samaṇabrāhmaṇānaṃ |890.2| ete caññe ca rājāno ye saggavisayaṃ 7- gatā. Adhammaṃ parivajjetvā dhammañcara mahīpati |890.3| annahatthā ca te byamhe ghosayantu pure tava. Ko chāto ko ca tasito ko mālaṃ ko vilepanaṃ nānārattānaṃ vatthānaṃ ko naggo paridahissati. @Footnote: 1 Ma. mahā ca . 2 Ma. kathā . 3 Ma. dīpaṃvoghe mahaṇṇave . 4 Sī. yamataggi. @Ma. yāmataggi . 5 Ma. usindaro cāpi sivī ca rājā . 6 Ma. paricārakā. @7 Sī. Yu. sakkavisayaṃ.

--------------------------------------------------------------------------------------------- page314.

|890.4| Ko panthe chattamādeti 1- pādukā ca mudū subhā iti sāyañca pāto ca ghosayantu pure tava. |890.5| Jiṇṇaṃ posaṃ gavassañca māssu yuñja yathā pure parihārañca dajjāsi adhikārakato balī. [891] |891.1| Kāyo te rathasaññāto manosārathiko lahu avihiṃsāsāritakkho saṃvibhāgapaṭicchado. |891.2| Pādasaññamanemiyo hatthasaññamapakkharo kucchisaññamanabbhanto vācāsaññamakūjano. |891.3| Saccavākyasamattaṅgo apesuññasusaññato girāsakhilanelaṅgo mitabhāṇisilesito. |891.4| Saddhālobhasusaṅkhāro nivātañjalikubbaro athaddhatānatīsāko sīlasaṃvaranaddhano. |891.5| Akkodhanamanugghāṭī dhammapaṇḍarachattako bāhusaccamupālambo 2- ṭhiticittamupādhiyo. |891.6| Kālaññutācittasāro vesārajjatidaṇḍako nivātavuttiyottaṅgo 3- anatimānayugo lahu. |891.7| Alīnacittasanthāro vuḍḍhisevirajohato 4- sati patodo dhīrassa dhiti yogo ca rasmiyo. |891.8| Mano dantaṃ pathaṃ neti samadantehi vājibhi 5- @Footnote: 1 Ma. chattamāneti . 2 Ma. ...mapālambo . 3 Ma. ...yottako . 4 vuḍḍhisevī @rajohatotipi . 5 vāhibhītipi pāṭho.

--------------------------------------------------------------------------------------------- page315.

Icchā lobho ca kummaggo ujumaggo ca saññamo. |891.9| Rūpe sadde rase gandhe vāhanassa padhāvato paññā ākoṭanī rāja tattha attāva sārathi. |891.10| Sace etena yānena samacariyā daḷhā dhiti sabbakāmaduho rāja na jātu nirayaṃ vajeti. [892] |892.1| Alāto devadattosi sunāmo āsi bhaddaji vijayo sārīputtosi moggallānosi vījako. |892.2| Sunakkhatto licchaviputto guṇo āsi acelako ānando sā rucā āsi yā rājānaṃ pasādayi. |892.3| Uruvelakassapo rājā pāpadiṭṭhi tadā ahu mahābrahmā bodhisatto evaṃ dhāretha jātakanti. Mahānāradakassapajātakaṃ aṭṭhamaṃ. -------------


             The Pali Tipitaka in Roman Character Volume 28 page 292-315. https://84000.org/tipitaka/read/roman_read.php?B=28&A=6105&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=28&A=6105&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=28&item=834&items=59              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=28&siri=20              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=28&i=834              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=44&A=2853              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=44&A=2853              Contents of The Tipitaka Volume 28 https://84000.org/tipitaka/read/?index_28 https://84000.org/tipitaka/english/?index_28

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]