ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 28 : PALI ROMAN Sutta Pitaka Vol 20 : Sutta. Khu. Jā.(2): paññāsa-Mahānipātajātakaṃ

                              2 Saṅkiccajātakaṃ
     [90] |90.1| Disvā nisinnaṃ rājānaṃ    brahmadattaṃ rathesabhaṃ
                   athassa paṭivedesi               yassāsi anukampako.
       |90.2| Saṅkiccāyaṃ anuppatto        isīnaṃ sādhusammato
                   taramānarūpo niyyāhi          khippaṃ passa mahesinaṃ.
       |90.3| Tato ca rājā taramāno         yuttamāruyha sandanaṃ
                   mittāmaccaparibyūḷho 1-   agamāsi rathesabho.
       |90.4| Nikkhippa pañca kakudhāni       kāsīnaṃ raṭṭhavaḍḍhano
                   vālavījanimuṇhīsaṃ                khaggaṃ chattañcupāhanaṃ.
       |90.5| Oruyha rājā yānamhā       ṭhapayitvā paṭicchadaṃ
@Footnote: 1 Sī. Yu. -paribbūḷho.

--------------------------------------------------------------------------------------------- page39.

Āsīnaṃ dāyapassasmiṃ saṅkiccamupasaṅkami. |90.6| Upasaṅkamitvā so rājā sammodi isinā saha taṃ kathaṃ vītisāretvā ekamantaṃ upāvisi. |90.7| Ekamantaṃ nisinnova atha kālaṃ amaññatha tato pāpāni kammāni pucchituṃ paṭipajjatha. |90.8| Isiṃ pucchāma 1- saṅkiccaṃ isīnaṃ sādhusammataṃ āsīnaṃ dāyapassasmiṃ isisaṅghapurakkhataṃ. |90.9| Kaṃ gatiṃ pecca gacchanti narā dhammāticārino aticiṇṇo mayā dhammo taṃ me akkhāhi pucchito. [91] |91.1| Isi avaca saṅkicco kāsīnaṃ raṭṭhavaḍḍhanaṃ āsīnaṃ dāyapassasmiṃ mahārāja suṇohi me. |91.2| Uppathena vajantassa yo maggamanusāsati tassa ce vacanaṃ kayirā nāssa maggeyya kaṇṭako. |91.3| Adhammaṃ paṭipannassa yo dhammamanusāsati tassa ce vacanaṃ kayirā na so gaccheyya duggatiṃ. [92] |92.1| Dhammo patho mahārāja adhammo pana uppatho adhammo nirayaṃ neti dhammo pāpeti suggatiṃ. |92.2| Adhammacārino rāja narā visamajīvino yaṃ gatiṃ pecca gacchanti niraye te suṇohi me. |92.3| Sañjīvo kāḷasutto ca saṅghāṭo 2- dve ca roruvā @Footnote: 1 Sī. Yu. pucchāmi . 2 Ma. saṅghāto.

--------------------------------------------------------------------------------------------- page40.

Athāparo mahāvīci tāpano ca patāpano. |92.4| Iccete aṭṭha nirayā akkhātā dūratikkamā ākiṇṇā luddakammehi paccekā soḷasussadā. |92.5| Kadariyā tāpanā 1- ghorā accimanto 2- mahabbhayā lomahaṃsanarūpā ca bhesmā paṭibhayā dukhā. |92.6| Catukkaṇṇā 3- catudvārā vibhattā bhāgaso mitā ayopākārapariyantā ayasā paṭikujjitā. |92.7| Tesaṃ ayomayā bhūmi jalitā tejasā yutā samantā yojanasataṃ phuṭā tiṭṭhanti sabbadā. |92.8| Ete patanti niraye uddhaṃpādā avaṃsirā isīnaṃ ativattāro saññatānaṃ tapassinaṃ. |92.9| Te bhūnahuno paccanti macchā bilakatā yathā saṃvacchare asaṅkheyye narā kibbisakārino. |92.10| Ḍayhamānena gattena niccaṃ santarabāhiraṃ nirayā nādhigacchanti dvāraṃ nikkhamanesino. |92.11| Puratthimena dhāvanti tato dhāvanti pacchato uttarenapi dhāvanti tato dhāvanti dakkhiṇaṃ yaṃ yañhi dvāraṃ gacchanti tantadeva pithiyyare 4-. |92.12| Bahūni satasahassāni janā nirayagāmino bāhā paggayha kandanti patvā dukkhaṃ anappakaṃ. @Footnote: 1 Sī. Yu. kadarīyatapanā. Ma. kadariyatāpanā . 2 Yu. accimantā . 3 catukkoṇātipi. @4 Ma. pidhīyare. Sī. pithiyyati.

--------------------------------------------------------------------------------------------- page41.

|92.13| Āsīvisaṃva kuppitaṃ tejasiṃ dūratikkamaṃ na sādhurūpe āsīde saññatānaṃ tapassinaṃ. |92.14| Atikāyo mahissāso ajjuno kekakādhipo sahassabāhu ucchinno isimāsajja gotamaṃ. |92.15| Arajaṃ rajasā vacchaṃ kīsaṃ avakrīya 1- daṇḍakī tālova mūlato chinno sa rājā vibhavaṅgato. |92.16| Upahacca manaṃ mejjho 2- mātaṅgasmiṃ yasassine sapārisajjo ucchinno mejjhāraññaṃ 3- tadā ahu. |92.17| Kaṇhadīpāyanāsajja isiṃ andhakavendayo 4- aññamaññaṃ musale 5- hantvā sampattā yamasādhanaṃ. |92.18| Athāyaṃ isinā satto antalikkhacaro pure pāvekkhi paṭhaviṃ cecco hīnatto kālapariyāyaṃ. |92.19| Tasmā hi chandāgamanaṃ nappasaṃsanti paṇḍitā aduṭṭhacitto bhāseyya giraṃ saccūpasañhitaṃ. |92.20| Manasā ce paduṭṭhena yo naro pekkhate muniṃ vijjācaraṇasampannaṃ gantvā so nirayaṃ adho. |92.21| Ye vuḍḍhe paribhāsanti pharusūpakkamā janā anapaccā adāyādā tālavatthū 6- bhavanti te. |92.22| Yo ca pabbajitaṃ hanti katakiccaṃ mahesinaṃ sa kāḷasutte niraye ciraṃ rattāya paccati. @Footnote: 1 Ma. avakiriya . 2 Ma. majjho . 3 Ma. majjhāraññaṃ . 4 Sī. Yu. andhakaveṇhuyo. @Ma. -veṇḍayo . 5 Ma. aññoññaṃ musalā . 6 Ma. tālavatthu. Yu. tālāvatthu.

--------------------------------------------------------------------------------------------- page42.

|92.23| Yo ca rājā adhammaṭṭho raṭṭhaviddhaṃsano mato 1- tāpayitvā janapadaṃ tāpane pecca paccati. |92.24| So ca vassasahassānaṃ 2- sataṃ dibyāni paccati accisaṅghapareto so dukkhaṃ vedeti vedanaṃ. |92.25| Tassa aggisikhā kāyā niccharanti pabhassarā tejobhakkhassa gattāni lomaggehi 3- nakhehi ca. |92.26| Ḍayhamānena gattena niccaṃ santarabāhiraṃ dukkhābhitunno nadati nāgo tuṇḍaṭṭito 4- yathā. |92.27| Yo lobhā pitaraṃ hanti dosā vā purisādhamo sa kāḷasutte niraye ciraṃ rattāya paccati. |92.28| Sa tādiso paccati lohakumbhiyaṃ pakkañca sattīhi hananti nittacaṃ andhaṃ karitvā muttakarīsabhakkhaṃ khāre nimujjanti tathāvidhaṃ naraṃ. |92.29| Tattaṃ pakkuṭṭhitamayoguḷañca dīghe ca phāle cirarattatāpite vikkhambhamādāya vibhajja 5- rajjubhi vivaṭe mukhe saṃsavayanti 6- rakkhasā. |92.30| Sāmā ca soṇā sabalā ca gijjhā kākolasaṅghā ca dijā ayomukhā @Footnote: 1 Sī. cto. Ma. mago . 2 Ma. -sahassāni . 3 Ma. lomehi ca. @4 Sī. tuttaddito. Ma. tuttaṭṭito . 5 Sī. vibaddha. Ma. vibandha . 6 Sī. Yu. @saṃcavayanti. Ma. sampavisanti.

--------------------------------------------------------------------------------------------- page43.

Saṅgamma khādanti viphandamānaṃ jivhaṃ vibhajja vighāsaṃ salohitaṃ. |92.31| Taṃ daḍḍhatālaṃ paribhinnagattaṃ nippothayantā anuvicaranti rakkhasā ratī hi tesaṃ dukhino panītare etādisasmiṃ niraye vasanti yekeci loke idha pettighātino. |92.32| Putto ca mātaraṃ hantvā ito gantvā yamakkhayaṃ bhusamāpajjate dukkhaṃ attakammaphalūpago. |92.33| Amanussā atibālā hantāraṃ janayantiyā ayomayehi vālehi pīḷayanti punappunaṃ. |92.34| Taṃ passavaṃ 1- sakā gattā rudhiraṃ 2- attasambhavaṃ tambalohavilīnaṃva tattaṃ pāyenti mattighaṃ. |92.35| Jigucchaṃ kuṇapaṃ pūtiṃ duggandhaṃ gūthakaddamaṃ pubbalohitasaṅkāsaṃ rahadoggayha 3- tiṭṭhati. |92.36| Tamenaṃ kimiyo 4- tattha atikāyā ayomukhā chaviṃ bhetvāna 5- khādanti pagiddhā 6- maṃsalohite. |92.37| So ca taṃ nirayaṃ patto nimuggo sataporisaṃ pūtikaṃ kuṇapaṃ vāti samantā satayojanaṃ. |92.38| Cakkhumāpi hi cakkhūni 7- tena gandhena jiyyati @Footnote: 1 Ma. tamassavaṃ. Yu. taṃ passutaṃ . 2 Ma. ruhiraṃ . 3 Ma. rahadamogayha. @4 Ma. kimayo . 5 Sī. Yu. chetvāna . 6 Ma. saṃgiddhā . 7 Ma. cakkhūhi.

--------------------------------------------------------------------------------------------- page44.

Etādisaṃ brahmadatta mātugho labhate dukhaṃ. |92.39| Khuradhāramanukkamma tikkhaṃ dūrabhisambhavaṃ patanti gabbhapātiniyo 1- duggaṃ vettaraṇiṃ nadiṃ. |92.40| Ayomayā simbaliyo soḷasaṅgulikaṇṭakā ubhato mabhilambanti duggaṃ vettaraṇiṃ nadiṃ. |92.41| Te accimanto tiṭṭhanti aggikkhandhāva ārakā ādittā jātavedena uddhaṃ yojanamuggatā. |92.42| Ete pajjanti 2- niraye tatte tikhiṇakaṇṭake nāriyo ca aticāriniyo 3- narā ca paradāragū. |92.43| Te patanti adhokkhandhā vivattā vihatā puthū sayanti vinividdhaṅgā dīghaṃ jagganti sabbadā 4-. |92.44| Tato ratyā vivasane 5- mahatiṃ pabbatūpamaṃ lohakumbhiṃ pavajjanti tattaṃ aggisamūdakaṃ. |92.45| Evaṃ divā ca ratto ca dussīlā mohapārutā anubhonti sakaṃ kammaṃ pubbe dukkaṭamattano. |92.46| Yā ca bhariyā dhanakkītā sāmikaṃ atimaññati sassuṃ vā sassuraṃ vāpi jeṭṭhaṃ vāpi nanandanaṃ 6- |92.47| tassā vaṅkena jivhaggaṃ nibbahanti sabandhanaṃ. Sa byāmamattaṃ kiminaṃ jivhaṃ passati attano 7- @Footnote: 1 Ma. gabbhapātiyo . 2 Ma. vajanti. Sī. Yu. sajanti . 3 Ma. aticārā. @4 Sī. Yu. saṃvariṃ . 5 Ma. vivasāne . 6 Ma. nanandaraṃ . 7 Ma. attani.

--------------------------------------------------------------------------------------------- page45.

Viññāpetuṃ na sakkoti tāpane pecca paccati. |92.48| Orabbhikā sūkarikā macchikā migabandhakā corā goghātakā luddā avaṇṇe vaṇṇakārakā. |92.49| Sattīhi lohakūṭehi nettiṃsehi usūhi ca haññamānā khāranadiṃ papatanti avaṃsirā. |92.50| Sāyaṃ pāto kūṭakārī ayokūṭehi haññati tato vantaṃ durattānaṃ paresaṃ bhuñjate 1- sadā. |92.51| Dhaṅkā bheraṇḍakā gijjhā kākolā ca ayomukhā vipphandamānaṃ khādanti naraṃ kibbisakārakaṃ. |92.52| Ye migena migaṃ hanti pakkhiṃ vā pana pakkhinā asanto rajasā channā gantvā 2- te nirayussadaṃ 3-. [93] Santova 4- uddhaṃ gacchanti suciṇṇenīdha kammunā suciṇṇassa phalaṃ passa sindā 5- devā sabrahmakā tantaṃ brūmi mahārāja dhammaṃ raṭṭhapatī cara tathā tathā 6- rāja carāhi dhammaṃ yathā taṃ suciṇṇaṃ nānutappeyya pacchāti. Saṅkiccajātakaṃ dutiyaṃ. ------------ Tassuddānaṃ. Atha saṭṭhinipātamhi suṇātha mama bhāsitaṃ @Footnote: 1 Ma. bhuñjare . 2 Ma. gantā . 3 Yu. nirayaṃ adho . 4 Ma. -ca. @5 Ma. saindā . 6 Ma. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page46.

Jātakasavhayano pavaro soṇakaarindamasavhayano tathāvuttarathesabhasaṅkiccavaro. Saṭṭhinipātaṃ niṭṭhitaṃ. -------


             The Pali Tipitaka in Roman Character Volume 28 page 38-46. https://84000.org/tipitaka/read/roman_read.php?B=28&A=767&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=28&A=767&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=28&item=90&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=28&siri=5              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=28&i=90              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=42&A=2118              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=42&A=2118              Contents of The Tipitaka Volume 28 https://84000.org/tipitaka/read/?index_28 https://84000.org/tipitaka/english/?index_28

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]