ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso

page122.

Pañcamo paramaṭṭhakasuttaniddeso [146] Paramanti diṭṭhīsu paribbasāno yaduttariṃ kurute jantu loke hīnāti aññe tato sabbamāha tasmā vivādāni avītivatto. [147] Paramanti diṭṭhīsu paribbasānoti santeke samaṇabrāhmaṇā diṭṭhigatikā te dvāsaṭṭhiyā diṭṭhigatānaṃ aññataraññataraṃ diṭṭhigataṃ idaṃ paramaṃ aggaṃ seṭṭhaṃ viseṭṭhaṃ pāmokkhaṃ uttamaṃ pavaranti gahetvā uggahetvā gaṇhitvā parāmasitvā abhinivisitvā sakāya sakāya diṭṭhiyā vasanti saṃvasanti āvasanti parivasanti . yathā āgārikā vā gharesu vasanti sāpattikā vā āpattīsu vasanti sakilesā vā kilesesu vasanti evameva santeke samaṇabrāhmaṇā diṭṭhigatikā te dvāsaṭṭhiyā diṭṭhigatānaṃ aññataraññataraṃ diṭṭhigataṃ idaṃ paramaṃ aggaṃ seṭṭhaṃ viseṭṭhaṃ pāmokkhaṃ uttamaṃ pavaranti gahetvā uggahetvā gaṇhitvā parāmasitvā abhinivisitvā sakāya sakāya diṭṭhiyā vasanti saṃvasanti 1- āvasanti parivasantīti paramanti diṭṭhīsu paribbasāno. [148] Yaduttariṃ kurute jantu loketi yadanti yaṃ . uttariṃ kuruteti uttariṃ karoti aggaṃ seṭṭhaṃ viseṭṭhaṃ pāmokkhaṃ uttamaṃ @Footnote: 1 Ma. pavasanti.

--------------------------------------------------------------------------------------------- page123.

Pavaraṃ karoti . ayaṃ satthā sabbaññūti uttariṃ karoti aggaṃ seṭṭhaṃ viseṭṭhaṃ pāmokkhaṃ uttamaṃ pavaraṃ karoti ayaṃ dhammo svākkhāto ayaṃ gaṇo supaṭipanno ayaṃ diṭṭhi bhaddikā ayaṃ paṭipadā supaññattā ayaṃ maggo niyyānikoti uttariṃ karoti aggaṃ seṭṭhaṃ viseṭṭhaṃ pāmokkhaṃ uttamaṃ pavaraṃ karoti nibbatteti abhinibbatteti . jantūti satto naro .pe. manujo . loketi apāyaloke .pe. Āyatanaloketi yaduttariṃ kurute jantu loke. [149] Hīnāti aññe tato sabbamāhāti attano satthāraṃ dhammakkhānaṃ gaṇaṃ diṭṭhiṃ paṭipadaṃ maggaṃ ṭhapetvā sabbe parappavāde khipati ukkhipati parikkhipati so satthā na sabbaññū dhammo na svākkhāto gaṇo na supaṭipanno diṭṭhi na bhaddikā paṭipadā na supaññattā maggo na niyyāniko natthettha suddhi vā visuddhi vā parisuddhi vā mutti vā vimutti vā parimutti vā na tattha 1- sujjhanti vā visujjhanti vā parisujjhanti vā muccanti vā vimuccanti vā parimuccanti vā hīnā nihīnā omakā lāmakā jatukkā parittāti evamāha evaṃ katheti evaṃ bhaṇati evaṃ dīpayati evaṃ voharatīti hīnāti aññe tato sabbamāha. [150] Tasmā vivādāni avītivattoti tasmā 2- taṃkāraṇā taṃhetu tappaccayā taṃnidānā diṭṭhikalahāni diṭṭhibhaṇḍanāni diṭṭhiviggahāni diṭṭhivivādāni diṭṭhimedhagāni avītivatto anatikkanto asamatikkantoti @Footnote: 1 Ma. natthettha . 2 Ma. tasmāti.

--------------------------------------------------------------------------------------------- page124.

Tasmā vivādāni avītivatto. Tenāha bhagavā paramanti diṭṭhīsu paribbasāno yaduttariṃ kurute jantu loke hīnāti aññe tato sabbamāha tasmā vivādāni avītivattoti. [151] Yadattanī passati ānisaṃsaṃ diṭṭhe sute sīlavate mute vā tadeva so tattha samuggahāya nihīnato passati sabbamaññaṃ. [152] Yadattanī passati ānisaṃsaṃ diṭṭhe sute sīlavate mute vāti yadattanīti yaṃ attani . attā vuccati diṭṭhigataṃ . attano diṭṭhiyā dve ānisaṃse passati diṭṭhadhammikañca ānisaṃsaṃ samparāyikañca ānisaṃsaṃ. {152.1} Katamo diṭṭhiyā diṭṭhadhammiko ānisaṃso . yaṃdiṭṭhiko satthā hoti taṃdiṭṭhikā sāvakā honti taṃdiṭṭhikaṃ satthāraṃ sāvakā sakkaronti garukaronti 1- mānenti pūjenti apacitiṃ karonti 2- labhanti ca tatonidānaṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ ayaṃ diṭṭhiyā diṭṭhadhammiko ānisaṃso. {152.2} Katamo diṭṭhiyā samparāyiko ānisaṃso. Ayaṃ diṭṭhi alaṃ nāgattāya vā supaṇṇattāya vā yakkhattāya vā asurattāya vā @Footnote: 1 Ma. garuṃ karonti. 2 Po. Ma. apacitiṃ karontīti natthi.

--------------------------------------------------------------------------------------------- page125.

Gandhabbattāya vā mahārājattāya vā indattāya vā brahmattāya vā devattāya vā ayaṃ diṭṭhi alaṃ suddhiyā visuddhiyā parisuddhiyā muttiyā vimuttiyā parimuttiyā imāya diṭṭhiyā sujjhanti visujjhanti parisujjhanti muccanti vimuccanti parimuccanti imāya diṭṭhiyā sujjhissāmi visujjhissāmi parisujjhissāmi muccissāmi vimuccissāmi parimuccissāmīti 1- āyatiṃ phalapāṭikaṅkhī hoti. Ayaṃ diṭṭhiyā samparāyiko ānisaṃso. Attano diṭṭhiyā ime dve ānisaṃse passati. {152.3} Diṭṭhasuddhiyāpi dve ānisaṃse passati sutasuddhiyāpi dve ānisaṃse passati sīlasuddhiyāpi dve ānisaṃse passati vattasuddhiyāpi dve ānisaṃse passati mutasuddhiyāpi dve ānisaṃse passati diṭṭhadhammikañca ānisaṃsaṃ samparāyikañca ānisaṃsaṃ. {152.4} Katamo mutasuddhiyā diṭṭhadhammiko ānisaṃso. Yaṃdiṭṭhiko satthā hoti taṃdiṭṭhikā sāvakā honti .pe. ayaṃ mutasuddhiyā diṭṭhadhammiko ānisaṃso. {152.5} Katamo mutasuddhiyā samparāyiko ānisaṃso. Ayaṃ diṭṭhi alaṃ nāgattāya vā .pe. ayaṃ mutasuddhiyā samparāyiko ānisaṃso . Mutasuddhiyāpi ime dve ānisaṃse passati dakkhati oloketi nijjhāyati upaparikkhatīti yadattanī passati ānisaṃsaṃ diṭṭhe sute sīlavate mute vā. [153] Tadeva so tattha samuggahāyāti tadevāti taṃ diṭṭhigataṃ. @Footnote: 1 Po. Ma. itisaddo natthi.

--------------------------------------------------------------------------------------------- page126.

Tatthāti sakāya diṭṭhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā . samuggahāyāti idaṃ paramaṃ aggaṃ seṭṭhaṃ viseṭṭhaṃ pāmokkhaṃ uttamaṃ pavaranti gahetvā uggahetvā gaṇhitvā parāmasitvā abhinivisitvāti tadeva so tattha samuggahāya. [154] Nihīnato passati sabbamaññanti aññaṃ satthāraṃ dhammakkhānaṃ gaṇaṃ diṭṭhiṃ paṭipadaṃ maggaṃ hīnato nihīnato omakato lāmakato jatukkato parittato [1]- passati dakkhati oloketi nijjhāyati upaparikkhatīti nihīnato passati sabbamaññaṃ. Tenāha bhagavā yadattanī passati ānisaṃsaṃ diṭṭhe sute sīlavate mute vā tadeva so tattha samuggahāya nihīnato passati sabbamaññanti. [155] Taṃ vāpi ganthaṃ kusalā vadanti yaṃ nissito passati hīnamaññaṃ tasmā hi diṭṭhaṃva sutaṃ mutaṃ vā sīlabbataṃ bhikkhu na nissayeyya. [156] Taṃ vāpi ganthaṃ kusalā vadantīti kusalāti ye te khandhakusalā dhātukusalā āyatanakusalā paṭiccasamuppādakusalā satipaṭṭhānakusalā sammappadhānakusalā iddhippādakusalā indriyakusalā balakusalā bojjhaṅgakusalā maggakusalā phalakusalā nibbānakusalā te @Footnote: 1 Ma. dissati. sabbattha īdisameva.

--------------------------------------------------------------------------------------------- page127.

Kusalā evaṃ vadanti gantho eso lambanaṃ 1- etaṃ bandhanaṃ etaṃ palibodho esoti evaṃ vadanti evaṃ kathenti evaṃ bhaṇanti evaṃ dīpayanti evaṃ voharantīti taṃ vāpi ganthaṃ kusalā vadanti. [157] Yaṃ nissito passati hīnamaññanti yaṃ nissitoti yaṃ satthāraṃ dhammakkhānaṃ gaṇaṃ diṭṭhiṃ paṭipadaṃ maggaṃ nissito sannissito allīno upagato ajjhosito adhimutto . passati hīnamaññanti aññaṃ satthāraṃ dhammakkhānaṃ gaṇaṃ diṭṭhiṃ paṭipadaṃ maggaṃ hīnato nihīnato omakato lāmakato jatukkato parittato passati dakkhati oloketi nijjhāyati [2]- upaparikkhatīti yaṃ nissito passati hīnamaññaṃ. [158] Tasmā hī diṭṭhaṃva sutaṃ mutaṃ vā sīlabbataṃ bhikkhu na nissayeyyāti tasmā taṃkāraṇā taṃhetu tappaccayā taṃnidānā diṭṭhaṃ vā diṭṭhasuddhiṃ vā sutaṃ vā sutasuddhiṃ vā mutaṃ vā mutasuddhiṃ vā sīlaṃ vā sīlasuddhiṃ vā vattaṃ vā vattasuddhiṃ vā na nissayeyya na gaṇheyya na parāmaseyya nābhiniviseyyāti 3- tasmā hi diṭṭhaṃva sutaṃ mutaṃ vā sīlabbataṃ bhikkhu na nissayeyya. Tenāha bhagavā taṃ vāpi ganthaṃ kusalā vadanti yaṃ nissito passati hīnamaññaṃ tasmā hi diṭṭhaṃva sutaṃ mutaṃ vā sīlabbataṃ bhikkhu na nissayeyyāti. @Footnote: 1 Ma. lagganaṃ. 2 Ma. upanijjhāyati. 3 Ma. nābhiniveseyyāti.

--------------------------------------------------------------------------------------------- page128.

[159] Diṭṭhiṃpi lokasmi 1- na kappayeyya ñāṇena vā sīlavatena vāpi samoti attānamanūpaneyya hīno na maññetha visesi vāpi. [160] Diṭṭhiṃpi lokasmi na kappayeyya ñāṇena vā sīlavatena vāpīti aṭṭhasamāpattiñāṇena vā pañcābhiññāñāṇena vā micchāñāṇena vā sīlena vā vattena vā sīlavattena vā diṭṭhiṃ na kappayeyya na janeyya na sañjaneyya na nibbatteyya nābhinibbatteyya. Lokasminti apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloketi diṭṭhiṃpi lokasmi na kappayeyya ñāṇena vā sīlavatena vāpi. [161] Samoti attānamanūpaneyyāti sadisohamasmīti attānaṃ na upaneyya jātiyā vā gottena vā kolaputtikena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjaṭṭhānena vā sutena vā paṭibhāṇena vā aññataraññatarena vā vatthunāti samoti attānamanūpaneyya. [162] Hīno na maññetha visesi vāpīti hīnohamasmīti attānaṃ na upaneyya jātiyā vā gottena vā .pe. aññataraññatarena vā vatthunā seyyohamasmīti attānaṃ na upaneyya jātiyā vā gottena vā .pe. aññataraññatarena vā vatthunāti hīno na @Footnote: 1 Po. Ma. Yu. lokasmiṃ.

--------------------------------------------------------------------------------------------- page129.

Maññetha visesi vāpi. Tenāha bhagavā diṭṭhiṃpi lokasmi na kappayeyya ñāṇena vā sīlavatena vāpi samoti attānamanūpaneyya hīno na maññetha visesi vāpīti. [163] Attaṃ pahāya anupādiyāno ñāṇepi 1- so nissaya 2- no karoti sa ve viyattesu na vaggasārī diṭṭhiṃpi so na pacceti kiñci. [164] Attaṃ pahāya anupādiyānoti attaṃ pahāyāti attadiṭṭhiṃ pahāya . attaṃ pahāyāti gāhaṃ 3- pahāya. Attaṃ pahāyāti taṇhāvasena diṭṭhivasena gahitaṃ parāmaṭṭhaṃ abhiniviṭṭhaṃ ajjhositaṃ adhimuttaṃ pahāya pajahitvā vinodetvā byantīkatvā 4- anabhāvaṅgamitvā 5- . Attaṃ pahāya anupādiyānoti catūhi upādānehi anupādiyamāno aggaṇhamāno aparāmasamāno anabhinivisamānoti attaṃ pahāya anupādiyāno. [165] Ñāṇepi so nissaya no karotīti aṭṭhasamāpattiñāṇe vā pañcābhiññāñāṇe vā micchāñāṇe vā taṇhānissayaṃ vā diṭṭhinissayaṃ vā na karoti na janeti na sañjaneti na nibbatteti nābhinibbattetīti ñāṇepi so nissaya no karoti. @Footnote: 1 Po. Ma. ñāṇenapi. 2 Ma. nissayaṃ. 3 Yu. attagahaṃ. 4 Po. Ma. byantiṃ karitvā. @5 Ma. anabhāvaṅgametvā.

--------------------------------------------------------------------------------------------- page130.

[166] Sa ve viyattesu na vaggasārīti sa ve vavatthitesu bhinnesu dvejjhāpannesu dveḷhakajātesu nānādiṭṭhikesu nānākhantikesu nānārucikesu nānāladdhikesu nānādiṭṭhinissayanissitesu chandāgatiṃ gacchantesu dosāgatiṃ gacchantesu mohāgatiṃ gacchantesu bhayāgatiṃ gacchantesu na chandāgatiṃ gacchati na dosāgatiṃ gacchati na mohāgatiṃ gacchati na bhayāgatiṃ gacchati na rāgavasena gacchati na dosavasena gacchati na mohavasena gacchati na mānavasena gacchati na diṭṭhivasena gacchati na uddhaccavasena gacchati na vicikicchāvasena gacchati na anusayavasena gacchati na vaggehi dhammehi yāyati niyyāyati 1- vuyhati saṃhariyatīti sa ve viyattesu na vaggasārī. [167] Diṭṭhiṃpi so na pacceti kiñcīti tassa dvāsaṭṭhīdiṭṭhigatāni pahīnāni samucchinnāni vūpasantāni paṭippassaddhāni abhabbuppattikāni ñāṇagginā daḍḍhāni so kiñci diṭṭhigataṃ na pacceti na paccāgacchatīti diṭṭhiṃpi so na pacceti kiñci. Tenāha bhagavā attaṃ pahāya anupādiyāno ñāṇepi so nissaya no karoti sa ve viyattesu na vaggasārī diṭṭhiṃpi so na pacceti kiñcīti. [168] Yassūbhayante paṇidhīdha natthi bhavābhavāya idha vā huraṃ vā @Footnote: 1 Ma. niyyati.

--------------------------------------------------------------------------------------------- page131.

Nivesanā tassa na santi keci dhammesu niccheyya samuggahītaṃ. [169] Yassūbhayante paṇidhīdha natthi bhavābhavāya idha vā huraṃ vāti yassāti arahato khīṇāsavassa . antāti phasso eko anto phassasamudayo dutiyo anto . atītaṃ eko anto anāgataṃ dutiyo anto . sukhā vedanā eko anto dukkhā vedanā dutiyo anto . nāmaṃ eko anto rūpaṃ dutiyo anto . cha ajjhattikāni āyatanāni eko anto cha bāhirāni āyatanāni dutiyo anto . Sakkāyo eko anto sakkāyasamudayo dutiyo anto . paṇidhi vuccati taṇhā yo rāgo sārāgo .pe. abhijjhā lobho akusalamūlaṃ. Bhavābhavāyāti bhavābhavāya kammabhavāya punabbhavāya kāmabhavāya kammabhavāya kāmabhavāya punabbhavāya rūpabhavāya kammabhavāya rūpabhavāya punabbhavāya arūpabhavāya kammabhavāya arūpabhavāya punabbhavāya punappunaṃ bhavāya punappunaṃ gatiyā punappunaṃ upapattiyā punappunaṃ paṭisandhiyā punappunaṃ attabhāvābhinibbattiyā . idhāti sakattabhāvo . Hurāti parattabhāvo . idhāti sakarūpavedanāsaññāsaṅkhāraviññāṇaṃ . Hurāti pararūpavedanāsaññā saṅkhāra viññāṇaṃ . idhāti cha ajjhattikāni āyatanāni . hurāti cha bāhirāni āyatanāni . idhāti manussaloko. Hurāti devaloko . Idhāti kāmadhātu. Hurāti rūpadhātu arūpadhātu. Idhāti

--------------------------------------------------------------------------------------------- page132.

Kāmadhātu rūpadhātu. Hurāti arūpadhātu. {169.1} Yassūbhayante paṇidhīdha natthi bhavābhavāya idha vā huraṃ vāti yassa ubho ante bhavābhavāya idha vā huraṃ vā paṇidhi natthi na saṃvijjati nupalabbhati pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti yassūbhayante paṇidhīdha natthi bhavābhavāya idha vā huraṃ vā. [170] Nivesanā tassa na santi kecīti nivesanāti dve nivesanā taṇhānivesanā ca diṭṭhinivesanā ca .pe. ayaṃ taṇhānivesanā .pe. ayaṃ diṭṭhinivesanā . tassāti arahato khīṇāsavassa . Nivesanā tassa na santīti na santi na saṃvijjanti nupalabbhanti pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti nivesanā tassa na santi keci. [171] Dhammesu niccheyya samuggahītanti dhammesūti dvāsaṭṭhiyā diṭṭhigatesu . niccheyyāti nicchinitvā vinicchinitvā vicinitvā pavicinitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā [1]- odhiggāho vilaggāho varaggāho koṭṭhāsaggāho uccayaggāho samuccayaggāho idaṃ saccaṃ tacchaṃ tathaṃ bhūtaṃ yāthāvaṃ aviparītanti gahitaṃ parāmaṭṭhaṃ abhiniviṭṭhaṃ ajjhositaṃ adhimuttaṃ natthi [2]- na saṃvijjati nupalabbhati pahīnaṃ samucchinnaṃ vūpasantaṃ paṭippassaddhaṃ abhabbuppattikaṃ ñāṇagginā daḍḍhanti dhammesu niccheyya samuggahītaṃ. Tenāha bhagavā @Footnote: 1 Ma. samuggahītanti. 2 Po. Ma. na santi na saṃvijjanti nūpalabbhanti. @sabbattha īdisameva.

--------------------------------------------------------------------------------------------- page133.

Yassūbhayante paṇidhīdha natthi bhavābhavāya idha vā huraṃ vā nivesanā tassa na santi keci dhammesu niccheyya samuggahītanti. [172] Tassīdha diṭṭheva sute mute vā pakappitā natthi aṇūpi saññā taṃ brāhmaṇaṃ diṭṭhimanādiyānaṃ kenīdha lokasmi vikappayeyya. [173] Tassīdha diṭṭheva sute mute vā pakappitā natthi aṇūpi saññāti tassa arahato khīṇāsavassa [1]- diṭṭhe vā diṭṭhasuddhiyā vā sute vā sutasuddhiyā vā mute vā mutasuddhiyā vā saññā- pubbaṅgamatādhipateyyatā 2- saññāviggahena saññāya uddhapitā 3- kappitā [4]- abhisaṅkhatā saṇṭhapitā diṭṭhi natthi na saṃvijjati nupalabbhati pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti tassīdha diṭṭheva sute mute vā pakappitā natthi aṇūpi saññā. [174] Taṃ brāhmaṇaṃ diṭṭhimanādiyānanti brāhmaṇoti sattannaṃ dhammānaṃ bāhitattā brāhmaṇo .pe. anissito 5- tādi pavuccate sa brahmā . taṃ brāhmaṇaṃ diṭṭhimanādiyānanti taṃ @Footnote: 1 Ma. Yu. tassa. 2 saññāpubbaṅgamatā saññāvikappeyyatā .... @3 Ma. aṭṭhapitā samuṭṭhapitā. 4 Ma. pakappitā saṅkhatā .... 5 Po. Ma. asito.

--------------------------------------------------------------------------------------------- page134.

Brāhmaṇaṃ diṭṭhiṃ anādiyantaṃ aggaṇhantaṃ aparāmasantaṃ anabhinivisantanti 1- taṃ brāhmaṇaṃ diṭṭhimanādiyānaṃ. [175] Kenīdha lokasmi vikappayeyyāti kappāti dve kappā taṇhākappo ca diṭṭhikappo ca .pe. ayaṃ taṇhākappo .pe. ayaṃ diṭṭhikappo . tassa taṇhākappo pahīno diṭṭhikappo paṭinissaṭṭho taṇhākappassa pahīnattā diṭṭhikappassa paṭinissaṭṭhattā kena rāgena kappeyya kena dosena kappeyya kena mohena kappeyya kena mānena kappeyya kāya diṭṭhiyā kappeyya kena uddhaccena kappeyya kāya vicikicchāya kappeyya kehi anusayehi kappeyya rattoti vā duṭṭhoti vā mūḷhoti vā vinibandhoti vā parāmaṭṭhoti vā vikkhepagatoti vā aniṭṭhaṅgatoti vā thāmagatoti vā . te abhisaṅkhārā pahīnā abhisaṅkhārānaṃ pahīnattā gatiyo kena kappeyya nerayikoti vā tiracchānayonikoti vā pittivisayikoti vā manussoti vā devoti vā rūpīti vā arūpīti vā saññīti vā asaññīti vā nevasaññīnāsaññīti vā . so hetu natthi paccayo natthi kāraṇaṃ natthi yena kappeyya vikappeyya vikappaṃ āpajjeyya . Lokasminti apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloketi kenīdha lokasmi vikappayeyya. Tenāha bhagavā @Footnote: 1 Po. Ma. anabhinivesantanti.

--------------------------------------------------------------------------------------------- page135.

Tassīdha diṭṭheva sute mute vā pakappitā natthi aṇūpi saññā taṃ brāhmaṇaṃ diṭṭhimanādiyānaṃ kenīdha lokasmi vikappayeyyāti. [176] Na kappayanti na purekkharonti dhammāpi tesaṃ na paṭicchitāse na brāhmaṇo sīlavatena neyyo pāraṅgato na pacceti tādi 1-. [177] Na kappayanti na purekkharontīti kappāti dve kappā taṇhākappo ca diṭṭhikappo ca .pe. ayaṃ taṇhākappo .pe. ayaṃ diṭṭhikappo. {177.1} Katamo taṇhākappo . Yāvatā taṇhāsaṅkhātena sīmakataṃ mariyādikataṃ odhikataṃ pariyantīkataṃ pariggahitaṃ mamāyitaṃ idaṃ mamaṃ etaṃ mamaṃ ettakaṃ mamaṃ ettāvatā mamaṃ mama rūpā saddā gandhā rasā phoṭṭhabbā attharaṇā pāpuraṇā dāsīdāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthu hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhañca janapado ca koso ca koṭṭhāgārañca kevalampi mahāpaṭhaviṃ taṇhāvasena mamāyati yāvatā aṭṭhasatataṇhāviparītaṃ 2- ayaṃ taṇhākappo. {177.2} Katamo diṭṭhikappo. Vīsativatthukā sakkāyadiṭṭhi dasavatthukā micchādiṭṭhi dasavatthukā antaggāhikā diṭṭhi yā evarūpā diṭṭhi @Footnote: 1 Ma. tādī . 2 Ma. Yu. ... vicaritaṃ.

--------------------------------------------------------------------------------------------- page136.

Diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro 1- diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesaggāho 2- viparītaggāho vipallāsaggāho micchāgāho ayāthāvakasmiṃ yāthāvakanti gāho yāvatā dvāsaṭṭhī diṭṭhigatāni ayaṃ diṭṭhikappo. {177.3} Tesaṃ taṇhākappo pahīno diṭṭhikappo paṭinissaṭṭho taṇhākappassa pahīnattā diṭṭhikappassa paṭinissaṭṭhattā taṇhākappaṃ vā diṭṭhikappaṃ vā na kappenti na janenti na sañjanenti na nibbattenti nābhinibbattentīti na kappayanti. {177.4} Na purekkharontīti purekkhārāti dve purekkhārā taṇhāpurekkhāro ca diṭṭhipurekkhāro ca .pe. ayaṃ taṇhāpurekkhāro .pe. ayaṃ diṭṭhipurekkhāro . tesaṃ taṇhāpurekkhāro pahīno diṭṭhipurekkhāro paṭinissaṭṭho taṇhāpurekkhārassa pahīnattā diṭṭhipurekkhārassa paṭinissaṭṭhattā na taṇhaṃ vā na diṭṭhiṃ vā purato katvā caranti na taṇhādhajā na taṇhāketū na taṇhādhipateyyā na diṭṭhiddhajā na diṭṭhiketū na diṭṭhādhipateyyā na taṇhāya vā na diṭṭhiyā vā parivāritā 3- carantīti na kappayanti na purekkharonti. [178] Dhammāpi tesaṃ na paṭicchitāseti dhammā vuccanti dvāsaṭṭhī diṭṭhigatāni . tesanti tesaṃ arahantānaṃ khīṇāsavānaṃ . @Footnote: 1 Ma. Yu. ... kantāraṃ. 2 Ma. vipariyāsaggāho. 3 Po. Yu. parivāretvā.

--------------------------------------------------------------------------------------------- page137.

Paṭicchitāseti 1- sassato loko idameva saccaṃ moghamaññanti na paṭicchitāse asassato loko .pe. neva hoti na na hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti na paṭicchitāseti dhammāpi tesaṃ na paṭicchitāse. [179] Na brāhmaṇo sīlavatena neyyoti nāti paṭikkhepo . Brāhmaṇoti sattannaṃ dhammānaṃ bāhitattā brāhmaṇo .pe. Anissito tādi pavuccate sa brahmā . na brāhmaṇo sīlavatena neyyoti brāhmaṇo sīlena vā vattena vā sīlavattena vā na yāyati na niyyāyati na vuyhati na saṃhariyatīti na brāhmaṇo sīlavatena neyyo. [180] Pāraṅgato na pacceti tādīti pāraṃ vuccati amataṃ nibbānaṃ yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ . yo pāragato pārappatto antagato antappatto koṭigato koṭippatto .pe. natthi tassa punabbhavoti pāraṅgato . Na paccetīti sotāpattimaggena ye kilesā pahīnā te kilese na puneti na pacceti na paccāgacchati sakadāgāmimaggena ye kilesā pahīnā te kilese na puneti na pacceti na paccāgacchati anāgāmimaggena ye kilesā pahīnā te kilese na puneti na pacceti na paccāgacchati arahattamaggena ye kilesā pahīnā te kilese na puneti na pacceti na paccāgacchatīti @Footnote: 1 Ma. na paṭicchitāseti.

--------------------------------------------------------------------------------------------- page138.

Pāraṅgato na pacceti . tādīti arahā pañcahākārehi tādi iṭṭhāniṭṭhe tādi cattāvīti tādi tiṇṇāvīti tādi muttāvīti tādi taṃniddesā tādi. {180.1} Kathaṃ arahā iṭṭhāniṭṭhe tādi. Arahā lābhepi tādi alābhepi tādi yasepi tādi ayasepi tādi pasaṃsāyapi tādi nindāyapi tādi sukhepi tādi dukkhepi tādi . ekañce bāhaṃ gandhena limpeyyuṃ ekañce bāhaṃ vāsiyā taccheyyuṃ amusmiṃ natthi rāgo amusmiṃ natthi paṭighaṃ anunayapaṭighavippahīno ugghātinigghātivītivatto anurodhavirodha- samatikkanto evaṃ arahā iṭṭhāniṭṭhe tādi. {180.2} Kathaṃ arahā cattāvīti tādi. Arahato rāgo catto vanto mutto pahīno paṭinissaṭṭho . doso moho kodho upanāho makkho paḷāso issā macchariyaṃ māyā sāṭheyyaṃ thambho sārambho māno atimāno mado pamādo sabbe kilesā sabbe duccaritā sabbe darathā sabbe pariḷāhā sabbe santāpā sabbākusalābhisaṅkhārā cattā vantā muttā pahīnā paṭinissaṭṭhā evaṃ arahā cattāvīti tādi. {180.3} Kathaṃ arahā tiṇṇāvīti tādi . Arahā kāmoghaṃ tiṇṇo bhavoghaṃ tiṇṇo diṭṭhoghaṃ tiṇṇo avijjoghaṃ tiṇṇo sabbasaṃsārapathaṃ 1- tiṇṇo uttiṇṇo nittiṇṇo atikkanto samatikkanto @Footnote: 1 Po. sabbasaṃsārapaṭipathaṃ. Yu. sabbasaṅkhārapaṭipathaṃ.

--------------------------------------------------------------------------------------------- page139.

Vītivatto so vuṭṭhavāso ciṇṇacaraṇo .pe. natthi tassa punabbhavoti evaṃ arahā tiṇṇāvīti tādi. {180.4} Kathaṃ arahā muttāvīti tādi. Arahato rāgā cittaṃ muttaṃ vimuttaṃ suvimuttaṃ . dosā cittaṃ muttaṃ vimuttaṃ suvimuttaṃ. Mohā cittaṃ muttaṃ vimuttaṃ suvimuttaṃ . kodhā upanāhā makkhā paḷāsā issā macchariyā māyā sāṭheyyā thambhā sārambhā mānā atimānā madā pamādā sabbakilesehi sabbaduccaritehi sabbadarathehi sabbapariḷāhehi sabbasantāpehi sabbākusalābhisaṅkhārehi cittaṃ muttaṃ vimuttaṃ suvimuttaṃ evaṃ arahā muttāvīti tādi. {180.5} Kathaṃ arahā taṃniddesā tādi. Arahā sīle sati sīlavāti taṃniddesā tādi . saddhāya sati saddhoti taṃniddesā tādi . Viriye sati viriyavāti taṃniddesā tādi . satiyā sati satimāti taṃniddesā tādi . samādhismiṃ sati samāhitoti taṃniddesā tādi . Paññāya sati paññavāti taṃniddesā tādi . vijjāya sati tevijjoti taṃniddesā tādi . abhiññāya sati chaḷabhiññoti taṃniddesā tādi evaṃ arahā taṃniddesā tādīti pāraṅgato na pacceti tādi. Tenāha bhagavā na kappayanti na purekkharonti dhammāpi tesaṃ na paṭicchitāse

--------------------------------------------------------------------------------------------- page140.

Na brāhmaṇo sīlavatena neyyo pāraṅgato na pacceti tādīti. Pañcamo paramaṭṭhakasuttaniddeso niṭṭhito. ---------------


             The Pali Tipitaka in Roman Character Volume 29 page 122-140. https://84000.org/tipitaka/read/roman_read.php?B=29&A=2417&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=29&A=2417&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=29&item=146&items=35              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=29&siri=5              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=29&i=146              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=45&A=5510              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=45&A=5510              Contents of The Tipitaka Volume 29 https://84000.org/tipitaka/read/?index_29 https://84000.org/tipitaka/english/?index_29

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]