ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 28 : PALI ROMAN Sutta Pitaka Vol 20 : Sutta. Khu. Jā.(2): paññāsa-Mahānipātajātakaṃ

                       Sattatinipātaṃ
                       1 kusajātakaṃ
     [94] Idante raṭṭhaṃ sadhanaṃ sayoggaṃ
                  sakāyuraṃ sabbakāmūpapannaṃ
                  idante rajjaṃ anusāsa amma
                  gacchāmahaṃ yattha piyā pabhāvatī.
     [95] Anujubhūtena haraṃ mahantaṃ
                  divā ca ratto ca nisīthakāle
                  paṭigaccha tvaṃ khippaṃ kusāvatiṃ [1]-
                  nicchāmi dubbaṇṇamahaṃ vasantaṃ.
     [96] |96.1| Nāhaṃ gamissāmi ito kusāvatiṃ
                  pabhāvatī vaṇṇapalobhito tava
                  ramāmi maddassa niketaramme
                  hitvāna raṭṭhaṃ tava dassane rato.
      |96.2| Pabhāvatī vaṇṇapalobhito tava
                  sammūḷharūpo vicarāmi medaniṃ 2-
                  disaṃ na jānāmi kutomhi āgato
                  tayimhi matto migamandalocane
   |96.3| sovaṇṇacīravasane              jātarūpasumekhale
@Footnote: 1 Ma. kusa .   2 Ma. mediniṃ.
                 Sussoṇi tava kāmā hi      nāhaṃ rajjena matthiko.
     [97] Abhūti tassa bho hoti         yo anicchantamicchati
                 akāmaṃ rāja kāmehi 1-    akanto kantamicchasi 2-.
     [98] Akāmaṃ vā sakāmaṃ vā         yo naro labhate piyaṃ
                 lābhamettha pasaṃsāma         alābho tattha pāpako.
     [99] Pāsāṇasāraṃ khaṇasi          kaṇikārassa dārunā
                 vātaṃ jālena bādhesi        yo anicchantamicchasi.
     [100] |100.1| Pāsāṇo nūna te hadaye    ohito mudulakkhaṇe
                            yo te sātaṃ na vindāmi     tirojanapadāgato.
   |100.2| Yadā maṃ bhakuṭiṃ 3- katvā    rājaputtī udikkhati 4-
                 āḷāriko tadā homi       rañño maddassantepure 5-.
   |100.3| Yadā umhayamānā maṃ       rājaputtī udikkhati 4-
                 nāḷāriko tadā homi       rājā homi tadā kuso.
     [101] Sace hi vacanaṃ saccaṃ            nemittānaṃ bhavissati
                 neva me tvaṃ patī assa       kāmaṃ chindantu sattadhā.
     [102] Sace hi vacanaṃ saccaṃ            aññesaṃ yadi vā mamaṃ
                 neva tuyhaṃ patī atthi         añño sīhassarā kusā.
     [103] |103.1| Nekkhaṃ gīvaṃ te kāressaṃ    patvā khujje kusāvatiṃ
                               sace maṃ nāganāsūruṃ         olokeyya pabhāvatī.
@Footnote: 1 Ma. kāmesi .  2 Ma. akantaṃ kantumicchasi .  3 Sī. Yu. bhūkuṭiṃ .  4 Sī. Yu.
@rājaputti adikkhasi .  5 Sī. Yu. maddassa thīpure.
   |103.2| Nekkhaṃ gīvaṃ te kāressaṃ      patvā khujje kusāvatiṃ
                 sace maṃ nāganāsūruṃ           ālapeyya pabhāvatī.
   |103.3| Nekkhaṃ gīvaṃ te kāressaṃ      patvā khujje kusāvatiṃ
                 sace maṃ nāganāsūruṃ           umhāyeyya pabhāvatī.
   |103.4| Nekkhaṃ gīvaṃ te kāressaṃ      patvā khujje kusāvatiṃ
                 sace maṃ nāganāsūruṃ           pamhāyeyya pabhāvatī.
   |103.5| Nekkhaṃ gīvaṃ te kāressaṃ      patvā khujje kusāvatiṃ
                 sace maṃ nāganāsūruṃ           pāṇībhi upasaṃphuse.
     [104] Na hi nūnāyaṃ rājaputtī      kuse sātaṃpi vindati
                 āḷārike bhate pose       vettanena anatthike.
     [105] Na hi nūna ayaṃ khujjā           labhati jivhāya chedanaṃ
                 sunisitena satthena           evaṃ dubbhāsitaṃ bhaṇaṃ.
     [106] |106.1| Mā naṃ rūpena pāmesi     ārohena pabhāvatī
                   mahāyasoti katvāna       karassu rucire piyaṃ.
   |106.2| Mā naṃ rūpena pāmesi        ārohena pabhāvatī 1-
                 mahaddhanoti katvāna        karassu rucire piyaṃ.
   |106.3| Mā naṃ rūpena pāmesi        ārohena pabhāvatī
                 mahabbaloti katvāna        karassu rucire piyaṃ.
   |106.4| Mā naṃ rūpena pāmesi        ārohena pabhāvatī
                 mahāraṭṭhoti katvāna       karassu rucire piyaṃ.
@Footnote: 1 Yu. pabhāvati. ito paraṃ īdisameva.
   |106.5| Mā naṃ rūpena pāmesi        ārohena pabhāvatī
                 mahārājāti katvāna       karassu rucire piyaṃ.
   |106.6| Mā naṃ rūpena pāmesi        ārohena pabhāvatī
                 sīhassaroti katvāna         karassu rucire piyaṃ.
   |106.7| Mā naṃ rūpena pāmesi        ārohena pabhāvatī
                 vaggussaroti katvāna       karassu rucire piyaṃ.
   |106.8| Mā naṃ rūpena pāmesi        ārohena pabhāvatī
                 bindussaroti katvāna      karassu rucire piyaṃ.
   |106.9| Mā naṃ rūpena pāmesi        ārohena pabhāvatī
                 mañjussaroti katvāna      karassu rucire piyaṃ.
  |106.10| Mā naṃ rūpena pāmesi      ārohena pabhāvatī
                   madhurassaroti 1- katvāna  karassu rucire piyaṃ.
  |106.11| Mā naṃ rūpena pāmesi      ārohena pabhāvatī
                  satasippoti katvāna       karassu rucire piyaṃ.
  |106.12| Mā naṃ rūpena pāmesi      ārohena pabhāvatī
                  khattiyotipi katvāna       karassu rucire piyaṃ.
  |106.13| Mā naṃ rūpena pāmesi      ārohena pabhāvatī
                  kusarājāti katvāna        karassu rucire piyaṃ.
     [107] Ete nāgā upatthaddhā      sabbe tiṭṭhanti vammikā 2-
              purā maddanti pākāraṃ        ānetetaṃ pabhāvatiṃ.
@Footnote: 1 Ma. madhussaroti .   2 Ma. vammitā.
     [108] Satta bile 1- karitvāna       ahametaṃ pabhāvatiṃ
              khattiyānaṃ padassāmi           ye maṃ hantuṃ idhāgatā.
     [109] Avuṭṭhahi rājaputtī              sāmā koseyyavāsinī
              assupuṇṇehi nettehi       dāsīgaṇapurakkhatā.
     [110] |110.1| Taṃ nūna kakkūpanisevitaṃ mukhaṃ
                  ādāsadantātharupaccavekkhitaṃ
                  subhaṃ sunettaṃ virajaṃ anaṅgaṇaṃ
                  chuḍḍaṃ vane ṭhassati khattiyehi.
    |110.2| Te nūna me asite vellitagge
                  kese mudū candanasāralitte
                  samākule sīvathikāya majjhe
                  pādehi gijjhā parikaḍḍhayanti 2-.
    |110.3| Tā nūna me tambanakhā sulomā
                  bāhā mudū candanasāralittā
                  chinnā vane ujjhitā khattiyehi
                  gayha dhaṅko 3- gacchati yena kāmaṃ.
    |110.4| Te nūna tālūpanibhe alambe
                  nisevite kāsikacandanena
                  thanesu me lambissati sigālo
                  mātūva putto taruṇo tanujo.
@Footnote: 1 Sī. Yu. khaṇḍe .     2 ma parikaḍḍhissanti .  3 Yu. vako.
    |110.5| Taṃ nūna soṇiṃ puthulaṃ sukoṭṭitaṃ
                  nisevitaṃ kañcanamekhalāhi
                  chinnaṃ vane khattiyehi avatthaṃ
                  sigālasaṅghā parikaḍḍhayanti 1-.
    |110.6| Soṇā dhaṅkā 2- sigālā ca  ye caññe santi dāṭhino
                  ajarā nūna hessanti            bhakkhayitvā pabhāvatiṃ.
    |110.7| Sace maṃsāni hariṃsu                khattiyā dūragāmino
                  aṭṭhīni amma yācitvā         anupanthe dahātha naṃ.
    |110.8| Khettāni amma kāretvā     kaṇikārettha ropaye 3-
                  yadā te pupphitā assu        hemantānaṃ himaccaye
                 sareyyātha mamaṃ amma            evaṃvaṇṇā pabhāvatī.
     [111] Tassā mātā udaṭṭhāsi          khattiyā devavaṇṇinī
              disvā asiñca sūnañca             rañño maddassantepure.
     [112] Iminā nūna asinā                  susaññaṃ tanumajjhimaṃ
              dhītaraṃ madda 4- hantvāna         khattiyānaṃ padassasi 5-.
     [113] |113.1| Na me akāsi vacanaṃ    atthakāmāya puttike
                   sājja lohitasañchannā      gacchasi yamasādhanaṃ.
     |113.2| Evamāpajjati poso           pāpiyañca nigacchati
                   yo ce 6- hitānaṃ vacanaṃ        na karoti atthadassinaṃ.
     |113.3| Saceva ajja dhāresi             kumāraṃ cārudassanaṃ
@Footnote: 1 Ma. parikaḍḍhissanti .   2 Yu. vakā .  3 Ma. ropaya .  4 Yu. maddo.
@5 Yu. padassati .   6 Ma. ve.
                   Kusena jātaṃ khattiyaṃ            suvaṇṇamaṇimekhalaṃ.
     |113.4| Pūjitaṃ 1- ñātisaṅghehi       na gacchasi yamakkhayaṃ
                   yatthassu bherī nadati           kuñjaro ca nikūjati
                   khattiyānaṃ kule bhadde        kiṃ nu sukhataraṃ tato.
     |113.5| Asso hasiyati 2- dvāre    kumāro uparodati
                   khattiyānaṃ kule bhadde        kiṃ nu sukhataraṃ tato.
     |113.6| Mayūrakoñcābhirude            kokilābhinikūjite
                   khattiyānaṃ kule bhadde        kiṃ nu sukhataraṃ tato.
     [114] Kahaṃ nu so sattumaddano          pararaṭṭhappamaddano
              kuso soḷārapaññāṇo          yo no dukkhā pamocaye.
     [115] Idheva so sattumaddano           pararaṭṭhappamaddano
              kuso soḷārapaññāṇo          yo ne sabbe vadhissati 3-.
     [116] Ummattikā nu bhaṇasi              andhabālā pabhāsasi
              kuso ce āgato assa             kiṃ nu 4- jānemu taṃ mayaṃ.
     [117] Eso āḷāriko poso           kumārīpuramantare
              daḷhaṃ katvāna saṃvellaṃ 5-       kumbhiṃ dhovati onato.
     [118] Veṇī tvamasi caṇḍālī            ādūsi kulagandhinī
              kathaṃ maddakule jātā              dāsaṃ kayirāsi kāmukaṃ.
     [119] Namhi veṇī na caṇḍālī          na camhi kulagandhinī
              okkākaputto bhaddante       tvaṃ nu dāsoti maññasi.
@Footnote: 1 Yu. pūjitā .  2 Ma. asso ca sisati .  3 Sī. yo no dukkhā pamocaye.
@4 Ma. na .   5 Ma. velliṃ.
     [120] |120.1| Yo brāhmaṇasahassāni   sadā bhojeti viṃsati 1-
                     okkākaputto bhaddante      tvaṃ nu dāsoti maññasi.
       |120.2| Yassa nāgasahassāni            sadā yojenti vīsati
                     okkākaputto bhaddante      tvaṃ nu dāsoti maññasi.
       |120.3| Yassa assasahassāni            sadā yojenti vīsati
                     okkākaputto bhaddante      tvaṃ nu dāsoti maññasi.
       |120.4| Yassa rathasahassāni               sadā yojenti vīsati
                     okkākaputto bhaddante      tvaṃ nu dāsoti maññasi.
                                       [2]-
     |120.5| Yassa dhenusahassāni        sadā dūhanti vīsati
              okkākaputto bhaddante     tvaṃ nu dāsoti maññasi.
     [121] Taggha te dukkaṭaṃ bāle         yaṃ khattiyaṃ mahabbalaṃ
              nāgaṃ maṇḍūkavaṇṇena          na naṃ akkhāsi māgataṃ 3-.
     [122] Aparādhaṃ mahārāja                tvaṃ no khama rathesabha
               yaṃ tvaṃ 4- aññātavesena    naññāsimhā idhāgataṃ.
     [123] Mādisassa na taṃ channaṃ           yohaṃ āḷāriko bhave
               tvaññeva me pasīdassu        natthi te deva dukkaṭaṃ.
     [124] Gaccha bāle khamāpehi           kusarājaṃ mahabbalaṃ
              khamāpito kusarājā              so te dassati jīvitaṃ.
     [125] Pitussa vacanaṃ sutvā             devavaṇṇī pabhāvatī
               sirasā aggahī pāde           kusarājaṃ mahabbalaṃ.
@Footnote: 1 Ma. vīsatiṃ. ito paraṃ īdisameva.
@2 Sī. Yu. yassa usabhasahassāni           sadā yojenti vīsatiṃ.
@        okkāka ... ... ...   ... ... ... ... dāsoti maññasi.
@3 Ma. na naṃ akkhāsidhāgataṃ .    4 Ma. taṃ.
     [126] |126.1| Yāva 1- ratyo atikkantā    tāmā deva tayā vinā
                  vande te sirasā pāde        mā me kujjha rathesabha.
    |126.2| Saccante 2- paṭijānāmi    mahārāja suṇohi me
                  na cāpi appiyaṃ tuyhaṃ         kareyyāmi ahaṃ puna.
    |126.3| Evañca yācamānāya         vacanaṃ me na kāhasi
                  idāni maṃ tāto hantvā    khattiyānaṃ padassati.
     [127] |127.1| Evante yācamānāya   kiṃ na kāhāmi te vaco
                  vikuddho tyasmi kalyāṇī    mā tvaṃ bhāyi pabhāvatī.
    |127.2| Saccante 2- paṭijānāmi    rājaputtī suṇohi me
                  na cāpi appiyaṃ tuyhaṃ         kareyyāmi ahaṃ puna.
    |127.3| Tava kāmā hi sussoṇi        bahudukkhaṃ titikkhisaṃ
                  bahumaddakulaṃ hantvā         nayituṃ taṃ pabhāvatī.
     [128] |128.1| Yojayantu rathe asse  nānācitte samāhite
                  atha dakkhatha me vegaṃ            vidhamentassa 3- sattavo.
    |128.2| Tañca tattha udikkhiṃsu          rañño maddassantepure 4-
                  vijambhamānaṃ sīhaṃva              poṭhentaṃ diguṇaṃ bhujaṃ.
     [129] |129.1| Hatthikkhandhañca āruyha     āropetvā pabhāvatiṃ
                  saṅgāmaṃ otaritvāna          sīhanādaṃ nadī kuso.
    |129.2| Tassa taṃ nadato sutvā         sīhassevītare migā
@Footnote: 1 Ma. yāmā .  2 Ma. sabbaṃ te .  3 Ma. vidhamantassa .  4 Sī. maddassa thīpure.
                  Khattiyā vipalāyiṃsu            kusasaddabhayaṭṭitā 1-.
    |129.3| Hatthārohā anīkaṭṭhā       rathikā pattikārakā
                 aññamaññassa chindanti   kusasaddabhayaṭṭitā.
   |129.4| Tasmiṃ saṅgāmasīsasmiṃ          passitvā haṭṭhamānaso 2-
                 kusassa rañño devindo     adā verocanaṃ maṇiṃ.
   |129.5| So taṃ vijitvā saṅgāmaṃ         laddhā verocanaṃ maṇiṃ
                 hatthikkhandhagato rājā        pāvekkhi nagaraṃ puraṃ.
   |129.6| Jīvaggāhaṃ gahetvāna           bandhitvā satta khattiye
                 sassurassūpanāmesi             ime te deva sattavo.
   |129.7| Sabbeva te vasaṃ gatā           amittā vihatā tava
                 kāmaṃ karohi te tayā            muñca vā te hanassu vā.
     [130] Tuyheva sattavo ete             nahi te mayha sattavo
              tvaññeva no mahārāja          muñca vā te hanassu vā.
     [131] Imā te dhītaro satta              devakaññūpamā subhā
              dadāhi nesaṃ ekekaṃ               hontu jāmātaro tava.
     [132] Amhākañceva tāsañca         tvaṃ no sabbesamissaro
              tvaññeva no mahārāja         dehi nesaṃ yadicchasi.
     [133] |133.1| Ekamekassa ekekaṃ adā sīhassaro kuso
                  khattiyānaṃ tadā tesaṃ          rañño maddassa dhītaro.
|133.2| Pīṇitā tena lābhena              tuṭṭhā sīhassare kuse
@Footnote: 1 Yu. kusasaddabhayaṭṭhitā .     2 Sī. tuṭṭhamānaso.
                  Sakaraṭṭhāni pāyiṃsu             khattiyā satta tāvade.
    |133.3| Pabhāvatiñca ādāya          maṇiṃ verocanaṃ subhaṃ 1-
                  kusāvatiṃ kuso rājā            agamāsi mahabbalo.
    |133.4| Tyassu ekarathe yantā       pavisantā kusāvatiṃ
                  samānā vaṇṇarūpena          nāññamaññātirocisuṃ 2-.
    |133.5| Mātā puttena saṅgañchi     ubhayo ca jayampatī
                  samaggā te tadā āsuṃ       phītaṃ dharaṇimāvasunti.
                        Kusajātakaṃ paṭhamaṃ.
                               --------



             The Pali Tipitaka in Roman Character Volume 28 page 47-57. https://84000.org/tipitaka/read/roman_read.php?B=28&A=936              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=28&A=936              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=28&item=94&items=40              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=28&siri=6              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=28&i=94              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=42&A=2635              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=42&A=2635              Contents of The Tipitaka Volume 28 https://84000.org/tipitaka/read/?index_28 https://84000.org/tipitaka/english/?index_28

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]