ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 28 : PALI ROMAN Sutta Pitaka Vol 20 : Sutta. Khu. Jā.(2): paññāsa-Mahānipātajātakaṃ

page47.

Sattatinipātaṃ 1 kusajātakaṃ [94] Idante raṭṭhaṃ sadhanaṃ sayoggaṃ sakāyuraṃ sabbakāmūpapannaṃ idante rajjaṃ anusāsa amma gacchāmahaṃ yattha piyā pabhāvatī. [95] Anujubhūtena haraṃ mahantaṃ divā ca ratto ca nisīthakāle paṭigaccha tvaṃ khippaṃ kusāvatiṃ [1]- nicchāmi dubbaṇṇamahaṃ vasantaṃ. [96] |96.1| Nāhaṃ gamissāmi ito kusāvatiṃ pabhāvatī vaṇṇapalobhito tava ramāmi maddassa niketaramme hitvāna raṭṭhaṃ tava dassane rato. |96.2| Pabhāvatī vaṇṇapalobhito tava sammūḷharūpo vicarāmi medaniṃ 2- disaṃ na jānāmi kutomhi āgato tayimhi matto migamandalocane |96.3| sovaṇṇacīravasane jātarūpasumekhale @Footnote: 1 Ma. kusa . 2 Ma. mediniṃ.

--------------------------------------------------------------------------------------------- page48.

Sussoṇi tava kāmā hi nāhaṃ rajjena matthiko. [97] Abhūti tassa bho hoti yo anicchantamicchati akāmaṃ rāja kāmehi 1- akanto kantamicchasi 2-. [98] Akāmaṃ vā sakāmaṃ vā yo naro labhate piyaṃ lābhamettha pasaṃsāma alābho tattha pāpako. [99] Pāsāṇasāraṃ khaṇasi kaṇikārassa dārunā vātaṃ jālena bādhesi yo anicchantamicchasi. [100] |100.1| Pāsāṇo nūna te hadaye ohito mudulakkhaṇe yo te sātaṃ na vindāmi tirojanapadāgato. |100.2| Yadā maṃ bhakuṭiṃ 3- katvā rājaputtī udikkhati 4- āḷāriko tadā homi rañño maddassantepure 5-. |100.3| Yadā umhayamānā maṃ rājaputtī udikkhati 4- nāḷāriko tadā homi rājā homi tadā kuso. [101] Sace hi vacanaṃ saccaṃ nemittānaṃ bhavissati neva me tvaṃ patī assa kāmaṃ chindantu sattadhā. [102] Sace hi vacanaṃ saccaṃ aññesaṃ yadi vā mamaṃ neva tuyhaṃ patī atthi añño sīhassarā kusā. [103] |103.1| Nekkhaṃ gīvaṃ te kāressaṃ patvā khujje kusāvatiṃ sace maṃ nāganāsūruṃ olokeyya pabhāvatī. @Footnote: 1 Ma. kāmesi . 2 Ma. akantaṃ kantumicchasi . 3 Sī. Yu. bhūkuṭiṃ . 4 Sī. Yu. @rājaputti adikkhasi . 5 Sī. Yu. maddassa thīpure.

--------------------------------------------------------------------------------------------- page49.

|103.2| Nekkhaṃ gīvaṃ te kāressaṃ patvā khujje kusāvatiṃ sace maṃ nāganāsūruṃ ālapeyya pabhāvatī. |103.3| Nekkhaṃ gīvaṃ te kāressaṃ patvā khujje kusāvatiṃ sace maṃ nāganāsūruṃ umhāyeyya pabhāvatī. |103.4| Nekkhaṃ gīvaṃ te kāressaṃ patvā khujje kusāvatiṃ sace maṃ nāganāsūruṃ pamhāyeyya pabhāvatī. |103.5| Nekkhaṃ gīvaṃ te kāressaṃ patvā khujje kusāvatiṃ sace maṃ nāganāsūruṃ pāṇībhi upasaṃphuse. [104] Na hi nūnāyaṃ rājaputtī kuse sātaṃpi vindati āḷārike bhate pose vettanena anatthike. [105] Na hi nūna ayaṃ khujjā labhati jivhāya chedanaṃ sunisitena satthena evaṃ dubbhāsitaṃ bhaṇaṃ. [106] |106.1| Mā naṃ rūpena pāmesi ārohena pabhāvatī mahāyasoti katvāna karassu rucire piyaṃ. |106.2| Mā naṃ rūpena pāmesi ārohena pabhāvatī 1- mahaddhanoti katvāna karassu rucire piyaṃ. |106.3| Mā naṃ rūpena pāmesi ārohena pabhāvatī mahabbaloti katvāna karassu rucire piyaṃ. |106.4| Mā naṃ rūpena pāmesi ārohena pabhāvatī mahāraṭṭhoti katvāna karassu rucire piyaṃ. @Footnote: 1 Yu. pabhāvati. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page50.

|106.5| Mā naṃ rūpena pāmesi ārohena pabhāvatī mahārājāti katvāna karassu rucire piyaṃ. |106.6| Mā naṃ rūpena pāmesi ārohena pabhāvatī sīhassaroti katvāna karassu rucire piyaṃ. |106.7| Mā naṃ rūpena pāmesi ārohena pabhāvatī vaggussaroti katvāna karassu rucire piyaṃ. |106.8| Mā naṃ rūpena pāmesi ārohena pabhāvatī bindussaroti katvāna karassu rucire piyaṃ. |106.9| Mā naṃ rūpena pāmesi ārohena pabhāvatī mañjussaroti katvāna karassu rucire piyaṃ. |106.10| Mā naṃ rūpena pāmesi ārohena pabhāvatī madhurassaroti 1- katvāna karassu rucire piyaṃ. |106.11| Mā naṃ rūpena pāmesi ārohena pabhāvatī satasippoti katvāna karassu rucire piyaṃ. |106.12| Mā naṃ rūpena pāmesi ārohena pabhāvatī khattiyotipi katvāna karassu rucire piyaṃ. |106.13| Mā naṃ rūpena pāmesi ārohena pabhāvatī kusarājāti katvāna karassu rucire piyaṃ. [107] Ete nāgā upatthaddhā sabbe tiṭṭhanti vammikā 2- purā maddanti pākāraṃ ānetetaṃ pabhāvatiṃ. @Footnote: 1 Ma. madhussaroti . 2 Ma. vammitā.

--------------------------------------------------------------------------------------------- page51.

[108] Satta bile 1- karitvāna ahametaṃ pabhāvatiṃ khattiyānaṃ padassāmi ye maṃ hantuṃ idhāgatā. [109] Avuṭṭhahi rājaputtī sāmā koseyyavāsinī assupuṇṇehi nettehi dāsīgaṇapurakkhatā. [110] |110.1| Taṃ nūna kakkūpanisevitaṃ mukhaṃ ādāsadantātharupaccavekkhitaṃ subhaṃ sunettaṃ virajaṃ anaṅgaṇaṃ chuḍḍaṃ vane ṭhassati khattiyehi. |110.2| Te nūna me asite vellitagge kese mudū candanasāralitte samākule sīvathikāya majjhe pādehi gijjhā parikaḍḍhayanti 2-. |110.3| Tā nūna me tambanakhā sulomā bāhā mudū candanasāralittā chinnā vane ujjhitā khattiyehi gayha dhaṅko 3- gacchati yena kāmaṃ. |110.4| Te nūna tālūpanibhe alambe nisevite kāsikacandanena thanesu me lambissati sigālo mātūva putto taruṇo tanujo. @Footnote: 1 Sī. Yu. khaṇḍe . 2 ma parikaḍḍhissanti . 3 Yu. vako.

--------------------------------------------------------------------------------------------- page52.

|110.5| Taṃ nūna soṇiṃ puthulaṃ sukoṭṭitaṃ nisevitaṃ kañcanamekhalāhi chinnaṃ vane khattiyehi avatthaṃ sigālasaṅghā parikaḍḍhayanti 1-. |110.6| Soṇā dhaṅkā 2- sigālā ca ye caññe santi dāṭhino ajarā nūna hessanti bhakkhayitvā pabhāvatiṃ. |110.7| Sace maṃsāni hariṃsu khattiyā dūragāmino aṭṭhīni amma yācitvā anupanthe dahātha naṃ. |110.8| Khettāni amma kāretvā kaṇikārettha ropaye 3- yadā te pupphitā assu hemantānaṃ himaccaye sareyyātha mamaṃ amma evaṃvaṇṇā pabhāvatī. [111] Tassā mātā udaṭṭhāsi khattiyā devavaṇṇinī disvā asiñca sūnañca rañño maddassantepure. [112] Iminā nūna asinā susaññaṃ tanumajjhimaṃ dhītaraṃ madda 4- hantvāna khattiyānaṃ padassasi 5-. [113] |113.1| Na me akāsi vacanaṃ atthakāmāya puttike sājja lohitasañchannā gacchasi yamasādhanaṃ. |113.2| Evamāpajjati poso pāpiyañca nigacchati yo ce 6- hitānaṃ vacanaṃ na karoti atthadassinaṃ. |113.3| Saceva ajja dhāresi kumāraṃ cārudassanaṃ @Footnote: 1 Ma. parikaḍḍhissanti . 2 Yu. vakā . 3 Ma. ropaya . 4 Yu. maddo. @5 Yu. padassati . 6 Ma. ve.

--------------------------------------------------------------------------------------------- page53.

Kusena jātaṃ khattiyaṃ suvaṇṇamaṇimekhalaṃ. |113.4| Pūjitaṃ 1- ñātisaṅghehi na gacchasi yamakkhayaṃ yatthassu bherī nadati kuñjaro ca nikūjati khattiyānaṃ kule bhadde kiṃ nu sukhataraṃ tato. |113.5| Asso hasiyati 2- dvāre kumāro uparodati khattiyānaṃ kule bhadde kiṃ nu sukhataraṃ tato. |113.6| Mayūrakoñcābhirude kokilābhinikūjite khattiyānaṃ kule bhadde kiṃ nu sukhataraṃ tato. [114] Kahaṃ nu so sattumaddano pararaṭṭhappamaddano kuso soḷārapaññāṇo yo no dukkhā pamocaye. [115] Idheva so sattumaddano pararaṭṭhappamaddano kuso soḷārapaññāṇo yo ne sabbe vadhissati 3-. [116] Ummattikā nu bhaṇasi andhabālā pabhāsasi kuso ce āgato assa kiṃ nu 4- jānemu taṃ mayaṃ. [117] Eso āḷāriko poso kumārīpuramantare daḷhaṃ katvāna saṃvellaṃ 5- kumbhiṃ dhovati onato. [118] Veṇī tvamasi caṇḍālī ādūsi kulagandhinī kathaṃ maddakule jātā dāsaṃ kayirāsi kāmukaṃ. [119] Namhi veṇī na caṇḍālī na camhi kulagandhinī okkākaputto bhaddante tvaṃ nu dāsoti maññasi. @Footnote: 1 Yu. pūjitā . 2 Ma. asso ca sisati . 3 Sī. yo no dukkhā pamocaye. @4 Ma. na . 5 Ma. velliṃ.

--------------------------------------------------------------------------------------------- page54.

[120] |120.1| Yo brāhmaṇasahassāni sadā bhojeti viṃsati 1- okkākaputto bhaddante tvaṃ nu dāsoti maññasi. |120.2| Yassa nāgasahassāni sadā yojenti vīsati okkākaputto bhaddante tvaṃ nu dāsoti maññasi. |120.3| Yassa assasahassāni sadā yojenti vīsati okkākaputto bhaddante tvaṃ nu dāsoti maññasi. |120.4| Yassa rathasahassāni sadā yojenti vīsati okkākaputto bhaddante tvaṃ nu dāsoti maññasi. [2]- |120.5| Yassa dhenusahassāni sadā dūhanti vīsati okkākaputto bhaddante tvaṃ nu dāsoti maññasi. [121] Taggha te dukkaṭaṃ bāle yaṃ khattiyaṃ mahabbalaṃ nāgaṃ maṇḍūkavaṇṇena na naṃ akkhāsi māgataṃ 3-. [122] Aparādhaṃ mahārāja tvaṃ no khama rathesabha yaṃ tvaṃ 4- aññātavesena naññāsimhā idhāgataṃ. [123] Mādisassa na taṃ channaṃ yohaṃ āḷāriko bhave tvaññeva me pasīdassu natthi te deva dukkaṭaṃ. [124] Gaccha bāle khamāpehi kusarājaṃ mahabbalaṃ khamāpito kusarājā so te dassati jīvitaṃ. [125] Pitussa vacanaṃ sutvā devavaṇṇī pabhāvatī sirasā aggahī pāde kusarājaṃ mahabbalaṃ. @Footnote: 1 Ma. vīsatiṃ. ito paraṃ īdisameva. @2 Sī. Yu. yassa usabhasahassāni sadā yojenti vīsatiṃ. @ okkāka ... ... ... ... ... ... ... dāsoti maññasi. @3 Ma. na naṃ akkhāsidhāgataṃ . 4 Ma. taṃ.

--------------------------------------------------------------------------------------------- page55.

[126] |126.1| Yāva 1- ratyo atikkantā tāmā deva tayā vinā vande te sirasā pāde mā me kujjha rathesabha. |126.2| Saccante 2- paṭijānāmi mahārāja suṇohi me na cāpi appiyaṃ tuyhaṃ kareyyāmi ahaṃ puna. |126.3| Evañca yācamānāya vacanaṃ me na kāhasi idāni maṃ tāto hantvā khattiyānaṃ padassati. [127] |127.1| Evante yācamānāya kiṃ na kāhāmi te vaco vikuddho tyasmi kalyāṇī mā tvaṃ bhāyi pabhāvatī. |127.2| Saccante 2- paṭijānāmi rājaputtī suṇohi me na cāpi appiyaṃ tuyhaṃ kareyyāmi ahaṃ puna. |127.3| Tava kāmā hi sussoṇi bahudukkhaṃ titikkhisaṃ bahumaddakulaṃ hantvā nayituṃ taṃ pabhāvatī. [128] |128.1| Yojayantu rathe asse nānācitte samāhite atha dakkhatha me vegaṃ vidhamentassa 3- sattavo. |128.2| Tañca tattha udikkhiṃsu rañño maddassantepure 4- vijambhamānaṃ sīhaṃva poṭhentaṃ diguṇaṃ bhujaṃ. [129] |129.1| Hatthikkhandhañca āruyha āropetvā pabhāvatiṃ saṅgāmaṃ otaritvāna sīhanādaṃ nadī kuso. |129.2| Tassa taṃ nadato sutvā sīhassevītare migā @Footnote: 1 Ma. yāmā . 2 Ma. sabbaṃ te . 3 Ma. vidhamantassa . 4 Sī. maddassa thīpure.

--------------------------------------------------------------------------------------------- page56.

Khattiyā vipalāyiṃsu kusasaddabhayaṭṭitā 1-. |129.3| Hatthārohā anīkaṭṭhā rathikā pattikārakā aññamaññassa chindanti kusasaddabhayaṭṭitā. |129.4| Tasmiṃ saṅgāmasīsasmiṃ passitvā haṭṭhamānaso 2- kusassa rañño devindo adā verocanaṃ maṇiṃ. |129.5| So taṃ vijitvā saṅgāmaṃ laddhā verocanaṃ maṇiṃ hatthikkhandhagato rājā pāvekkhi nagaraṃ puraṃ. |129.6| Jīvaggāhaṃ gahetvāna bandhitvā satta khattiye sassurassūpanāmesi ime te deva sattavo. |129.7| Sabbeva te vasaṃ gatā amittā vihatā tava kāmaṃ karohi te tayā muñca vā te hanassu vā. [130] Tuyheva sattavo ete nahi te mayha sattavo tvaññeva no mahārāja muñca vā te hanassu vā. [131] Imā te dhītaro satta devakaññūpamā subhā dadāhi nesaṃ ekekaṃ hontu jāmātaro tava. [132] Amhākañceva tāsañca tvaṃ no sabbesamissaro tvaññeva no mahārāja dehi nesaṃ yadicchasi. [133] |133.1| Ekamekassa ekekaṃ adā sīhassaro kuso khattiyānaṃ tadā tesaṃ rañño maddassa dhītaro. |133.2| Pīṇitā tena lābhena tuṭṭhā sīhassare kuse @Footnote: 1 Yu. kusasaddabhayaṭṭhitā . 2 Sī. tuṭṭhamānaso.

--------------------------------------------------------------------------------------------- page57.

Sakaraṭṭhāni pāyiṃsu khattiyā satta tāvade. |133.3| Pabhāvatiñca ādāya maṇiṃ verocanaṃ subhaṃ 1- kusāvatiṃ kuso rājā agamāsi mahabbalo. |133.4| Tyassu ekarathe yantā pavisantā kusāvatiṃ samānā vaṇṇarūpena nāññamaññātirocisuṃ 2-. |133.5| Mātā puttena saṅgañchi ubhayo ca jayampatī samaggā te tadā āsuṃ phītaṃ dharaṇimāvasunti. Kusajātakaṃ paṭhamaṃ. --------


             The Pali Tipitaka in Roman Character Volume 28 page 47-57. https://84000.org/tipitaka/read/roman_read.php?B=28&A=936&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=28&A=936&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=28&item=94&items=40              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=28&siri=6              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=28&i=94              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=42&A=2635              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=42&A=2635              Contents of The Tipitaka Volume 28 https://84000.org/tipitaka/read/?index_28 https://84000.org/tipitaka/english/?index_28

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]