ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 28 : PALI ROMAN Sutta Pitaka Vol 20 : Sutta. Khu. Jā.(2): paññāsa-Mahānipātajātakaṃ

                       9 Vidhurajātakaṃ
             [893] Paṇḍu kīsiyāsi dubbalā
                        vaṇṇarūpaṃ na tavedisaṃ pure
                        vimale akkhāhi pucchitā
                        kīdisī tuyhaṃ sarīravedanā.
             [894] Dhammo manujesu mātīnaṃ
                        dohaḷo nāma janinda vaccati

--------------------------------------------------------------------------------------------- page316.

Dhammāhataṃ nāgakuñjara vidhurassa hadayābhipatthaye. [895] Candaṃ kho tvaṃ vimale dohaḷāyasi suriyaṃ vā athavāpi mālutaṃ dullabhaṃ 1- hi vidhurassa dassanaṃ 2- ko vidhuraṃ idhamānayissati. [896] Kinnu tāta tuvaṃ pajjhāyasi padumaṃ hatthagataṃva te mukhaṃ kinnu dummanarūposi issara mā tvaṃ soci amittatāpana. [897] Mātā hi tava irandati 3- vidhurassa hadayaṃ dhaniyyati dullabhaṃ hi vidhurassa dassanaṃ ko vidhuraṃ idhamānayissati. [898] Taṃ bhattāraṃ 4- pariyesanaṃ cara yo vidhuraṃ idhamānayissati. Pituno ca sā sutvāna vākyaṃ rattiṃ nikkhamma avassutī cari. [899] Ke gandhabbe ke rakkhase ca nāge ke kiṃpurise athavāpi mānuse @Footnote: 1-2 Sī. Yu. dullabhe ... dassane . 3 Ma. irandhati. ito paraṃ īdisameva. @4 Ma. tassa bhattupariyesanaṃ.

--------------------------------------------------------------------------------------------- page317.

Ke paṇḍite sabbakāmadade dīgharattaṃ bhattā me bhavissati. [900] Assāsa hessāmi te pati bhattā te hessāmi anindalocane paññāhi mama tathāvidhāhi assāsa hessasi bhariyā mama. [901] Avacāsi puṇṇakaṃ irandatī pubbapathānugatena cetasā ehi gacchāma pitu mamantike eseva te etamatthaṃ pavakkhati. [902] Alaṅkatā suvasanā mālinī candanussadā yakkhaṃ hatthe gahetvāna pitu santikamupāgami. [903] |903.1| Nāgavara vaco suṇāhi me paṭirūpaṃ paṭipajja suṅkiyaṃ patthemi ahaṃ irandatiṃ tāya samaṅgiṃ karohi maṃ tuvaṃ. |903.2| Sataṃ hatthī sataṃ assā sataṃ assatarī rathā sataṃ valabhiyo puṇṇā nānāratnassa kevalā te nāga paṭipajjassu dhītaraṃ dehirandatiṃ.

--------------------------------------------------------------------------------------------- page318.

[904] Yāva āmantaye ñātī mitte ca suhadajjane anāmantakatakammaṃ taṃ pacchā anutappati. [905] |905.1| Tato so varuṇo nāgo pavisitvā nivesanaṃ bhariyaṃ āmantayitvāna idaṃ vacanamabravi. |905.2| Ayaṃ so puṇṇako yakkho yācati maṃ irandatiṃ bahunā vittalābhena tassa dema piyaṃ mama. [906] Na dhanena na vittena labbhā amhaṃ irandatī sace ca kho hadayaṃ paṇḍitassa dhammena laddhā idha māhareyya etena vittena kumāri labbhā nāññaṃ dhanaṃ uttariṃ patthayāma. [907] |907.1| Tato so varuṇo nāgo nikkhamitvā nivesanā puṇṇakāmantayitvāna idaṃ vacanamabravi. |907.2| Na dhanena na vittena labbhā amhaṃ irandatī sace tuvaṃ dahayaṃ paṇḍitassa dhammena laddhā idhamāharesi etena vittena kumāri labbhā nāññaṃ dhanaṃ uttariṃ patthayāma. [908] Yaṃ paṇḍitotyeke vadanti loke tameva bāloti punāhu aññe

--------------------------------------------------------------------------------------------- page319.

Akkhāhi me vippavadanti ettha kaṃ paṇḍitaṃ nāga tuvaṃ vadesi. [909] Korabyarājassa dhanañjayassa 1- yadi te suto vidhuro nāma kattā ānehi taṃ paṇḍitaṃ dhammaladdhā irandatī paṭṭhacarāva 2- te hotu. [910] |910.1| Idañca sutvā varuṇassa vākyaṃ uṭṭhāya yakkho paramappatīto tattheva santo purisaṃ asaṃsi ānehi ājaññamidheva yuttaṃ. |910.2| Jātarūpamayā kaṇṇā kācamhicamayā khurā jambonadassa pākassa suvaṇṇassa uracchado. [911] |911.1| Devavāhavahaṃ yānaṃ assamāruyha puṇṇako alaṅkato kappitakesamassu pakkāmi vehāyasamantalikkhe. |911.2| So puṇṇako kāmarāgena 3- giddho irandatiṃ nāgakaññaṃ jigiṃsaṃ gantvāna taṃ bhūtapatiṃ yasassiṃ iccabravi vessavaṇaṃ kuveraṃ. |911.3| Bhogavatī nāma mandire @Footnote: 1 Ma. dhanañcayassa . 2 Ma. padacarā . 3 Sī. Yu. kāmavegena.

--------------------------------------------------------------------------------------------- page320.

Vāsā hiraññavatīti vuccati nagare nimmite kāñcanamaye maṇḍalassa uragassa niṭṭhitaṃ. |911.4| Aṭṭālakā oṭṭhagīviyo lohitaṅgassa masāragallino pāsādettha silāmayā sovaṇṇaratanena chāditā. |911.5| Ambā tilakā ca jambuyo sattapaṇṇā mucalindaketakā piyaṅgukā 1- uddālakā sahā pāribhaddakā sinduvāritā 2-. |911.6| Campeyyakā nāgamallikā bhaginīmālā athettha koliyā ete dumā pariṇāmitā sobhayanti uragassa mandire 3-. |911.7| Khajjurettha silāmayā sovaṇṇadhuvapupphitā bahū yattha vasatopapātiko nāgarājā varuṇo mahiddhiko. |911.8| Tassa komārikā bhariyā vimalā kāñcanavelliviggahā @Footnote: 1 Ma. piyaṅgu . 2 Ma. sinduvārakā . 3 Ma. mandiraṃ.

--------------------------------------------------------------------------------------------- page321.

Kāḷā taruṇāva uggatā pucimandatthanī 1- cārudassanā. |911.9| Lākhārasarattasucchavī kaṇikārāva nivātapupphitā tidivokkacarāva accharā vijjuvabbhaghanāva nissaṭā. |911.10| Sā dohaḷinī suvimhitā vidhurassa hadayaṃ dhaniyyati taṃ nesaṃ dadāmi issara tena te denti irandatiṃ mamaṃ. [912] |912.1| So puṇṇako bhūtapatiṃ yasassiṃ āmantiya vessavaṇaṃ kuveraṃ tattheva santo 2- purisaṃ asaṃsi ānehi ājaññamidheva yuttaṃ. |912.2| Jātarūpamayā kaṇṇā kācamhicamayā khurā jambonadassa pākassa suvaṇṇassa uracchado. |912.3| Devavāhavahaṃ yānaṃ assamāruyha puṇṇako alaṅkato kappitakesamassu pakkāmi vehāyasamantalikkhe. [913] |913.1| So agamā rājagahaṃ surammaṃ @Footnote: 1 picumaṇḍatthanītipi pāṭho . 2 Yu. santaṃ.

--------------------------------------------------------------------------------------------- page322.

Aṅgassa rañño nagaraṃ durāsadaṃ 1- bahūtabhakkhaṃ bahuannapānaṃ masakkasāraṃ viya vāsavassa. |913.2| Mayūrakoñcagaṇasaṅghuṭṭhaṃ dijābhighuṭṭhaṃ dijasaṅghasevitaṃ nānāsakuṇābhirudaṃ suvaṅgaṇaṃ 2- pupphābhikiṇṇaṃ himavaṃva pabbataṃ. |913.3| So puṇṇako vepulamābhiruyha 3- siluccayaṃ kiṃpurisānuciṇṇaṃ anvesamāno maṇiratanaṃ uḷāraṃ tamaddasa pabbatakūṭamajjhe. [914] |914.1| Disvā maṇiṃ pabhassaraṃ jātivantaṃ 4- dhanāharaṃ 5- maṇiratanaṃ uḷāraṃ daddallamānaṃ yasasā yasassinaṃ obhāsatī vijjurivantalikkhe. |914.2| Tamaggahī veḷuriyaṃ mahagghaṃ manoharaṃ 5- nāma mahānubhāvaṃ ājaññamāruyha anomavaṇṇo pakkāmi vehāyasamantalikkhe. @Footnote: 1 Sī.Ma. durāyutaṃ . 2 Sī.Yu. subhaṅgaṇaṃ . 3 Ma. -bhiruhi . 4 Ma. jātimantaṃ. @5 Ma. manoharaṃ.

--------------------------------------------------------------------------------------------- page323.

[915] |915.1| So agamā 1- nagaraṃ indapattaṃ oruyhupāgañchi sabhaṃ kurūnaṃ samāgate ekasataṃ samagge avhettha yakkho avikampamāno. |915.2| Konīdha raññaṃ varamābhijeti kamābhijeyyāma varaddhanena kamanuttaraṃ ratanavaraṃ jināma ko vāpi no jeti varaddhanena. [916] Kuhiṃ nu raṭṭhe tava jātibhūmi na korabyasseva vaco tavedaṃ abhītosi 2- no vaṇṇanibhāya sabbe akkhāhi me nāmañca bandhave ca. [917] Kaccāyano māṇavakosmi rāja anūnanāmo iti mavhayanti aṅgesu me ñātayo bandhavā ca akkhena devasmi idhānupatto. [918] Kiṃ māṇavassa ratanāni atthi ye taṃ jinanto hare akkhadhutto bahūni rañño ratanāni atthi te tvaṃ daliddo kathamavhayesi. @Footnote: 1 Ma. aggamā . 2 Yu. abhibhosi.

--------------------------------------------------------------------------------------------- page324.

[919] Dhanāharo 1- nāma maṇi mamāyaṃ dhanāharaṃ 2- maṇiratanaṃ uḷāraṃ imañca ājaññaṃ amittatāpanaṃ etaṃ me jinitvā hare akkhadhutto. [920] Eko maṇi māṇava kiṃ karissati ājāniyeko pana kiṃ karissati bahūni rañño ratanāni atthi ājāniyā vātajavā anappakā. Dohaḷakaṇḍaṃ nāma. [921] |921.1| Idañca me maṇiratanaṃ passa tvaṃ dvipaduttama itthīnaṃ viggahā cettha purisānañca viggahā. |921.2| Migānaṃ viggahā cettha sakuṇānañca viggahā nāgarāje supaṇṇe ca 3- maṇimhi passa nimmitaṃ. [922] |922.1| Hatthānīkaṃ rathānīkaṃ asse pattī ca vammine 4- caturaṅginimaṃ senaṃ maṇimhi passa nimmitaṃ. |922.2| Hatthārohe anīkaṭṭhe rathike pattikārake balaggāni viyūhāni 5- maṇimhi passa nimmitaṃ. [923] |923.1| Puraṃ aṭṭālasampannaṃ 6- bahupākāratoraṇaṃ siṅghāṭake subhūmiyo maṇimhi passa nimmitaṃ. @Footnote: 1 Ma. manoharo . 2 Ma. manoharaṃ . 3 Ma. nāgarājā supaṇṇā ca . 4 Sī.Yu. @dhajāni ca . 5 Ma. viyūḷhāni . 6 Ma. uddhāpasampannaṃ. Sī.Yu. uddapasampannaṃ.

--------------------------------------------------------------------------------------------- page325.

|923.2| Esikā parikhāyo ca palīghaṃ aggaḷāni ca aṭṭālake ca dvāre ca maṇimhi passa nimmitaṃ. [924] |924.1| Passa toraṇamaggesu nānādijagaṇā bahū haṃsā koñcā mayūrā ca cakkavākā ca kukkuhā. |924.2| Kuṇālakā bahū citrā sikhaṇḍī jīvajīvakā nānādijagaṇākiṇṇaṃ maṇimhi passa nimmitaṃ. [925] |925.1| Passa nagaraṃ supākāraṃ abbhūtaṃ lomahaṃsanaṃ samussitaddhajaṃ rammaṃ suvaṇṇavālukasanthataṃ. |925.2| Passettha paṇṇasālāyo vibhattā bhāgaso mitā nivesane nivese ca sandhibyūhe pathatthiyo 1-. [926] |926.1| Pānāgāre ca soṇḍe ca suddā 2- odaniyā gharā vesī ca gaṇikāyo ca maṇimhi passa nimmitaṃ. |926.2| Mālākāre ca rajake gandhike atha dussike suvaṇṇakāre maṇikāre maṇimhi passa nimmitaṃ. |926.3| Āḷārike ca sūde ca naṭanaṭṭakagāyine 3- pāṇissare kumbhathūnike maṇimhi passa nimmitaṃ. [927] |927.1| Passa bherīmudiṅgā ca saṅkhā paṇavadendimā sabbañca tālāvacaraṃ maṇimhi passa nimmitaṃ. |927.2| Sammatālañca vīṇañca naccagītaṃ suvāditaṃ @Footnote: 1 Ma. pathaddhiyo . 2 sūṇātipi pāṭho. Ma. sūnā . 3 Ma. naṭanāṭakagāyino.

--------------------------------------------------------------------------------------------- page326.

Turiyatālitasaṅghuṭṭhaṃ maṇimhi passa nimmitaṃ. |927.3| Laṅghikā muṭṭhikā cettha māyākārā ca sobhiyā vetālike ca jalle ca maṇimhi passa nimmitaṃ. [928] |928.1| Samajjā cettha vattanti ākiṇṇā naranāribhi mañcātimañce bhūmiyo maṇimhi passa nimmitaṃ. |928.2| Passa malle samajjasmiṃ pothente 1- diguṇaṃ bhujaṃ nihate nihatamāne ca maṇimhi passa nimmitaṃ. [929] |929.1| Passa pabbatapādesu nānāmigagaṇā bahū sīhā byagghā varāhā ca acchakokataracchayo. |929.2| Palasatā gavajā ca mahiṃsā rohitā rurū eṇeyyā sarabhā ceva gaṇino nikkasūkarā. |929.3| Kadalimigā bahū citrā viḷārā sasakaṇṇakā nānāmigagaṇākiṇṇaṃ maṇimhi passa nimmitaṃ. [930] |930.1| Najjāyo supatitthāyo sovaṇṇavālukasanthatā acchā savanti ambūni macchagumbanivesitā. |930.2| Kumbhilā makarā cettha suṃsumārā ca kacchapā pāṭhīnā bahusā 2- macchā balajā muñjarohitā. |930.3| Nānādijagaṇākiṇṇā nānādumagaṇāyutā veḷuriyaphalakarodāyo maṇimhi passa nimmitaṃ. @Footnote: 1 Ma. phoṭente . 2 Sī. Ma. pāvusā.

--------------------------------------------------------------------------------------------- page327.

[931] |931.1| Passettha pokkharaṇiyo suvibhattā catuddisā nānādijagaṇākiṇṇā puthulomacchasevitā 1- |931.2| samantodakasampannaṃ mahiṃ sāgarakuṇḍalaṃ upetaṃ vanarājībhi maṇimhi passa nimmitaṃ. [932] |932.1| Purato videhe passa goyāniye ca pacchato kuruyo jambūdīpañca maṇimhi passa nimmitaṃ. |932.2| Passa candañca suriyañca obhāsente catuddisā sineruṃ anupariyāyante maṇimhi passa nimmitaṃ. |932.3| Sineruṃ himavantañca sāgarañca mahiddhiyaṃ 2- cattāro ca mahārāje maṇimhi passa nimmitaṃ. |932.4| Ārāme vanagumbe ca pāṭiye ca siluccaye ramme kiṃpurisākiṇṇe maṇimhi passa nimmitaṃ. |932.5| Pārusakaṃ cittalataṃ missakaṃ nandanaṃ vanaṃ vejayantañca pāsādaṃ maṇimhi passa nimmitaṃ. |932.6| Sudhammaṃ tāvatiṃsañca pārichattañca pupphitaṃ erāvaṇaṃ nāgarājaṃ maṇimhi passa nimmitaṃ. |932.7| Passettha devakaññāyo nabhā vijjurivuggatā nandane vicarantiyo maṇimhi passa nimmitaṃ. |932.8| Passettha devakaññāyo devaputtapalobhinī @Footnote: 1 Ma. puthulomanisevitā . 2 Ma. mahītalaṃ. Sī. Yu. mahiddhikaṃ.

--------------------------------------------------------------------------------------------- page328.

Devaputte ramamāne 1- maṇimhi passa nimmitaṃ. [933] |933.1| Parosahassaṃ pāsāde veḷuriyaphalakasanthate pajjalantena 2- vaṇṇena maṇimhi passa nimmitaṃ. |933.2| Tāvatiṃse ca yāme ca tusite cāpi nimmite paranimmitavasavattino 3- maṇimhi passa nimmitaṃ. |933.3| Passettha pokkharaṇiyo vippasannodakā sucī maṇḍālakehi sañchannā padumuppalakehi ca. [934] |934.1| Dasettha rājiyo setā dassanīyā 4- manoramā cha piṅgalā paṇṇarasā haliddā ca catuddasa. |934.2| Vīsati tattha sovaṇṇā vīsati rajatāmayā indagopakavaṇṇābhā tāva dissanti tiṃsati. |934.3| Dasettha kāḷiyo cha ca 5- mañjeṭṭhā pañcavīsati missā bandhukapupphehi nīluppalavicittakā. |934.4| Evaṃ sabbaṅgasampannaṃ accimantaṃ pabhassaraṃ odhisuṅkaṃ mahārāja passa tvaṃ dvipaduttama. Maṇikaṇḍaṃ nāma. [935] Upāgataṃ rāja upehi lakkhaṃ netādisaṃ maṇiratanaṃ tavatthi dhammena jiyyāma 6- asāhasena jito ca no khippamavākarohi. @Footnote: 1 Sī. Yu. caramāne . 2 Ma. pajjalante ca . 3 Sī. Yu. paranimmitābhiratino. @4 Ma. dasanīlā . 5 Ma. chacca . 6 Ma. jissāma.

--------------------------------------------------------------------------------------------- page329.

[936] Pañcāla paccuggata sūrasena macchā ca maddā saha kekakebhi passantu no te asathena yuddhaṃ na no sabhāyaṃ na karonti kiñci. [937] |937.1| Te pāvisuṃ akkhamadena mattā rājā kurūnaṃ puṇṇako cāpi yakkho rājā kaliṃ viccinamaggahesi kaṭamaggahi puṇṇako nāma yakkho |937.2| te tattha jūte ubhaye 1- samāgate raññaṃ sakāse sakhinañca majjhe ajesi yakkho naravīraseṭṭhaṃ tatthappanādo tumulo babhūva. [938] Jayo mahārāja parājayo ca āyūhataṃ aññatarassa hoti janinda jinnosi 2- varandhanena jito ca me khippamavākarohi. [939] Hatthī gavassā maṇikuṇḍalā ca yañcāpi mayhaṃ ratanaṃ paṭhabyā gaṇhāhi kaccāna varaṃ dhanānaṃ @Footnote: 1 ubhayotipi . 2 Ma. jinosi. Yu. jitosi.

--------------------------------------------------------------------------------------------- page330.

Ādāya yenicchasi tena gaccha. [940] Hatthī gavassā maṇikuṇḍalā ca yañcāpi tuyhaṃ ratanaṃ paṭhabyā tesaṃ varo vidhuro nāma kattā so me jito taṃ me avākarohi. [941] Attā ca me so saraṇaṃ gatī ca dīpo ca leṇo ca parāyano ca asantuleyyo mama so dhanena pāṇena me sadiso esa kattā. [942] Ciraṃ vivādo mama tuyhamassa 1- kāmañca pucchāma tameva gantvā eseva no vivaratu etamatthaṃ yaṃ vakkhati hotu tathā 2- ubhinnaṃ. [943] Addhā hi saccaṃ bhaṇasi na ca māṇava sāhasaṃ tameva gantvā pucchāma tena tussāmubho janā. [944] Saccaṃ nu devā vidahū kurūnaṃ dhamme ṭhitaṃ vidhurannāmamaccaṃ dāsosi rañño uda vāsi ñāti vidhuroti saṅkhyā 3- katamosi loke. [945] |945.1| Āmāyadāsāpi bhavanti heke @Footnote: 1 Ma. tuyhañcassa . 2 Ma. kathā . 3 Ma. saṅkhā.

--------------------------------------------------------------------------------------------- page331.

Dhanena kītāpi bhavanti dāsā sayaṃpi dāsā upayanti heke 1- bhayā panuṇṇāpi 2- bhavanti dāsā |945.2| ete narānaṃ caturova dāsā. Addhā hi yonito ahampi jāto bhavo ca rañño abhavo ca rañño dāsohaṃ devassa paraṃpi gantvā dhammena maṃ māṇava tuyha dajjā. [946] Ayaṃpi 3- dutiyo vijayo mamajja puṭṭho hi kattā vivarittha 4- pañhaṃ adhammarūpo vata rājaseṭṭho subhāsitaṃ nānujānāsi mayhaṃ. [947] Evañce no so vivarittha 5- pañhaṃ dāsohamasmi na ca khosmi ñāti gaṇhāhi kaccāna varaṃ dhanānaṃ ādāya yenicchasi tena gaccha. Akkhakaṇḍaṃ nāma. [948] |948.1| Vidhura vasamānassa gahaṭṭhassa sakaṃ gharaṃ khemā vutti kathaṃ assa kathannu assa saṅgaho. |948.2| Abyāpajjhaṃ kathaṃ assa saccavādī ca māṇavo @Footnote: 1 Ma. sayampi heke upayanti dāsā. 2 Ma. paṇunnāpi. 3 Ma. ayaṃ. 4-5 Ma. vivarettha.

--------------------------------------------------------------------------------------------- page332.

Asmā lokā paraṃ lokaṃ kathaṃ pecca na socati. [949] |949.1| Taṃ tattha gatimā dhitimā matimā atthadassimā saṅkhātā sabbadhammānaṃ vidhuro etadabravi. |949.2| Na sādhāraṇadārassa na bhuñje sādhumekako 1- na seve lokāyatikaṃ netaṃ paññāya vaḍḍhanaṃ. |949.3| Sīlavā vattasampanno appamatto vicakkhaṇo nivātavutti atthaddho surato sakhilo mudu. |949.4| Saṅgahetā ca mittānaṃ saṃvibhāgī vidhānavā tappeyya annapānena sadā samaṇabrāhmaṇe. |949.5| Dhammakāmo sutādhāro bhaveyya paripucchako sakkaccaṃ payirupāseyya sīlavante bahussute. |949.6| Gharamāvasamānassa gahaṭṭhassa sakaṃ gharaṃ khemā vutti siyā evaṃ evaṃ nu assa saṅgaho. |949.7| Abyāpajjho siyā evaṃ saccavādī ca māṇavo asmā lokā paraṃ lokaṃ evaṃ pecca na socati. Gharāvāsapañhā nāma. [950] Ehi dāni gamissāma dinno no issarena me mamevatthaṃ paṭipajja esa dhammo sanantano. [951] Jānāmi māṇava tayāhamasmi dinnohamasmi tava issarena @Footnote: 1 Ma. sādumekako.

--------------------------------------------------------------------------------------------- page333.

Tīhañca taṃ vāsayemu agāre yenaddhunā anusāsemu putte. [952] Tamme tathā hotu vasemu tīhaṃ kurutaṃ bhavaṃ ajja gharesu kiccaṃ anusāsataṃ puttadāre bhavajja yathā tayī pecca 1- sukhī bhaveyya. [953] Sādhūti vatvāna pahūtakāmo pakkāmi yakkho vidhurena saddhiṃ taṃ kuñjarājaññahayānuciṇṇaṃ pāvekkhi antepuramariyaseṭṭho. [954] Koñcaṃ mayūrañca piyañca ketaṃ upāgami tattha surammarūpaṃ pahūtabhakkhaṃ bahuannapānaṃ masakkasāraṃ viya vāsavassa. [955] |955.1| Tattha naccanti gāyanti avhayanti varāvaraṃ accharā viya devesu nāriyo samalaṅkatā. |955.2| Samaṅgīkatvā pamadāhi yakkhaṃ annena pānena ca dhammapālo attatthamevānuvicintayanto 2- pāvekkhi bhariyāya tadā sakāse. @Footnote: 1 Sī. Yu. pacchā . 2 Ma. atthatthamevā-.

--------------------------------------------------------------------------------------------- page334.

|955.3| Taṃ candanagandharasānulittaṃ suvaṇṇajambonadanikkhasādisaṃ bhariyaṃ avaca ehi suṇohi bhoti puttāni āmantaya tambanette. |955.4| Sutvāna vākyaṃ patino anojā 1- suṇisaṃ avaca tambanakhiṃ sunettaṃ āmantaya cammadharāni 2- cete puttāni indīvarapupphasāme. [956] |956.1| Te āgate muddhani dhammapālo cumbitvā putte avikampamāno āmantayitvāna avoca vākyaṃ dinnohaṃ raññā idha māṇavassa. |956.2| Tassajjahaṃ attasukhī vidheyyo ādāya yenicchati tena gacchati ahañca vo anusāsituṃ āgatosmi kathaṃ ahaṃ aparittāya gacche. |956.3| Sace vo rājā kururaṭṭhavāsī 3- janasandho puccheyya pahūtakāmo kimābhijānātha pure purāṇaṃ kiṃ vo pitā anusāse puratthā. @Footnote: 1 Ma. anujjā . 2 Ma. vammadharāni . 3 Sī. Yu. kurukhettavāsī.

--------------------------------------------------------------------------------------------- page335.

|956.4| Samānāsanā 1- hotha mayā ca 2- sabbe ko nīdha rañño abbhatiko manusso tamañjaliṃ kariya vadetha evaṃ mā heva deva na hi esa dhammo viyaggharājassa nihīnajacco samānāsano 3- deva kathaṃ bhaveyya. Lakkhakaṇḍaṃ 4- [957] |957.1| So ca putte amacce ca ñātayo suhadajjane alīnamanasaṅkappo vidhuro etadabravi. |957.2| Ethayyā 5- rājavasatiṃ nisīditvā suṇātha me yathā rājakulaṃ patto yasaṃ poso nigacchati. [958] |958.1| Na hi rājakulaṃ patto aññāto labhate yasaṃ nātisūro nātidummedho 6- nappamatto kudācanaṃ. |958.2| Yadāssa sīlaṃ paññañca soceyyañcādhigacchati atha vissāsate tamhi guyhañcassa na rakkhati. [959] |959.1| Tulā yathā paggahitā samadaṇḍā sudhāritā ajjhiṭṭho na vikampeyya sa rājavasatiṃ vase. |959.2| Tulā yathā paggahitā samadaṇḍā sudhāritā sabbāni abhisambhonto sa rājavasatiṃ vase. @Footnote: 1 Ma. samāsanā . 2 Ma. va . 3 Ma. samāsano . 4 Sī. pekkhaṇakaṇḍaṃ. @5 Ma. ethayyo . 6 Ma. nāsūro nāpi dummedho.

--------------------------------------------------------------------------------------------- page336.

[960] |960.1| Divā vā yadi vā rattiṃ rājakiccesu paṇḍito ajjhiṭṭho na vikampeyya sa rājavasatiṃ vase. |960.2| Divā vā yadi vā rattiṃ rājakiccesu paṇḍito sabbāni abhisambhonto sa rājavasatiṃ vase. |960.3| Yo cassa sukato maggo rañño supaṭiyādito na tena vutto gaccheyya sa rājavasatiṃ vase. [961] |961.1| Na rañño samakaṃ bhuñje kāmabhoge kudācanaṃ sabbattha pacchato gacche sa rājavasatiṃ vase. |961.2| Na rañño sadisaṃ vatthaṃ na mālaṃ na vilepanaṃ ākappaṃ sarakuttiṃ vā na rañño sadisamācare aññaṃ kareyya ākappaṃ sarājavasatiṃ vase. [962] |962.1| Kīḷe rājā amaccehi bhariyāhi parivārito nāmacco rājabhariyāsu bhāvaṃ kubbetha paṇḍito. |962.2| Anuddhato acapalo nipako saṃvutindriyo manopaṇidhisampanno sa rājavasatiṃ vase. [963] |963.1| Nāssa bhariyāhi kīḷeyya na manteyya rahogato nāssa kosā dhanaṃ gaṇhe sa rājavasatiṃ vase. |963.2| Na niddaṃ bahu maññeyya na madāya suraṃ pive nāssa dāye mige haññe sa rājavasatiṃ vase. |963.3| Nāssa pīṭhaṃ na pallaṅkaṃ na kocchaṃ na nāvaṃ rathaṃ

--------------------------------------------------------------------------------------------- page337.

Sammatomhīti ārūyhe sa rājavasatiṃ vase. |963.4| Nātidūre bhaje 1- rañño nāccāsanne vicakkhaṇo samekkhañcassa 2- tiṭṭheyya sandissanto sabhattuno. |963.5| Na me 3- rājā sakhā hoti na rājā hoti methuno khippaṃ kujjhanti rājāno sukenakkhīva ghaṭṭitaṃ. |963.6| Na pūjito maññamāno medhāvī paṇḍito naro pharusaṃ paṭimanteyya rājānaṃ parisaṃ gataṃ. [964] |964.1| Laddhadvāro labhe dvāraṃ 4- neva rājūsu vissase aggiva saṃyato tiṭṭhe 5- sa rājavasatiṃ vase. |964.2| Puttaṃ vā bhātaraṃ saṃ vā sampaggaṇhāti khattiyo gāmehi nigamehi vā raṭṭhehi janapadehi vā tuṇhībhūto upekkheyya na bhaṇe chekapāpakaṃ. [965] |965.1| Hatthārohā anīkaṭṭhā rathikā pattikārakā 6- tesaṃ kammāpadānena 7- rājā vaḍḍheti vettanaṃ na tesaṃ antarā gacche sa rājavasatiṃ vase. |965.2| Cāpova oname 8- dhīro vaṃso vāpi pakampaye paṭilomaṃ na vatteyya sa rājavasatiṃ vase. |965.3| Cāpovūnūdaro assa macchovassa ajivhatā 9- appāsī nipako sūro sa rājavasatiṃ vase. @Footnote: 1 Sī. Yu. bhave . 2 Ma. sammukhañcassa . 3 Ma. ve . 4 Yu. laddhavāro labhe @vāraṃ . 5 Sī. Yu. aggīva yato tiṭṭheyya . 6 Ma. hatkārohe anīkaṭṭhe rathike @pattikārake . 7 Ma. kammāvadānena . 8 Ma. cāpovūnudaro . 9 Ma. ajivhavā.

--------------------------------------------------------------------------------------------- page338.

[966] |966.1| Na bāḷhaṃ itthiṃ gaccheyya samphassaṃ tejasaṅkhyaṃ kāsaṃ sāsaṃ daraṃ bālyaṃ 1- khīṇamedho nigacchati. |966.2| Nātivelaṃ pabhāseyya na tuṇhī sabbadā siyā avikiṇṇaṃ mitaṃ vācaṃ patte kāle udīriye. |966.3| Akkodhano asaṅghaṭṭo sacco saṇho apesuṇo samphaṃ giraṃ na bhāseyya sa rājavasatiṃ vase. [967] |967.1| Mātāpetibharo 2- assa kule jeṭṭhāpacāyiko saṇho sakhilasambhāso 3- sa rājavasatiṃ vase. |967.2| Vinīto sippavā danto katatto niyato mudu appamatto suci dakkho sa rājavasatiṃ vase. |967.3| Nivātavutti vuḍḍhesu sappatisso sagāravo surato sukhasaṃvāso sa rājavasatiṃ vase. |967.4| Ārakā parivajjeyya sañhituṃ 4- pahitaṃ janaṃ bhattāraññevudikkheyya na ca aññassa rājino. [968] |968.1| Samaṇe brāhmaṇe cāpi sīlavante bahussute sakkaccaṃ payirupāseyya sa rājavasatiṃ vase. |968.2| Samaṇe brāhmaṇe cāpi sīlavante bahussute sakkaccaṃ anuvāseyya sa rājavasatiṃ vase. |968.3| Samaṇe brāhmaṇe cāpi sīlavante bahussute @Footnote: 1 Ma. balyaṃ . 2 Ma.mātāpettibharo. 3 Sī.hiriottappasampanno. 4 Ma.sahituṃ.

--------------------------------------------------------------------------------------------- page339.

Tappeyya annapānena sa rājavasatiṃ vase. |968.4| Samaṇe brāhmaṇe cāpi sīlavante bahussute āsajja paññe sevetha ākaṅkhaṃ vuḍḍhimattano. [969] |969.1| Dinnapubbaṃ na hāpeyya dānaṃ samaṇabrāhmaṇe na ca kiñci nivāreyya dānakāle vanibbake. |969.2| Paññavā buddhisampanno vidhānavidhikovido kālaññū samayaññū ca sa rājavasatiṃ vase. |969.3| Uṭṭhātā kammadheyyesu appamatto vicakkhaṇo susaṃvihitakammanto sa rājavasatiṃ vase. [970] |970.1| Khalaṃ sālaṃ pasuṃ khettaṃ gantvā cassa abhikkhaṇaṃ mitaṃ dhaññaṃ nidhāpeyya mitaṃ ca 1- pācaye ghare. |970.2| Puttaṃ vā bhātaraṃ saṃ vā sīlesu asamāhitaṃ anaṅgāva 2- hi te bālā yathā petā tatheva te. |970.3| Coḷañca nesaṃ piṇḍañca āsīnānaṃ padāpaye dāse kammakare pose 3- sīlesu susamāhite dakkhe uṭṭhānasampanne ādhipaccasmi ṭhāpaye. [971] |971.1| Sīlavā ca alobho 4- ca anuvatto 5- ca rājino āvī raho hito tassa sa rājavasatiṃ vase. |971.2| Chandaññū rājino cassa cittaṭṭho cassa 6- rājino asaṅkusakavuttissa sa rājavasatiṃ vase. @Footnote: 1 Ma. mitaṃ va . 2 Ma. anaṅgavā . 3 Ma. pesse . 4 Ma. alolo ca . 5 Ma. @anurakkho. Sī. Yu. anuratto . 6 Ma. assa.

--------------------------------------------------------------------------------------------- page340.

|971.3| Acchādane ca nahāpane 1- dhove pāde adhosiraṃ āhatopi na kuppeyya sa rājavasatiṃ vase. [972] |972.1| Kumbhiñhi pañjaliṃ kayirā 2- cātaṃ 3- cāpi padakkhiṇaṃ kimeva sabbakāmānaṃ dātāraṃ dhīramuttamaṃ. |972.2| Yo deti sayanaṃ vatthaṃ yānaṃ āvasathaṃ gharaṃ pajjunnoriva bhūtānaṃ 4- bhogehi abhivassati. |972.3| Eseyyā rājavasatī vattamāno yathā naro ārādhayati rājānaṃ pūjaṃ labhati bhattusu. Rājavasatī nāma. [5]- [973] |973.1| Evaṃ samanusāsitvā ñātisaṅghaṃ vicakkhaṇo parikiṇṇo suhajjehi 6- rājānamupasaṅkami. |973.2| Vanditvā sirasā pāde katvā ca naṃ padakkhiṇaṃ vidhuro avaca rājānaṃ paggahetvāna añjaliṃ. |973.3| Ayaṃ maṃ māṇavo neti kattukāmo yathāmatiṃ ñātīnatthaṃ pavakkhāmi taṃ suṇohi arindama. |973.4| Putte ca me udikkhesi yañcamaññaṃ ghare dhanaṃ yathā pacchā 7- na hāyetha ñātisaṅgho mayī gate |973.5| yatheva khalati bhūmyaṃ bhūmyāyeva patiṭṭhati evetaṃ khalitaṃ mayhaṃ etaṃ passāmi accayaṃ. @Footnote: 1 Ma. ucchādaye ca nhāpaye . 2 Ma. kumbhampañjaliṃ kariyā . 3 Sī. Yu. vāyasaṃ vā. @cātoti ekā sakuṇajāti . 4 Ma. bhūtāni . 5 Ma. antarapeyyāla . 6 Ma. suhadehi. @7 Ma. pecca.

--------------------------------------------------------------------------------------------- page341.

[974] Sakkā na gantuṃ iti mayhaṃ hoti chetvā 1- vadhitvā idha kātiyānaṃ idheva hohi iti mayhaṃ ruccati mā tvaṃ agā uttamabhūripañña. [975] |975.1| Mā hevadhammesu 2- manaṃ paṇīdahi atthe ca dhamme ca yutto bhavassu dhiratthu kammaṃ akusalaṃ anariyaṃ yaṃ katvā pacchā nirayaṃ vajeyya. |975.2| Nevesa dhammo na puneti kiccaṃ ayiro hi dāsassa janinda issaro ghātetu jhāpetu athopi hantuṃ na ca mayhaṃ kodhatthi vajāmi cāhaṃ. [976] Jeṭṭhaputtaṃ upaguyha vineyya hadaye daraṃ assupuṇṇehi nettehi pāvisi so mahāgharaṃ. [977] |977.1| Sālāva sampamadditā 3- mālutena pamadditā senti puttā ca dārā ca vidhurassa nivesane. |977.2| Itthīsahassaṃ bhariyānaṃ dāsīsattasatāni ca bāhā paggayha pakkanduṃ vidhurassa nivesane. |977.3| Orodhā ca kumārā ca vesiyānā ca brāhmaṇā bāhā paggayha pakkanduṃ vidhurassa nivesane. @Footnote: 1 ghatvātipī . 2 Ma. hevamadhammesu . 3 Ma. sammapatitā.

--------------------------------------------------------------------------------------------- page342.

|977.4| Hatthārohā anīkaṭṭhā rathikā pattikārakā bāhā paggayha pakkanduṃ vidhurassa nivesane. |977.5| Samāgatā jānapadā negamā ca samāgatā bāhā paggayha pakkanduṃ vidhurassa nivesane. |977.6| Itthīsahassaṃ bhariyānaṃ dāsīsattasatāni ca bāhā paggayha pakkanduṃ kasmā no vijahissasi. |977.7| Orodhā ca kumārā ca vesiyānā ca brāhmaṇā 1- bāhā paggayha pakkanduṃ kasmā no vijahissasi. |977.8| Hatthārohā anīkaṭṭhā rathikā pattikārakā 2- bāhā paggayha pakkanduṃ kasmā no vijahissasi. |977.9| Samāgatā jānapadā negamā ca samāgatā 3- bāhā paggayha pakkanduṃ kasmā no vijahissasi. [978] |978.1| Katvā gharesu kiccāni anusāsitvā sakaṃ janaṃ mittāmacce ca bhacce 4- ca puttadāre ca bandhave. |978.2| Kammantaṃ saṃvidhetvāna ācikkhitvā ghare dhanaṃ nidhiñca iṇadānañca puṇṇakaṃ etadabravi. |978.3| Avasī tuvaṃ mayha tīhaṃ agāre katāni kiccāni gharesu mayhaṃ anusāsitā puttadārā mayā ca karomi kiccāni 5- yathāmatinte. @Footnote:1-2-3 Ma. dāsisattasatāni ca . 4 Yu. suhajje . 5 Ma. karoma kaccāna.

--------------------------------------------------------------------------------------------- page343.

[979] |979.1| Sace hi katte anusāsitā te puttā ca dārā anujīvino ca handehidāni taramānarūpo dīgho hi addhāpi ayaṃ puratthā. |979.2| Asambhītova 1- gaṇhāhi ājānīyassa 2- vāladhiṃ idaṃ pacchimakaṃ tuyhaṃ jīvalokassa dassanaṃ. [980] Sohaṃ kissānubhāyissaṃ 3- yassa me natthi dukkaṭaṃ kāyena vācā manasā yena gaccheyya duggatiṃ. [981] So assarājā vidhuraṃ vahanto pakkāmi vehāyasamantalikkhe sākhāsu selesu asajjamāno kāḷāgiriṃ khippamupāgamāsi. [982] |982.1| Itthīsahassaṃ bhariyānaṃ dāsīsattasatāni ca bāhā paggayha pakkanduṃ yakkho brāhmaṇavaṇṇena vidhuraṃ ādāya gacchati. |982.2| Orodhā ca kumārā ca vesiyānā ca brāhmaṇā bāhā paggayha pakkanduṃ yakkho brāhmaṇavaṇṇena vidhuraṃ ādāya gacchati. |982.3| Hatthārohā anīkaṭṭhā rathikā pattikārakā bāhā paggayha pakkanduṃ @Footnote: 1 Ma. achambhitova . 2 Ma. ājāneyyassa . 3 Ma. ...kissa nu bhāyissaṃ.

--------------------------------------------------------------------------------------------- page344.

Yakkho brāhmaṇavaṇṇena vidhuraṃ ādāya gacchati. |982.4| Samāgatā jānapadā negamā ca samāgatā bāhā paggayha pakkanduṃ yakkho brāhmaṇavaṇṇena vidhuraṃ ādāya gacchati. |982.5| Itthīsahassaṃ bhariyānaṃ dāsīsattasatāni ca bāhā paggayha pakkanduṃ paṇḍito so kuhiṃ gato. |982.6| Orodhā ca kumārā ca vesiyānā ca brāhmaṇā bāhā paggayha pakkanduṃ paṇḍito so kuhiṃ gato. |982.7| Hatthārohā anīkaṭṭhā rathikā pattikārakā bāhā paggayha pakkanduṃ paṇḍito so kuhiṃ gato. |982.8| Samāgatā jānapadā negamā ca samāgatā bāhā paggayha pakkanduṃ paṇḍito so kuhiṃ gato. [983] Sace so sattarattena paṇḍito nāgamissati sabbe aggiṃ pavissāma 1- natthattho jīvitena no. [984] Paṇḍito ca viyatto ca vibhāvī ca vicakkhaṇo khippaṃ mocesi attānaṃ mā bhāyitthāgamissati 2-. Antarapeyyālaṃ nāma. [985] So tattha gantvāna vicintayanto uccāvacā cetanakā bhavanti nayimassa jīvena mamatthi kiñci @Footnote: 1 Ma. pavekkhāma . 2 Sī. Yu. khippaṃ mocessatattānaṃ mā bhātha āgamissati.

--------------------------------------------------------------------------------------------- page345.

Hantvānimaṃ hadayaṃ ānayissaṃ 1-. [986] So tattha gantvā pabbatamantarasmiṃ 2- anto pavisitvāna paduṭṭhacitto asaṃvutasmiṃ 3- jagatippadese adhosiraṃ dhārayi kātiyāno. [987] |987.1| So lambamāno narake papāte mahabbhaye lomahaṃse vidugge asantasanto kurūnaṃ kattuseṭṭho iccabravi puṇṇakaṃ nāma yakkhaṃ. |987.2| Ariyāvakāsosi anarīyarūpo asaññato saññatasannikāso accāhitaṃ kammaṃ karosi luddaṃ 4- bhāve ca te kusalaṃ natthi kiñci. |987.3| Yaṃ maṃ papātasmiṃ papātumicchasi ko nu tavattho maraṇena mayhaṃ amānusasseva tavajja vaṇṇo ācikkha me tvaṃ katamāsi devatā. [988] |988.1| Yadi te suto puṇṇako nāma yakkho rañño kuverassa hi so sajibbo 5- @Footnote: 1 Sī. Yu. ādiyissaṃ . 2 Ma. pabbatantarasmiṃ . 3 asamphutasmintipi pāṭho. @4 Ma. ludraṃ . 5 Sī. Yu. sajīvo.

--------------------------------------------------------------------------------------------- page346.

Bhūmindharo varuṇo nāma nāgo brahā sucī vaṇṇabalūpapanno. |988.2| Tassānujaṃ dhītaraṃ kāmayāmi irandatī 1- nāma sā nāgakaññā tassā sumajjhāya piyāya hetu patārayiṃ tuyhaṃ vadhāya dhīra. [989] Māheva te 2- yakkha ahosi moho naṭṭhā bahū duggahitena lokā 3- kinte sumajjhāya piyāya kiccaṃ maraṇena me iṅgha suṇomi 4- sabbaṃ. [990] |990.1| Mahānubhāvassa mahoragassa dhītukāmo ñātibhatohamasmi 5- taṃ yācamānaṃ sasuro avoca yathāmamaññiṃsu sukāmanītaṃ. |990.2| Dajjemu kho te sutanuṃ sunettaṃ suvimhitaṃ 6- candanalittagattaṃ sace tuvaṃ dahayaṃ paṇḍitassa dhammena laddhā idhamāharesi. |990.3| Etena vittena kumāri labbhā nāññaṃ dhanaṃ uttari patthayāma @Footnote: 1 Ma. irandhatī . 2 Ma. tvaṃ . 3 Ma. loke . 4 Sī. Yu. suṇoma . 5 Yu. @ñātigato . 6 Ma. sucimhitaṃ.

--------------------------------------------------------------------------------------------- page347.

Evaṃ na muḷhosmi suṇohi katte. |990.4| Na cāpi me duggahitatthi kiñci hadayena te dhammaladdhena nāgā irandatiṃ 1- nāgakaññaṃ dadanti. |990.5| Tasmā ahaṃ tuyhaṃ vadhāya yutto evaṃ mamattho maraṇena tuyhaṃ idheva taṃ narake pātayitvā hantvāna taṃ hadayaṃ ānayissaṃ. [991] Khippaṃ mamaṃ uddhara kātiyāna hadayena me yadi te atthi kiccaṃ yekeci me sādhu narassa dhammā sabbeva te pātukaromi ajja. [992] |992.1| So puṇṇako kurūnaṃ kattuseṭṭhaṃ nagamuddhani khippaṃ patiṭṭhapetvā assatthamāsīnaṃ samekkhiyāna paripucchi kattāramanomapaññaṃ. |992.2| Samuddhato mesi tuvaṃ papātā hadayena te ajja mamatthi kiccaṃ yekeci te sādhu narassa dhammā sabbeva me pātukarohi ajja. @Footnote: 1 Ma. irandhatiṃ.

--------------------------------------------------------------------------------------------- page348.

[993] Samuddhato tyasmi ahaṃ papātā hadayena me yadi te atthi kiccaṃ yekeci me sādhu narassa dhammā sabbeva te pātukaromi ajja. [994] Yātānuyāyī ca bhavāhi māṇava allañca pāṇiṃ parivajjayassu mā cassu mittesu kadāci dubbhī mā ca vasaṃ asatīnaṃ nigacche. [995] Kathaṃ nu yātaṃ anuyāyī hoti allañca pāṇiṃ dahate kathaṃ so asatī ca kā ko pana mittadubbho akkhāhi me pucchito etamatthaṃ. [996] |996.1| Assatthataṃ 1- nopica diṭṭhapubbaṃ yo āsanenāpi nimantayeyya tasseva atthaṃ puriso kareyya yātānuyāyīti tamāhu paṇḍitā. |996.2| Yassekarattimpi ghare vaseyya yatthannapānaṃ puriso labhetha 2- na tassa pāpaṃ manasāpi cintaye @Footnote: 1 asanthutantipi pāṭho . 2 Ma. labheyya.

--------------------------------------------------------------------------------------------- page349.

Allañca 1- pāṇiṃ dahate mittadubbho. |996.3| Yassa rukkhassa chāyāya nisīdeyya sayeyya vā na tassa sākhaṃ bhañjeyya mittadubbho hi pāpako. |996.4| Puṇṇampi cemaṃ paṭhaviṃ dhanena dajjitthiyā puriso sammatāya laddhā khaṇaṃ atimaññeyya tampi tāsaṃ vasaṃ asatīnaṃ na gacche. |996.5| Evaṃ kho yātaṃ anuyāyī hoti allañca pāṇiṃ dahate punevaṃ asatī ca sā so pana mittadubbho so dhammiko hohi jahassu adhammaṃ. Sādhunaradhammakaṇḍaṃ nāma. [997] |997.1| Avasiṃ ahaṃ tuyhaṃ tīhaṃ agāre annena pānena upaṭṭhitosmi mitto mamāsi visajjāmahaṃ taṃ kāmaṃ gharaṃ uttamapañña gaccha. |997.2| Api hāyatu nāgakulassa 3- attho alampi me nāgakaññāya hetu 4- so tvaṃ sakeneva subhāsitena muttosi me ajja vadhāya pañña. @Footnote: 1 Ma. adubbhī . 2 Ma. nāgakulā . 3 Ma. hotu.

--------------------------------------------------------------------------------------------- page350.

[998] Handa tuvaṃ yakkha mamampi nehi sassuraṃ nu te 1- atthaṃ mayī carassu ahampi nāgādhipatīvimānaṃ 2- dakkhemi 3- nāgassa adiṭṭhapubbaṃ. [999] Yaṃ ve narassa ahitāya assa na taṃ pañño arahati dassanāya atha kena vaṇṇena amittagāmaṃ tuvamicchasi uttamapañña gantuṃ. [1000] Addhā pajānāmi ahampi etaṃ na taṃ pañño arahati dassanāya pāpañca me natthi kataṃ kuhiñci tasmā na saṅke maraṇāgamāya. [1001] |1001.1| Handa ca ṭhānaṃ atulānubhāvaṃ mayā saha dakkhasi ehi katte yathacchati 4- naccagītehi nāgo rājā yathā vessavaṇo niḷiññaṃ 5-. |1001.2| Taṃ nāgakaññā caritaṃ gaṇena nikīḷitaṃ niccamaho ca rattiṃ pahutamālyaṃ bahupupphachannaṃ @Footnote: 1 sasurantiketipi pāṭho . Ma. sasuraṃ te . 2 Ma. mayaṃ ca nāgādhipatiṃ vimānaṃ. @3 Ma. dakkhemu . 4 Ma. yatthacchati . 5 Ma. naḷiññaṃ.

--------------------------------------------------------------------------------------------- page351.

Obhāsati vijjurivantalikkhe. |1001.3| Annena pānena upetarūpaṃ naccehi gītehi ca vāditehi paripūraṃ kaññāhi alaṅkatāhi upasobhati vatthapilandhanena. [1002] |1002.1| So puṇṇako kurūnaṃ kattuseṭṭhaṃ nisīdayi pacchato āsanasmiṃ ādāya kattāramanomapaññaṃ upānayi bhavanaṃ nāgarañño. |1002.2| Patvāna ṭhānaṃ atulānubhāvaṃ aṭṭhāsi kattā pacchato puṇṇakassa sāmaggipekkhī pana 1- nāgarājā pubbeva jāmātaramajjhabhāsatha. [1003] Yaṃ nu tvaṃ agamā manussalokaṃ anvesamāno hadayaṃ paṇḍitassa kacci samiddhena idhānupatto ādāya kattāramanomapaññaṃ. [1004] Ayaṃ hi so āgato yaṃ tvamicchasi dhammena laddho mama dhammapālo taṃ passatha sammukhā bhāsamānaṃ @Footnote: 1 Ma. sāmaggi pekkhamāno.

--------------------------------------------------------------------------------------------- page352.

Sukho have 1- sappurisehi saṅgamo. Kālāgirikaṇḍaṃ nāma. [1005] Adiṭṭhapubbaṃ disvāna macco maccubhayaṭṭito 2- byamhito nābhivādesi na idaṃ paññavatāmiva. [1006] |1006.1| Na camhi byamhito nāga na ca maccubhayaṭṭito 3- na vajjho abhivādeyya vajjhaṃ vā nābhivādaye. |1006.2| Kathaṃ nu 4- abhivādeyya abhivādāpayetha ve yaṃ naro hantumiccheyya taṃ kammaṃ nupapajjati. [1007] |1007.1| Evametaṃ yathā brūsi saccaṃ bhāsasi paṇḍita na vajjho abhivādeyya vajjhaṃ vā nābhivādaye |1007.2| kathaṃ nu 5- abhivādeyya abhivādāpayetha ve yaṃ naro hantumiccheyya taṃ kammaṃ nupapajjati. [1008] |1008.1| Asassataṃ sassataṃ nu tavayidaṃ vimānaṃ 6- iddhī jutī balaviriyūpapatti pucchāmi taṃ nāgarājetamatthaṃ kathaṃ nu te laddhamidaṃ vimānaṃ. |1008.2| Adhiccaladdhaṃ pariṇāmajante sayaṃ kataṃ udāhu devehi dinnaṃ akkhāhi me nāgarājetamatthaṃ yatheva te laddhamidaṃ vimānaṃ. @Footnote: 1 Yu. bhave . 2-3 Sī. Yu. bhayaddito. ito paraṃ īdisameva . 4-5 Ma. no. @6 Ma. ayaṃ pāṭho natthi. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page353.

[1009] Nādhiccaladdhaṃ na pariṇāmajamme na sayaṃ kataṃ nāpi devehi dinnaṃ sakehi kammehi apāpakehi puññehi me laddhamidaṃ vimānaṃ. [1010] Kinte vataṃ kimpana brahmacariyaṃ kissa suciṇṇassa ayaṃ vipāko iddhī jutī balaviriyūpapatti idañca te nāga mahāvimānaṃ. [1011] |1011.1| Ahañca bhariyā ca manussaloke saddhā ubho dānapatī ahumhā opānabhūtaṃ me gharaṃ tadāsi santappitā samaṇabrāhmaṇā ca. |1011.2| Mālañca gandhañca vilepanañca padīpiyaṃ seyyamupassayañca acchādanaṃ sāyanamannapānaṃ sakkacca dānāni adamha tattha. |1011.3| Taṃ me vataṃ tampana brahmacariyaṃ tassa suciṇṇassa ayaṃ vipāko iddhī jutī balaviriyūpapatti idañca me dhīra mahāvimānaṃ.

--------------------------------------------------------------------------------------------- page354.

[1012] Evañca te laddhamidaṃ vimānaṃ jānāsi puññāna phalūpapattiṃ tasmā hi dhammañcara appamatto yathā vimānaṃ puna māvasesi. [1013] Nayīdha santi samaṇabrāhmaṇā ca yesannapānāni dademu katte akkhāhi me pucchito etamatthaṃ yathā vimānaṃ puna māvasema. [1014] |1014.1| Bhogī hi te santi idhūpapannā puttā ca dārā anujīvino ca telu tuvaṃ vacasā kammunā ca asampaduṭṭho ca bhavāhi niccaṃ. |1014.2| Evaṃ tuvaṃ nāga asampadosaṃ anupālaya vacasā kammunā ca ṭhatvā idha yāvatāyukaṃ vimāne uddhaṃ ito gacchasi devalokaṃ. [1015] Addhā hi so socati rājaseṭṭho tayā vinā yassa tuvaṃ sajibbo dukkhūpanītopi tayā samecca vindeyya poso sukhamāturopi.

--------------------------------------------------------------------------------------------- page355.

[1016] Addhā sataṃ bhāsasi nāga dhammaṃ anuttaraṃ atthapadaṃ suciṇṇaṃ etādisiyāsu hi āpadāsu paññāyate mādisānaṃ viseso. [1017] Akkhāhi no tāyaṃ mudhā nu laddho akkhehi no tāyaṃ ajesi jūte dhammena laddho itimāyamāha kathaṃ [2]- tuvaṃ hatthamimassamāgato. [1018] Yo missaro tattha ahosi rājā tamāyamakkhehi ajesi jūte so maṃ jito rājā imassadāsi dhammena laddhosmi asāhasena. [1019] |1019.1| Mahorago attamano udaggo sutvāna dhīrassa subhāsitāni hatthe gahetvāna anomapaññaṃ pāvekkhi bhariyāya tadā sakāse. |1019.2| Yena tvaṃ vimale paṇḍu yena bhattaṃ na ruccati na ca me tādiso vaṇṇo ayameso tamonudo. |1019.3| Yassa te hadayenattho āgatoyaṃ pabhaṅkaro tassa vākyaṃ nisāmehi dullabhaṃ dassanaṃ puna. @Footnote: 1 Ma. iti tāyamāha. 2 Ma. nu.

--------------------------------------------------------------------------------------------- page356.

[1020] |1020.1| Disvāna taṃ vimalā bhūripaññaṃ dasaṅguliṃ añjaliṃ paggahetvā haṭṭhena bhāvena patītarūpā iccabravi kurūnaṃ kattuseṭṭhaṃ. |1020.2| Adiṭṭhapubbaṃ disvāna macco maccubhayaṭṭito byamhito nābhivādesi na idaṃ paññavatāmiva. [1021] |1021.1| Na camhi byamhito nāgi na ca maccubhayaṭṭito na vajjho abhivādeyya vajjhaṃ vā nābhivādaye. |1021.2| Kathaṃ nu 1- abhivādeyya abhivādāpayetha ve yaṃ naro hantumiccheyya taṃ kammaṃ nupapajjati. [1022] |1022.1| Evametaṃ yathā brūsi saccaṃ bhāsasi paṇḍita na vajjho abhivādeyya vajjhaṃ vā nābhivādaye. |1022.2| Kathaṃ nu 2- abhivādeyya abhivādāpayetha ve yaṃ naro hantumiccheyya taṃ kammaṃ nupapajjati. [1023] |1023.1| Asassataṃ sassataṃ nu tavayidaṃ vimānaṃ iddhī jutī balaviriyūpapatti pucchāmi taṃ nāgakaññetamatthaṃ kathaṃ nu te laddhamidaṃ vimānaṃ. |1023.2| Adhiccaladdhaṃ pariṇāmajante sayaṃ kataṃ udāhu devehi dinnaṃ @Footnote: 1-2 Ma. no.

--------------------------------------------------------------------------------------------- page357.

Akkhāhi me nāgakaññetamatthaṃ yatheva te laddhamidaṃ vimānaṃ. [1024] Nādhiccaladdhaṃ na pariṇāmajamme na sayaṃ kataṃ nāpi devehi dinnaṃ sakehi kammehi apāpakehi puññehi me laddhamidaṃ vimānaṃ. [1025] Kinte vataṃ kimpana brahmacariyaṃ kissa suciṇṇassa ayaṃ vipāko iddhī jutī balaviriyūpapatti idañca te nāgi mahāvimānaṃ. [1026] |1026.1| Ahañca kho sāmiko cāpi mayhaṃ saddhā ubho dānapatī ahumhā opānabhūtaṃ me gharaṃ tadāsi santappitā samaṇabrāhmaṇā ca. |1026.2| Mālañca gandhañca vilepanañca padīpiyaṃ seyyamupassayañca acchādanaṃ sāyanamannapānaṃ sakkacca dānāni adamha tattha. |1026.3| Taṃ me vataṃ tampana brahmacariyaṃ tassa suciṇṇassa ayaṃ vipāko

--------------------------------------------------------------------------------------------- page358.

Iddhī jutī balaviriyūpapatti idañca me dhīra mahāvimānaṃ. [1027] Evañca te laddhamidaṃ vimānaṃ jānāsi puññāna phalūpapattiṃ tasmāhi dhammañcara appamattā yathā vimānaṃ puna māvasesi. [1028] Nayīdha santi samaṇabrāhmaṇā ca yesannapānāni dademu katte akkhāhi me pucchito etamatthaṃ yathā vimānaṃ puna māvasema. [1029] |1029.1| Bhogī hi te santi idhūpapannā puttā ca sāmī 1- anujīvino ca tesu tuvaṃ vacasā kammunā ca asampaduṭṭhā ca bhavāhi niccaṃ. |1029.2| Evaṃ tuvaṃ nāgi asampadosaṃ anupālaya vacasā kammunā ca ṭhatvā idha yāvatāyukaṃ vimāne uddhaṃ ito gacchasi devalokaṃ. [1030] Addhā hi so socati rājaseṭṭho tayā vinā yassa tuvaṃ sajibbo @Footnote: 1 Ma. dārā.

--------------------------------------------------------------------------------------------- page359.

Dukkhūpanītopi tayā samecca vindeyya poso sukhamāturopi. [1031] Addhā sataṃ bhāsasi nāgi dhammaṃ anuttaraṃ atthapadaṃ suciṇṇaṃ etādisiyāsu hi āpadāsu paññāyate mādisānaṃ viseso. [1032] Akkhāhi no tāyaṃ mudhā nu laddho akkhehi no tāyaṃ ajesi jūte dhammena laddho itimāyamāha 1- kathaṃ [2]- tuvaṃ hatthamimassamāgato. [1033] Yo missaro tattha ahosi rājā tamāyamakkhehi ajesi jūte so maṃ jito rājā imassadāsi dhammena laddhosmi asāhasena. [1034] |1034.1| Yatheva varuṇo nāgo pañhaṃ pucchittha paṇḍitaṃ tatheva nāgakaññāpi pañhaṃ pucchittha paṇḍitaṃ. |1034.2| Yatheva varuṇaṃ nāgaṃ dhīro tosesi pucchito tatheva nāgakaññampi dhīro tosesi pucchito. |1034.3| Ubhopi te attamane viditvā mahoragaṃ nāgakaññañca dhīro @Footnote: 1 Ma. iti tāyamāha . 2 Ma. nu.

--------------------------------------------------------------------------------------------- page360.

Acchambhī abbhīto alomahaṭṭho iccabravi varuṇaṃ nāgarājaṃ. |1034.4| Mā rodhayi 1- nāga āyāhamasmi yena tava attho idaṃ sarīraṃ hadayena maṃsena karohi kiccaṃ sayaṃ karissāmi yathāmatinte. [1035] Paññā have hadayaṃ paṇḍitānaṃ te tyamha paññāya mayaṃ sutuṭṭhā anūnanāmo labhatajja dāraṃ ajjeva taṃ kuruyo pāpayātu. [1036] |1036.1| Sa puṇṇako attamano udaggo irandatiṃ 2- nāgakaññaṃ labhitvā haṭṭhena bhāvena patītarūpo iccabravi kurūnaṃ kattuseṭṭhaṃ. |1036.2| Bhariyāya maṃ tvaṃ akarī samaṅgiṃ ahañca te vidhura karomi kiccaṃ idañca te maṇiratanaṃ dadāmi ajjeva taṃ kuruyo pāpayāmi. [1037] Ajeyyamesā tava hotu mittī 3- @Footnote: 1 Sī. Yu. mā heṭhayi . 2 Ma. irandhatiṃ . 3 ma metti.

--------------------------------------------------------------------------------------------- page361.

Bhariyāya kaccāna piyāya saddhiṃ ānandacitto 1- sumano patīto datvā maṇiṃ mañca nayindapattaṃ. [1038] |1038.1| Sa puṇṇako kurūnaṃ kattuseṭṭhaṃ nisīdayi purato āsanasmiṃ ājaññamāruyha anomavaṇṇaṃ pakkāmi vehāyasamantalikkhe 2-. |1038.2| Mano manussassa yathāpi gacche tatopissa khippataraṃ ahosi sa puṇṇako kurūnaṃ kattuseṭṭhaṃ upānayi nagaraṃ indapattaṃ. [1039] Etindapattaṃ nagaraṃ padissati rammāni ca ambavanāni bhāgaso ahañca bhariyāya samaṅgibhūto tuvañca pattosi sakaṃ niketaṃ. [1040] |1040.1| Sa puṇṇako kurūnaṃ kattuseṭṭhaṃ oropayitvā dhammasabhāya majjhe ājaññamāruyha anomavaṇṇo @Footnote: 1 Ma. anandi vitto . 2 idaṃ pādadvayaṃ Sī. Ma. potthakesu na dissati. ādāya @kattāramanomapaññaṃ upānayi nagaraṃ indapattanti tattheva dissati.

--------------------------------------------------------------------------------------------- page362.

Pakkāmi vehāyasamantalikkhe. |1040.2| Taṃ disvā rājā paramappatīto uṭṭhāya bāhāhi palissajitvā avikampayaṃ dhammasabhāya majjhe nisīdayi pamukhaṃ āsanasmiṃ. [1041] Tvaṃ no vinetāsi rathaṃva naṭṭhaṃ 1- nandanti taṃ kuruyo dassanena akkhāhi me pucchito etamatthaṃ kathaṃ pamokkho ahu māṇavassa. [1042] |1042.1| Yaṃ māṇavotyābhivadi janinda na so manusso naravīraseṭṭha yadi te suto puṇṇako nāma yakkho rañño kuverassa hi so sajibbo. |1042.2| Bhūmindharo varuṇo nāma nāgo brahā sucī vaṇṇabalūpapanno tassānujaṃ dhītaraṃ kāmayāno irandatī nāma sā nāgakaññā. |1042.3| Tassā sumajjhāya piyāya hetu patārayittha maraṇāya mayhaṃ so ceva bhariyāya samaṅgibhūto @Footnote: 1 Ma. naddhaṃ.

--------------------------------------------------------------------------------------------- page363.

Ahañcānuññāto maṇi ca laddho. [1043] |1043.1| Rukkho hi mayhaṃ gharadvāre jāto 1- paññākkhandho sīlamayassa sākhā atthe ca dhamme ca ṭhito nipāko gavapphalo hatthigavassachanno. |1043.2| Naccagītaturiyābhinādite ucchijja senaṃ 2- puriso ahosi so no ayaṃ āgato sanniketaṃ rukkhassimassāpacitiṃ karotha. |1043.3| Yekeci vittā mama paccayena sabbeva te pātukarontu ajja tibbāni katvāna upāyanāni rukkhassimassāpacitiṃ karotha. |1043.4| Yekeci bandhā 3- mama atthi raṭṭhe sabbeva te bandhanā mocayantu yathevayaṃ bandhanasmā pamutto evamete muñcare bandhanasmā. |1043.5| Unnaṅgalā māsamimaṃ karontu maṃsodanaṃ brāhmaṇā bhakkhayantu amajjapā majjarahā pivantu @Footnote: 1 Ma. padvāre sujāto . 2 Sī. Yu. menaṃ . 3 Ma. baddhā.

--------------------------------------------------------------------------------------------- page364.

Puṇṇāhi thālāhi palissutāhi. |1043.6| Mahāpathaṃ nicca samavhayantu tibbañca rakkhaṃ vidahantu raṭṭhe yathāññamaññaṃ na viheṭhayeyyuṃ rukkhassimassāpacitiṃ karotha. [1044] |1044.1| Orodhā ca kumārā ca vesiyānā ca brāhmaṇā bahuṃ annañca pānañca paṇḍitassābhihārayuṃ. |1044.2| Hatthārohā anīkaṭṭhā rathikā pattikārakā bahuṃ annañca pānañca paṇḍitassābhihārayuṃ. |1044.3| Samāgatā jānapadā negamā ca samāgatā bahuṃ annañca pānañca paṇḍitassābhihārayuṃ. |1044.4| Bahujjano pasannosi disvā paṇḍitamāgate paṇḍitamhi anuppatte celukkhepo pavattathāti. Vidhurajātakaṃ navamaṃ. --------


             The Pali Tipitaka in Roman Character Volume 28 page 315-364. https://84000.org/tipitaka/read/roman_read.php?B=28&A=6601&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=28&A=6601&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=28&item=893&items=152              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=28&siri=21              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=28&i=893              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=44&A=4104              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=44&A=4104              Contents of The Tipitaka Volume 28 https://84000.org/tipitaka/read/?index_28 https://84000.org/tipitaka/english/?index_28

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]