ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso

page305.

Ekādasamo kalahavivādasuttaniddeso [441] Kuto pahūtā kalahā vivādā paridevasokā sahamaccharā ca mānātimānā sahapesuṇā ca kuto pahūtā te tadiṅgha brūhi. [442] Kuto pahūtā kalahā vivādāti kalahoti ekena ākārena kalahopi vivādopi taññeva yo kalaho so vivādo yo vivādo so kalaho . athavā aparena ākārena vivādo vuccati kalahassa pubbabhāgo vivādo . rājānopi rājūhi vivadanti khattiyāpi khattiyehi vivadanti brāhmaṇāpi brāhmaṇehi vivadanti gahapatīpi gahapatīhi vivadanti mātāpi puttena vivadati puttopi mātarā vivadati pitāpi puttena vivadati puttopi pitarā vivadati bhātāpi bhātarā vivadati bhaginīpi bhaginiyā vivadati bhātāpi bhaginiyā vivadati bhaginīpi bhātarā vivadati sahāyopi sahāyena vivadati ayaṃ vivādo . Katamo kalaho . āgārikā randhapasutā kāyena vācāya kalahaṃ karonti pabbajitā āpattiṃ āpajjantā kāyena vācāya kalahaṃ karonti ayaṃ kalaho . kuto pahūtā kalahā vivādāti kalahā ca vivādā ca kuto pahūtā kuto jātā kuto sañjātā kuto nibbattā kuto abhinibbattā kuto pātubhūtā kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavāti kalahassa ca vivādassa ca mūlaṃ pucchati hetuṃ

--------------------------------------------------------------------------------------------- page306.

Pucchati nidānaṃ pucchati sambhavaṃ pucchati pabhavaṃ pucchati samuṭṭhānaṃ pucchati āhāraṃ pucchati ārammaṇaṃ pucchati paccayaṃ pucchati samudayaṃ pucchati papucchati yācati ajjhesati pasādetīti kuto pahūtā kalahā vivādā. [443] Paridevasokā sahamaccharā cāti paridevoti ñātibyasanena vā phuṭṭhassa bhogabyasanena vā phuṭṭhassa rogabyasanena vā phuṭṭhassa sīlabyasanena vā phuṭṭhassa diṭṭhibyasanena vā phuṭṭhassa aññataraññatarena vā byasanena samannāgatassa aññataraññatarena vā dukkhadhammena phuṭṭhassa ādevo paridevo ādevanā paridevanā ādevitattaṃ paridevitattaṃ vācā palāpo vippalāpo lālappo lālappāyanā lālappāyitattaṃ . sokoti ñātibyasanena vā phuṭṭhassa bhogabyasanena vā phuṭṭhassa rogabyasanena vā phuṭṭhassa sīlabyasanena vā phuṭṭhassa diṭṭhibyasanena vā phuṭṭhassa aññataraññatarena vā byasanena samannāgatassa aññataraññatarena vā dukkhadhammena phuṭṭhassa soko socanā socitattaṃ antosoko antoparisoko antoḍāho antopariḍāho cetaso parijjhāyanā domanassaṃ sokasallaṃ . macchariyanti pañca macchariyāni āvāsamacchariyaṃ kulamacchariyaṃ lābhamacchariyaṃ vaṇṇamacchariyaṃ dhammamacchariyaṃ yaṃ evarūpaṃ macchariyaṃ maccharāyanā maccharāyitattaṃ vevicchaṃ kadariyaṃ kaṭukañcakatā aggahitattaṃ cittassa idaṃ vuccati macchariyaṃ . apica khandhamacchariyampi

--------------------------------------------------------------------------------------------- page307.

Macchariyaṃ dhātumacchariyampi macchariyaṃ āyatanamacchariyampi macchariyaṃ gāho idaṃ vuccati macchariyanti paridevasokā sahamaccharā ca. [444] Mānātimānā sahapesuṇā cāti mānoti idhekacco mānaṃ janeti jātiyā vā gottena vā kolaputtikena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjaṭṭhānena vā sutena vā paṭibhāṇena vā aññataraññatarena vā vatthunā . atimānoti idhekacco aññaṃ 1- atimaññati jātiyā vā gottena vā .pe. aññataraññatarena vā vatthunā . Pesuññanti idhekacco pisuṇavāco hoti ito sutvā amutra akkhātā imesaṃ bhedāya amutra vā sutvā imesaṃ akkhātā amūsaṃ bhedāya iti samaggānaṃ vā bhettā bhinnānaṃ vā anuppadātā vaggārāmo vaggarato vagganandī vaggakaraṇiṃ vācaṃ bhāsitā hoti idaṃ vuccati pesuññaṃ . apica dvīhi kāraṇehi pesuññaṃ upasaṃharati piyakamyatāya vā bhedādhippāyo 2- vā. {444.1} Kathaṃ piyakamyatāya pesuññaṃ upasaṃharati . imassa piyo bhavissāmi manāpo bhavissāmi vissāsiko bhavissāmi abbhantariko bhavissāmi suhadayo bhavissāmīti evaṃ piyakamyatāya pesuññaṃ upasaṃharati. {444.2} Kathaṃ bhedādhippāyo 3- pesuññaṃ upasaṃharati . kathaṃ ime nānā assu vinā assu vaggā assu dvedhā assu dvejjhā assu dvepakkhā assu bhijjeyyuṃ na samāgaccheyyuṃ dukkhaṃ na @Footnote: 1 Ma. paraṃ . 2-3 Ma. Yu. bhedādhippāyena. ito paraṃ evaṃ ñātabbaṃ.

--------------------------------------------------------------------------------------------- page308.

Phāsu vihareyyunti evaṃ bhedādhippāyo pesuññaṃ upasaṃharatīti mānātimānā sahapesuṇā ca. [445] Kuto pahūtā te tadiṅgha brūhīti kalaho ca vivādo ca paridevo ca soko ca macchariyañca māno ca atimāno ca pesuññañca ime aṭṭha kilesā kuto pahūtā kuto jātā kuto sañjātā kuto nibbattā kuto abhinibbattā kuto pātubhūtā kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavāti imesaṃ aṭṭhannaṃ kilesānaṃ mūlaṃ pucchati hetuṃ pucchati nidānaṃ pucchati sambhavaṃ pucchati pabhavaṃ pucchati samuṭṭhānaṃ pucchati āhāraṃ pucchati ārammaṇaṃ pucchati paccayaṃ pucchati samudayaṃ pucchati papucchati yācati ajjhesati pasādetīti kuto pahūtā te . tadiṅgha brūhīti iṅgha brūhi ācikkhāhi desehi paññāpehi 1- paṭṭhapehi vivara vibhaja uttānīkarohi pakāsehīti kuto pahūtā te tadiṅgha brūhi. Tenāha so nimmito kuto pahūtā kalahā vivādā paridevasokā sahamaccharā ca mānātimānā sahapesuṇā ca kuto pahūtā te tadiṅgha brūhīti. [446] Piyappahūtā kalahā vivādā paridevasokā sahamaccharā ca mānātimānā sahapesuṇā ca @Footnote: 1 Ma. paññapehi.

--------------------------------------------------------------------------------------------- page309.

Maccherayuttā kalahā vivādā vivādajātesu ca pesuṇāni. [447] Piyappahūtā kalahā vivādā paridevasokā sahamaccharā cāti piyāti dve piyā sattā vā saṅkhārā vā. {447.1} Katame sattā piyā. Idha yassa te honti atthakāmā hitakāmā phāsukāmā yogakkhemakāmā mātā vā pitā vā bhātā vā bhaginī vā putto vā dhītā vā mittā vā amaccā vā ñātī vā sālohitā vā ime sattā piyā . Katame saṅkhārā piyā. Manāpikā rūpā manāpikā saddā manāpikā gandhā manāpikā rasā manāpikā phoṭṭhabbā ime saṅkhārā piyā. {447.2} Piyavatthuacchedasaṅkinopi 1- kalahaṃ karonti acchijjantepi kalahaṃ karonti acchinnepi kalahaṃ karonti . piyavatthuvipariṇāmasaṅkinopi kalahaṃ karonti vipariṇāmantepi kalahaṃ karonti vipariṇatepi kalahaṃ karonti . piyavatthuacchedasaṅkinopi vivadanti acchijjantepi vivadanti acchinnepi vivadanti . piyavatthuvipariṇāmasaṅkinopi vivadanti vipariṇāmantepi vivadanti vipariṇatepi vivadanti . piyavatthuaccheda- saṅkinopi paridevanti acchijjantepi paridevanti acchinnepi paridevanti. Piyavatthuvipariṇāmasaṅkinopi paridevanti vipariṇāmantepi paridevanti vipariṇatepi paridevanti . piyavatthuacchedasaṅkinopi socanti acchijjantepi socanti acchinnepi socanti . piyavatthuvipariṇāmasaṅkinopi @Footnote: 1 Ma. piyaṃ vatthuṃ. sabbattha evaṃ ñātabbaṃ.

--------------------------------------------------------------------------------------------- page310.

Socanti vipariṇāmantepi socanti vipariṇatepi socanti . piyavatthuṃ rakkhanti gopenti pariggaṇhanti mayāyanti maccharāyanti. [448] Mānātimānā sahapesuṇā cāti piyavatthuṃ nissāya mānaṃ janenti piyavatthuṃ nissāya atimānaṃ janenti. {448.1} Kathaṃ piyavatthuṃ nissāya mānaṃ janenti. Mayaṃ lābhino manāpikānaṃ rūpānaṃ saddānaṃ gandhānaṃ rasānaṃ phoṭṭhabbānanti evaṃ piyavatthuṃ nissāya mānaṃ janenti. {448.2} Kathaṃ piyavatthuṃ nissāya atimānaṃ janenti. Mayaṃ lābhino manāpikānaṃ rūpānaṃ saddānaṃ gandhānaṃ rasānaṃ phoṭṭhabbānaṃ ime pana na lābhino manāpikānaṃ rūpānaṃ saddānaṃ gandhānaṃ rasānaṃ phoṭṭhabbānanti evaṃ piyavatthuṃ nissāya atimānaṃ janenti. {448.3} Pesuññanti idhekacco pisuṇavāco hoti ito sutvā amutra akkhātā imesaṃ bhedāya .pe. evaṃ bhedādhippāyo pesuññaṃ upasaṃharatīti .pe. Mānātimānā sahapesuṇā ca. [449] Maccherayuttā kalahā vivādāti kalaho ca vivādo ca paridevo ca soko ca māno ca atimāno ca pesuññañca ime satta kilesā macchariye yuttā payuttā āyuttā samāyuttāti maccherayuttā kalahā vivādā. [450] Vivādajātesu ca pesuṇānīti vivāde jāte sañjāte nibbatte abhinibbatte pātubhūte pesuññaṃ upasaṃharanti ito

--------------------------------------------------------------------------------------------- page311.

Sutvā amutra akkhāyanti imesaṃ bhedāya amutra vā sutvā imesaṃ akkhāyanti amūsaṃ bhedāya iti samaggānaṃ vā bhetatā 1- bhinnānaṃ vā anuppadātā vaggārāmā vaggaratā vagganandī vaggakaraṇiṃ vācaṃ bhāsitā honti idaṃ vuccati pesuññaṃ . apica dvīhi kāraṇehi pesuññaṃ upasaṃharanti piyakamyatāya vā bhedādhippāyā vā. {450.1} Kathaṃ piyakamyatāya pesuññaṃ upasaṃharanti . Imassa piyā bhavissāma manāpā bhavissāma vissāsikā bhavissāma abbhantarikā bhavissāma suhadayā bhavissāmāti evaṃ piyakamyatāya pesuññaṃ upasaṃharanti. {450.2} Kathaṃ bhedādhippāyā pesuññaṃ upasaṃharanti . kathaṃ ime nānā assu vinā assu vaggā assu dvedhā assu dvejjhā assu dvepakkhā assu bhijjeyyuṃ na samāgaccheyyuṃ dukkhaṃ na phāsu vihareyyunti evaṃ bhedādhippāyā pesuññaṃ upasaṃharantīti vivādajātesu ca pesuṇāni. Tenāha bhagavā piyappahūtā kalahā vivādā paridevasokā sahamaccharā ca mānātimānā sahapesuṇā ca maccherayuttā kalahā vivādā vivādajātesu ca pesuṇānīti. @Footnote: 1 Ma. bhettāro.

--------------------------------------------------------------------------------------------- page312.

[451] Piyā su lokasmi kutonidānā ye vāpi 1- lobhā vicaranti loke āsā ca niṭṭhā ca kutonidānā ye samparāyāya narassa honti. [452] Piyā su lokasmi kutonidānāti piyā kutonidānā kuto jātā kuto sañjātā kuto nibbattā kuto abhinibbattā kuto pātubhūtā kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavāti piyānaṃ mūlaṃ pucchati .pe. samudayaṃ pucchati papucchati yācati ajjhesati pasādetīti piyā su lokasmi kutonidānā. [453] Ye vāpi lobhā vicaranti loketi ye vāpīti khattiyā ca brāhmaṇā ca vessā ca suddā ca gahaṭṭhā ca pabbajitā ca devā ca manussā ca . lobhāti yo lobho lubbhanā lubbhitattaṃ sārāgo sārajjanā sārajjitattaṃ abhijjhā lobho akusalamūlaṃ . vicarantīti vicaranti viharanti iriyanti vattanti pālenti yapenti yāpenti . Loketi apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloketi ye vāpi lobhā vicaranti loke. [454] Āsā ca niṭṭhā ca kutonidānāti āsā ca niṭṭhā ca kutonidānā kuto jātā kuto sañjātā kuto nibbattā kuto abhinibbattā kuto pātubhūtā kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavāti @Footnote: 1 Ma. ye cāpi. sabbattha īdisameva.

--------------------------------------------------------------------------------------------- page313.

Āsāya ca niṭṭhāya ca mūlaṃ pucchati .pe. samudayaṃ pucchati papucchati yācati ajjhesati pasādetīti āsā ca niṭṭhā ca kutonidānā. [455] Ye samparāyāya narassa hontīti ye narassa parāyanā honti dīpā honti tāṇā honti leṇā honti saraṇā honti naro niṭṭhāparāyano hotīti ye samparāyāya narassa honti . Tenāha so nimmito piyā su lokasmi kutonidānā ye vāpi lobhā vicaranti loke āsā ca niṭṭhā ca kutonidānā ye samparāyāya narassa hontīti. [456] Chandānidānāni piyāni loke ye vāpi lobhā vicaranti loke āsā ca niṭṭhā ca itonidānā ye samparāyāya narassa honti. [457] Chandānidānāni piyāni loketi chandoti yo kāmesu kāmacchando kāmarāgo kāmanandi kāmataṇhā kāmasneho kāmapariḷāho kāmamucchā kāmajjhosānaṃ kāmogho kāmayogo kāmupādānaṃ kāmacchandanīvaraṇaṃ . apica pañca chandā pariyesanacchando paṭilābhacchando paribhogacchando sannidhicchando visajjanacchando.

--------------------------------------------------------------------------------------------- page314.

{457.1} Katamo pariyesanacchando . idhekacco ajjhositoyeva atthiko chandajāto rūpe pariyesati sadde gandhe rase phoṭṭhabbe pariyesati ayaṃ pariyesanacchando. {457.2} Katamo paṭilābhacchando . idhekacco ajjhositoyeva atthiko chandajāto rūpe paṭilabhati sadde gandhe rase phoṭṭhabbe paṭilabhati ayaṃ paṭilābhacchando. {457.3} Katamo paribhogacchando. Idhekacco ajjhositoyeva atthiko chandajāto rūpe paribhuñjati sadde gandhe rase phoṭṭhabbe paribhuñjati ayaṃ paribhogacchando. {457.4} Katamo sannidhicchando. Idhekacco ajjhositoyeva atthiko chandajāto dhanasannicayaṃ karoti āpadāsu bhavissatīti ayaṃ sannidhicchando. {457.5} Katamo visajjanacchando. Idhekacco ajjhositoyeva atthiko chandajāto dhanaṃ visajjeti hatthārohānaṃ assārohānaṃ rathikānaṃ dhanuggahānaṃ pattikānaṃ ime maṃ rakkhissanti gopissanti saṃparivārissantīti ayaṃ visajjanacchando. {457.6} Piyānīti dve piyā sattā vā saṅkhārā vā .pe. Ime sattā piyā .pe. ime saṅkhārā piyā . chandānidānāni piyāni loketi piyā chandanidānā chandasamudayā chandajātikā chandappabhavāti chandānidānāni piyāni loke.

--------------------------------------------------------------------------------------------- page315.

[458] Ye vāpi lobhā vicaranti loketi ye vāpīti khattiyā ca brāhmaṇā ca vessā ca suddā ca gahaṭṭhā ca pabbajitā ca devā ca manussā ca . lobhāti yo lobho lubbhanā lubbhitattaṃ sārāgo sārajjanā sārajjitattaṃ abhijjhā lobho akusalamūlaṃ . Vicarantīti vicaranti viharanti iriyanti vattanti pālenti yapenti yāpenti . loketi apāyaloke .pe. āyatanaloketi ye vāpi lobhā vicaranti loke. [459] Āsā ca niṭṭhā ca itonidānāti āsā vuccati taṇhā yo rāgo sārāgo .pe. abhijjhā lobho akusalamūlaṃ . Niṭṭhāti idhekacco rūpe pariyesanto rūpaṃ paṭilabhati rūpaniṭṭho hoti. Sadde gandhe rase phoṭṭhabbe kulaṃ gaṇaṃ āvāsaṃ lābhaṃ yasaṃ pasaṃsaṃ sukhaṃ cīvaraṃ piṇḍapātaṃ senāsanaṃ gilānapaccayabhesajjaparikkhāraṃ suttantaṃ vinayaṃ abhidhammaṃ āraññikaṅgaṃ piṇḍapātikaṅgaṃ paṃsukūlikaṅgaṃ tecīvarikaṅgaṃ sapadānacārikaṅgaṃ khalupacchābhattikaṅgaṃ nesajjikaṅgaṃ yathāsanthatikaṅgaṃ paṭhamaṃ jhānaṃ dutiyaṃ jhānaṃ tatiyaṃ jhānaṃ catutthaṃ jhānaṃ ākāsānañcāyatanasamāpattiṃ viññāṇañcāyatana- samāpattiṃ ākiñcaññāyatanasamāpattiṃ nevasaññānāsaññāyatana- samāpattiṃ pariyesanto nevasaññānāsaññāyatanasamāpattiṃ paṭilabhati nevasaññānāsaññāyatanasamāpattiniṭṭho hoti.

--------------------------------------------------------------------------------------------- page316.

Āsāya kasate khettaṃ vījaṃ āsāya vappati āsāya vāṇijā yanti samuddaṃ dhanahārakā sāya 1- āsāya tiṭṭhāmi sā me āsā samijjhatīti. Niṭṭhā 2- vuccate āsāya samiddhi . Āsā ca niṭṭhā ca itonidānāti āsā ca niṭṭhā ca itochandanidānā chandasamudayā chandajātikā chandappabhavāti āsā ca niṭṭhā ca itonidānā. [460] Ye samparāyāya narassa hontīti ye narassa parāyanā honti dīpā honti tāṇā honti leṇā honti saraṇā honti naro niṭṭhāparāyano 3- hotīti ye samparāyāya narassa honti . Tenāha bhagavā chandānidānāni piyāni loke ye vāpi lobhā vicaranti loke āsā ca niṭṭhā ca itonidānā ye samparāyāya narassa hontīti. [461] Chando nu lokasmi kutonidāno vinicchayā vāpi kuto pahūtā kodho mosavajjañca kathaṃkathā ca ye vāpi dhammā samaṇena vuttā. [462] Chando nu lokasmi kutonidānoti chando kutonidāno @Footnote: 1 Yu. yāya. 2 Po. Ma. āsāya samiddhi vuccate niṭṭhā. 3 Ma. niṭṭhāparāyanā @honti.

--------------------------------------------------------------------------------------------- page317.

Kuto jāto kuto sañjāto kuto nibbatto kuto abhinibbatto kuto pātubhūto kiṃnidāno kiṃsamudayo kiṃjātiko kiṃpabhavoti chandassa mūlaṃ pucchati .pe. samudayaṃ pucchati papucchati yācati ajjhesati pasādetīti chando nu lokasmi kutonidāno. [463] Vinicchayā vāpi kuto pahūtāti vinicchayā kuto pahūtā kuto jātā kuto sañjātā kuto nibbattā kuto abhinibbattā kuto pātubhūtā kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavāti vinicchayānaṃ mūlaṃ pucchati .pe. samudayaṃ pucchati papucchati yācati ajjhesati pasādetīti vinicchayā vāpi kuto pahūtā. [464] Kodho mosavajjañca kathaṃkathā cāti kodhoti yo [1]- cittassa āghāto paṭighāto paṭighaṃ paṭivirodho kopo pakopo sampakopo doso padoso sampadoso cittassa byāpatti manopadoso kodho kujjhanā kujjhitattaṃ doso dussanā dussitattaṃ byāpatti byāpajjanā byāpajjitattaṃ virodho paṭivirodho caṇḍikkaṃ assuropo anattamanatā cittassa . mosavajjaṃ vuccati musāvādo . kathaṃkathā vuccati vicikicchāti kodho mosavajjañca kathaṃkathā ca. [465] Ye vāpi dhammā samaṇena vuttāti ye vāpīti ye kodhena ca mosavajjena ca kathaṃkathāya ca sahagatā sahajātā saṃsaṭṭhā sampayuttā ekuppādā ekanirodhā ekavatthukā ekārammaṇā ime vuccanti ye vāpi dhammā . athavā ye 2- vāpīti @Footnote: 1 Ma. evarūpo . 2 Ma. ye te kilesā.

--------------------------------------------------------------------------------------------- page318.

Kilesā aññajātikā aññavihitā ime vuccanti ye vāpi dhammā . Samaṇena vuttāti samaṇena samitapāpena brāhmaṇena vāhitapāpena 1- bhikkhunā bhinnakilesamūlena sabbākusalamūlabandhanā pamuttena vuttā pavuttā ācikkhitā desitā paññāpitā paṭṭhapitā vivaṭā vibhattā uttānīkatā pakāsitāti ye vāpi dhammā samaṇena vuttā . Tenāha so nimmito chando nu lokasmi kutonidāno vinicchayā vāpi kuto pahūtā kodho mosavajjañca kathaṃkathā ca ye vāpi dhammā samaṇena vuttāti. [466] Sātaṃ asātanti yamāhu loke tamūpanissāya pahoti chando rūpesu disvā vibhavaṃ bhavañca vinicchayaṃ kūrute 2- jantu loke. [467] Sātaṃ asātanti yamāhu loketi sātanti sukhā ca vedanā iṭṭhañca vatthu . asātanti dukkhā ca vedanā aniṭṭhañca vatthu . yamāhu loketi yaṃ āhaṃsu yaṃ kathenti yaṃ bhaṇanti yaṃ dīpayanti yaṃ voharantīti sātaṃ asātanti yamāhu loke. [468] Tamūpanissāya pahoti chandoti sātāsātaṃ nissāya sukhadukkhaṃ nissāya somanassadomanassaṃ nissāya iṭṭhāniṭṭhaṃ nissāya @Footnote: 1 Ma. bāhitapāpadhammena bhikkhuno . 2 Ma. kubbati.

--------------------------------------------------------------------------------------------- page319.

Anunayapaṭighaṃ nissāya chando 1- hoti pahoti jāyati sañjāyati nibbattati abhinibbattatīti tamūpanissāya pahoti chando. [469] Rūpesu disvā vibhavaṃ bhavañcāti rūpesūti cattāro ca mahābhūtā catunnañca mahābhūtānaṃ upādāyarūpaṃ. {469.1} Katamo rūpānaṃ bhavo . Yo rūpānaṃ bhavo jāti sañjāti nibbatti abhinibbatti pātubhāvo ayaṃ rūpānaṃ bhavo. {469.2} Katamo rūpānaṃ vibhavo . Yo rūpānaṃ khayo vayo bhedo paribhedo aniccatā antaradhānaṃ ayaṃ rūpānaṃ vibhavo. {469.3} Rūpesu disvā vibhavaṃ bhavañcāti rūpesu bhavañca vibhavañca disvā passitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvāti rūpesu disvā vibhavaṃ bhavañca. [470] Vinicchayaṃ kūrute jantu loketi vinicchayāti dve vinicchayā taṇhāvinicchayo ca diṭṭhivinicchayo ca. {470.1} Kathaṃ taṇhāvinicchayaṃ karoti . idhekaccassa anuppannā ceva bhogā na uppajjanti uppannā ca bhogā parikkhayaṃ gacchanti . Tassa evaṃ hoti kena nu kho me upāyena anuppannā ceva bhogā na uppajjanti uppannā ca bhogā parikkhayaṃ gacchanti . tassa pana evaṃ hoti surāmerayamajjapamādaṭṭhānānuyogaṃ anuyuttassa me anuppannā ceva bhogā na uppajjanti uppannā ca bhogā parikkhayaṃ gacchanti vikālavisikkhācariyānuyogaṃ anuyuttassa me @Footnote: 1 Ma. chando pahoti pabhavati ....

--------------------------------------------------------------------------------------------- page320.

Anuppannā ceva bhogā na uppajjanti uppannā ca bhogā parikkhayaṃ gacchanti samajjābhicaraṇaṃ anuyuttassa me jutappamādaṭṭhānānuyogaṃ anuyuttassa me pāpamittānuyogaṃ anuyuttassa me anuppannā ceva bhogā na uppajjanti uppannā ca bhogā parikkhayaṃ gacchanti ālassānuyogaṃ 1- anuyuttassa me anuppannā ceva bhogā na uppajjanti uppannā ca bhogā parikkhayaṃ gacchantīti . evaṃ ñāṇaṃ katvā cha bhogānaṃ apāyamukhāni na sevati [2]- . evampi taṇhāvinicchayaṃ karoti . athavā kasiyā vā vaṇijjāya vā gorakkhena vā issatthena vā rājaporisena vā sippaññatarena vā paṭipajjati. Evampi taṇhāvinicchayaṃ karoti. {470.2} Kathaṃ diṭṭhivinicchayaṃ karoti . Cakkhusmiṃ uppanne jānāti attā me uppannoti. Cakkhusmiṃ antarahite jānāti attā me antarahito vigato me attāti . evampi diṭṭhivinicchayaṃ karoti . sotasmiṃ ghānasmiṃ jivhāya kāyasmiṃ rūpasmiṃ saddasmiṃ gandhasmiṃ rasasmiṃ phoṭṭhabbasmiṃ uppanne jānāti attā me uppannoti . Phoṭṭhabbasmiṃ antarahite jānāti attā me antarahito vigato me attāti . evampi diṭṭhivinicchayaṃ karoti janeti sañjaneti nibbatteti abhinibbatteti. {470.3} Jantūti satto naro mānavo .pe. Manujoti. Loketi @Footnote: 1 Ma. ālasyānuyogaṃ. 2 Ma. Yu. etthantare cha bhogānaṃ āyamukhāni sevatīti @atthi.

--------------------------------------------------------------------------------------------- page321.

Apāyaloke .pe. āyatanaloketi vinicchayaṃ kūrute jantu loke . Tenāha bhagavā sātaṃ asātanti yamāhu loke tamūpanissāya pahoti chando rūpesu disvā vibhavaṃ bhavañca vinicchayaṃ kūrute jantu loketi. [471] Kodho mosavajjañca kathaṃkathā ca etepi dhammā dvayameva sante kathaṃkathī ñāṇapathāya sikkhe ñatvā pavuttā samaṇena dhammā. [472] Kodho mosavajjañca kathaṃkathā cāti kodhoti yo [1]- Cittassa āghāto paṭighāto .pe. Mosavajjaṃ vuccati musāvādo. Kathaṃkathā vuccati vicikicchā . iṭṭhaṃ vatthuṃ nissāyapi kodho jāyati . Aniṭṭhaṃ vatthuṃ nissāyapi kodho jāyati . iṭṭhaṃ vatthuṃ nissāyapi musāvādo uppajjati . aniṭṭhaṃ vatthuṃ nissāyapi musāvādo uppajjati . iṭṭhaṃ vatthuṃ nissāyapi kathaṃkathā uppajjati . aniṭṭhaṃ vatthuṃ nissāyapi kathaṃkathā uppajjati. {472.1} Kathaṃ aniṭṭhaṃ vatthuṃ nissāya kodho jāyati. [2]- Anatthaṃ me acarīti kodho jāyati anatthaṃ me caratīti kodho jāyati anatthaṃ me carissatīti kodho jāyati . piyassa me manāpassa anatthaṃ @Footnote: 1 Ma. evarūpo. 2 Po. Ma. pakatiyā aniṭṭhaṃ vatthuṃ nissāya kodho jāyati.

--------------------------------------------------------------------------------------------- page322.

Acari anatthaṃ carati anatthaṃ carissatīti kodho jāyati . appiyassa me amanāpassa atthaṃ acari atthaṃ carati atthaṃ carissatīti kodho jāyati. Evaṃ aniṭṭhaṃ vatthuṃ nissāya kodho jāyati. {472.2} Kathaṃ iṭṭhaṃ vatthuṃ nissāya kodho jāyati. Iṭṭhavatthu- acchedasaṅkinopi kodho jāyati acchijjantepi kodho jāyati acchinnepi kodho jāyati . iṭṭhavatthuvipariṇāmasaṅkinopi kodho jāyati vipariṇāmantepi kodho jāyati vipariṇatepi kodho jāyati . evaṃ iṭṭhaṃ vatthuṃ nissāya kodho jāyati. {472.3} Kathaṃ aniṭṭhaṃ vatthuṃ nissāya musāvādo uppajjati. Idhekacco addubandhanena 1- vā bandho tassa bandhanassa mokkhatthāya sampajānamusā bhāsati . rajjubandhanena vā bandho . saṅkhalikabandhanena vā bandho. Vettabandhanena vā bandho . latābandhanena vā bandho . [2]- parikkhepabandhanena vā bandho . gāmanigamanagarabandhanena 3- vā bandho. Janapadabandhanena vā bandho tassa bandhanassa mokkhatthāya sampajānamusā bhāsati. Evaṃ aniṭṭhaṃ vatthuṃ nissāya musāvādo uppajjati. {472.4} Kathaṃ iṭṭhaṃ vatthuṃ nissāya musāvādo uppajjati. Idhekacco manāpikānaṃ rūpānaṃ hetu sampajānamusā bhāsati . manāpikānaṃ saddānaṃ gandhavanaṃ rasānaṃ phoṭṭhabbānaṃ hetu cīvarahetu piṇḍapātahetu senāsanahetu gilānapaccayabhesajjaparikkhārahetu sampajānamusā bhāsati. Evaṃ iṭṭhaṃ vatthuṃ nissāya musāvādo uppajjati. @Footnote: 1 Po. Ma. andu ... baddho. 2 Ma. pakkhepabandhanena. @3 Ma. Yu. gāmanigamanagararaṭṭhabandhanena.

--------------------------------------------------------------------------------------------- page323.

{472.5} Kathaṃ aniṭṭhaṃ vatthuṃ nissāya kathaṃkathā uppajjati. Muccissāmi nu kho cakkhurogato na nu kho muccissāmi cakkhurogato muccissāmi nu kho sotarogato ghānarogato jivhārogato kāyarogato sīsarogato kaṇṇarogato mukharogato muccissāmi nu kho dantarogato na nu kho muccissāmi dantarogatoti . evaṃ aniṭṭhaṃ vatthuṃ nissāya kathaṃkathā uppajjati. {472.6} Kathaṃ iṭṭhaṃ vatthuṃ nissāya kathaṃkathā uppajjati . Labhissāmi nu kho manāpike rūpe na nu kho labhissāmi manāpike rūpe labhissāmi nu kho manāpike sadde gandhe rase phoṭṭhabbe kulaṃ gaṇaṃ āvāsaṃ lābhaṃ yasaṃ pasaṃsaṃ sukhaṃ cīvaraṃ piṇḍapātaṃ senāsanaṃ gilānapacca- yabhesajjaparikkhāranti . evaṃ iṭṭhaṃ vatthuṃ nissāya kathaṃkathā uppajjatīti kodho mosavajjañca kathaṃkathā ca. [473] Etepi dhammā dvayameva santeti sātāsāte sante sukhadukkhe sante somanassadomanasse sante iṭṭhāniṭṭhe sante anunayapaṭighe sante saṃvijjamāne [1]- upalabbhiyamāneti etepi dhammā dvayameva sante. [474] Kathaṃkathī ñāṇapathāya sikkheti ñāṇampi ñāṇapatho ñāṇassa ārammaṇampi ñāṇapatho ñāṇasahabhunopi dhammā ñāṇapatho . Yathā ariyamaggo ariyapatho devamaggo devapatho brahmamaggo brahmapatho evameva ñāṇampi ñāṇapatho ñāṇassa @Footnote: 1 Po. Ma. atthi.

--------------------------------------------------------------------------------------------- page324.

Ārammaṇampi ñāṇapatho ñāṇasahabhunopi dhammā ñāṇapatho . Sikkheti tisso sikkhā adhisīlasikkhā adhicittasikkhā adhipaññāsikkhā. {474.1} Katamā adhisīlasikkhā . idha bhikkhu sīlavā hoti pāṭimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu khuddako sīlakkhandho mahanto sīlakkhandho sīlaṃ patiṭṭhā ādi caraṇaṃ saṃyamo saṃvaro mukhaṃ pamukhaṃ kusalānaṃ dhammānaṃ samāpattiyā ayaṃ adhisīlasikkhā. {474.2} Katamā adhicittasikkhā . idha bhikkhu vivicceva kāmehi .pe. Catutthaṃ jhānaṃ upasampajja viharati ayaṃ adhicittasikkhā. {474.3} Katamā adhipaññāsikkhā . idha bhikkhu paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā so idaṃ dukkhanti yathābhūtaṃ pajānāti .pe. Ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti ime āsavāti yathābhūtaṃ pajānāti .pe. ayaṃ āsavanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti ayaṃ adhipaññāsikkhā. {474.4} Kathaṃkathī ñāṇapathāya sikkheti kathaṃkathī puggalo sakaṅkho savilekho sadveḷhako savicikiccho ñāṇādhigamāya ñāṇaphusanāya ñāṇasacchikiriyāya adhisīlampi sikkheyya adhicittampi sikkheyya adhipaññampi sikkheyya . imā tisso sikkhā āvajjento sikkheyya jānanto sikkheyya passanto sikkheyya paccavekkhanto sikkheyya cittaṃ

--------------------------------------------------------------------------------------------- page325.

Adhiṭṭhahanto sikkheyya saddhāya adhimuccanto sikkheyya viriyaṃ paggaṇhanto sikkheyya satiṃ upaṭṭhahanto sikkheyya cittaṃ samādahanto sikkheyya paññāya pajānanto sikkheyya abhiññeyyaṃ abhijānanto sikkheyya pariññeyyaṃ parijānanto sikkheyya pahātabbaṃ pajahanto sikkheyya bhāvetabbaṃ bhāvento sikkheyya sacchikātabbaṃ sacchikaronto sikkheyya ācareyya samācareyya samādāya vatteyyāti kathaṃkathī ñāṇapathāya sikkhe. [475] Ñatvā pavuttā samaṇena dhammāti [1]- ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā vuttā pavuttā ācikkhitā desitā paññāpitā paṭṭhapitā vivaṭā vibhattā uttānīkatā pakāsitā . sabbe saṅkhārā aniccāti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā vuttā pavuttā ācikkhitā desitā paññāpitā paṭṭhapitā vivaṭā vibhattā uttānīkatā pakāsitā . Sabbe saṅkhārā dukkhāti. Sabbe dhammā anattāti. {475.1} Avijjāpaccayā saṅkhārā 2- .pe. jātipaccayā jarāmaraṇanti . avijjānirodhā saṅkhāranirodho 3- .pe. jātinirodhā jarāmaraṇanirodhoti . idaṃ dukkhanti .pe. ayaṃ dukkhanirodhagāminī paṭipadāti . ime āsavāti .pe. ayaṃ āsavanirodhagāminī paṭipadāti. Ime dhammā abhiññeyyāti . ime dhammā pariññeyyāti . Ime dhammā pahātabbāti . ime dhammā bhāvetabbāti . @Footnote: 1 Ma. ñatvāti . 2-3 Ma. itisaddo atthi.

--------------------------------------------------------------------------------------------- page326.

Ime dhammā sacchikātabbāti . channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca pañcannaṃ upādānakkhandhānaṃ catunnaṃ mahābhūtānaṃ yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā vuttā pavuttā ācikkhitā desitā paññāpitā paṭṭhapitā vivaṭā vibhattā uttānīkatā pakāsitā. {475.2} Vuttaṃ hetaṃ bhagavatā abhiññāyāhaṃ bhikkhave dhammaṃ desemi no anabhiññāya sanidānāhaṃ bhikkhave dhammaṃ desemi no anidānaṃ sappāṭihāriyāhaṃ bhikkhave dhammaṃ desemi no appāṭihāriyaṃ tassa mayhaṃ bhikkhave abhiññāya dhammaṃ desayato no anabhiññāya sanidānaṃ dhammaṃ desayato no anidānaṃ sappāṭihāriyaṃ dhammaṃ desayato no appāṭihāriyaṃ karaṇīyo ovādo karaṇīyā anusāsanī alañca pana vo bhikkhave tuṭṭhiyā alaṃ pāmojjāya alaṃ somanassāya sammāsambuddho bhagavā svākkhāto dhammo supaṭipanno saṅghoti . Imasmiṃ ca pana veyyākaraṇasmiṃ bhaññamāne dasasahassī lokadhātu akampitthāti ñatvā pavuttā samaṇena dhammā. Tenāha bhagavā kodho mosavajjañca kathaṃkathā ca etepi dhammā dvayameva sante kathaṃkathī ñāṇapathāya sikkhe ñatvā pavuttā samaṇena dhammāti.

--------------------------------------------------------------------------------------------- page327.

[476] Sātaṃ asātañca kutonidānā kismiṃ asante na bhavanti hete vibhavaṃ bhavañcāpi yametamatthaṃ etamme pabrūhi yatonidānaṃ. [477] Sātaṃ asātañca kutonidānāti sātāsātā kutonidānā kuto jātā kuto sañjātā kuto nibbattā kuto abhinibbattā kuto pātubhūtā kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavāti sātāsātānaṃ mūlaṃ pucchati .pe. samudayaṃ pucchati papucchati yācati ajjhesati pasādetīti sātaṃ asātañca kutonidānā. [478] Kiṃsmiṃ asante na bhavanti heteti kismiṃ asante asaṃvijjamāne [1]- anupalabbhiyamāne sātāsātā na bhavanti nappabhavanti na jāyanti na sañjāyanti na nibbattanti nābhinibbattantīti kismiṃ asante na bhavanti hete. [479] Vibhavaṃ bhavañcāpi yametamatthanti katamo sātāsātānaṃ bhavo . yo sātāsātānaṃ bhavo sambhavo 2- jāti sañjāti nibbatti abhinibbatti pātubhāvo ayaṃ sātāsātānaṃ bhavo . katamo sātāsātānaṃ vibhavo . Yo sātāsātānaṃ khayo vayo bhedo paribhedo aniccatā antaradhānaṃ ayaṃ sātāsātānaṃ vibhavo . yametamatthanti yaṃ paramatthanti vibhavaṃ bhavañcāpi yametamatthaṃ. [480] Etamme pabrūhi yatonidānanti etanti yaṃ pucchāmi @Footnote: 1 Ma. natthi. ito paraṃ evaṃ ñātabbaṃ . 2 Ma. pabhavo.

--------------------------------------------------------------------------------------------- page328.

Yaṃ yācāmi yaṃ ajjhesāmi yaṃ pasādemi . Pabrūhīti brūhi [1]- ācikkha desehi paññāpehi paṭṭhapehi vivara vibhaja uttānīkarohi pakāsehīti etamme pabrūhi . yatonidānanti yaṃnidānaṃ yaṃsamudayaṃ yaṃjātikaṃ yaṃpabhavanti etamme pabrūhi yatonidānaṃ. Tenāha so nimmito sātaṃ asātañca kutonidānā kismiṃ asante na bhavanti hete vibhavaṃ bhavañcāpi yametamatthaṃ etamme pabrūhi yatonidānanti. [481] Phassanidānaṃ sātaṃ asātaṃ phasse asante na bhavanti hete vibhavaṃ bhavañcāpi yametamatthaṃ etante pabrūmi itonidānaṃ. [482] Phassanidānaṃ sātaṃ asātanti sukhavedanīyaṃ phassaṃ paṭicca uppajjati sukhā vedanā . sā 2- tasseva sukhavedanīyassa phassassa nirodhā [3]- tajjaṃ vedayitaṃ sukhavedanīyaṃ phassaṃ paṭicca uppannā sukhā vedanā sā nirujjhati sā vūpasammati . dukkhavedanīyaṃ phassaṃ paṭicca uppajjati dukkhā vedanā . sā 4- tasseva dukkhavedanīyassa phassassa nirodhā [5]- tajjaṃ vedayitaṃ dukkhavedanīyaṃ phassaṃ paṭicca uppannā dukkhā vedanā sā nirujjhati sā vūpasammati . adukkhamasukhavedanīyaṃ phassaṃ paṭicca uppajjati adukkhamasukhā vedanā . sā 6- tasseva adukkhamasukhavedanīyassa @Footnote: 1 Ma. Yu. vadehi. 2-4-6 Ma. yā. 3-5 Ma. yaṃ.

--------------------------------------------------------------------------------------------- page329.

Sukhavedanīyassa phassassa nirodhā [1]- tajjaṃ vedayitaṃ adukkhamasukhavedanīyaṃ phassaṃ paṭicca uppannā adukkhamasukhā vedanā sā nirujjhati sā vūpasammati . phassanidānaṃ sātaṃ asātanti sātāsātā phassanidānā phassasamudayā phassajātikā phassappabhavāti phassanidānaṃ sātaṃ asātaṃ. [483] Phasse asante na bhavanti heteti phasse asante asaṃvijjamāne anupalabbhiyamāne sātāsātā na bhavanti nappabhavanti na jāyanti na sañjāyanti na nibbattanti nābhinibbattanti na pātubhavantīti phasse asante na bhavanti hete. [484] Vibhavaṃ bhavañcāpi yametamatthanti bhavadiṭṭhipi phassanidānā vibhavadiṭṭhipi phassanidānā . yametamatthanti yaṃ paramatthanti vibhavaṃ bhavañcāpi yametamatthaṃ. [485] Etante pabrūmi itonidānanti etanti yaṃ pucchasi yaṃ yācasi yaṃ ajjhesasi yaṃ pasādesi . pabrūmīti brūmi ācikkhāmi desemi paññāpemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi pakāsemīti etante pabrūmi . itonidānanti itophassanidānaṃ phassasamudayaṃ phassajātikaṃ phassappabhavanti etante pabrūmi itonidānaṃ . Tenāha bhagavā phassanidānaṃ sātaṃ asātaṃ phasse asante na bhavanti hete @Footnote: 1 Ma. yaṃ.

--------------------------------------------------------------------------------------------- page330.

Vibhavaṃ bhavañcāpi yametamatthaṃ etante pabrūmi itonidānanti. [486] Phasso nu lokasmi kutonidāno pariggahā vāpi kuto pahūtā kismiṃ asante na mamattamatthi kismiṃ vibhūte na phusanti phassā. [487] Phasso nu lokasmi kutonidānoti phasso kutonidāno kuto jāto kuto sañjāto kuto nibbatto kuto abhinibbatto kuto pātubhūto kiṃnidāno kiṃsamudayo kiṃjātiko kiṃpabhavoti phassassa mūlaṃ pucchati [1]- .pe. samudayaṃ pucchati papucchati yācati ajjhesati pasādetīti phasso nu lokasmi kutonidāno. [488] Pariggahā vāpi kuto pahūtāti pariggahā kuto pahūtā kuto jātā kuto sañjātā kuto nibbattā kuto abhinibbattā kuto pātubhūtā kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavāti pariggahānaṃ mūlaṃ pucchati .pe. samudayaṃ pucchati papucchati yācati ajjhesati pasādetīti pariggahā vāpi kuto pahūtā. [489] Kismiṃ asante na mamattamatthīti kismiṃ asante asaṃvijjamāne anupalabbhiyamāne mamattā natthi na santi na saṃvijjanti nupalabbhanti pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti kiṃsmiṃ asante na mamattamatthi. @Footnote: 1 Ma. hetuṃ pucchati.

--------------------------------------------------------------------------------------------- page331.

[490] Kismiṃ vibhūte na phusanti phassāti kismiṃ vibhūte vibhāvite atikkante samatikkante vītivatte na phassā phusantīti kismiṃ vibhūte na phusanti phassā. Tenāha so nimmito phasso nu lokasmi kutonidāno pariggahā vāpi kuto pahūtā kismiṃ asante na mamattamatthi kismiṃ vibhūte na phusanti phassāti. [491] Nāmañca rūpañca paṭicca phasso icchānidānāni pariggahāni icchāyasantyā na mamattamatthi rūpe vibhūte na phusanti phassā. [492] Nāmañca rūpañca paṭicca phassoti cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ tiṇṇaṃ saṅgati phasso cakkhuñca rūpā ca rūpasmiṃ cakkhusamphassaṃ ṭhapetvā sampayuttakā dhammā nāmasmiṃ evampi nāmañca rūpañca paṭicca phasso . sotañca paṭicca sadde ca uppajjati sotaviññāṇaṃ tiṇṇaṃ saṅgati phasso sotañca saddā ca rūpasmiṃ sotasamphassaṃ ṭhapetvā sampayuttakā dhammā nāmasmiṃ evampi nāmañca rūpañca paṭicca phasso . Ghānañca paṭicca gandhe ca uppajjati ghānaviññāṇaṃ tiṇṇaṃ saṅgati phasso ghānañca gandhā ca rūpasmiṃ ghānasamphassaṃ ṭhapetvā

--------------------------------------------------------------------------------------------- page332.

Sampayuttakā dhammā nāmasmiṃ evampi nāmañca rūpañca paṭicca phasso . jivhañca paṭicca rase ca uppajjati jivhāviññāṇaṃ tiṇṇaṃ saṅgati phasso jivhā ca rasā ca rūpasmiṃ jivhāsamphassaṃ ṭhapetvā sampayuttakā dhammā nāmasmiṃ evampi nāmañca rūpañca paṭicca phasso . kāyañca paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaṃ tiṇṇaṃ saṅgati phasso kāyo ca phoṭṭhabbā ca rūpasmiṃ kāyasamphassaṃ ṭhapetvā sampayuttakā dhammā nāmasmiṃ evampi nāmañca rūpañca paṭicca phasso . manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ tiṇṇaṃ saṅgati phasso vatthurūpaṃ rūpasmiṃ dhammā rūpino rūpasmiṃ manosamphassaṃ ṭhapetvā sampayuttakā dhammā nāmasmiṃ evampi nāmañca rūpañca paṭicca phasso. [493] Icchānidānāni pariggahānīti icchā vuccati taṇhā yo rāgo sārāgo .pe. abhijjhā lobho akusalamūlaṃ . pariggahāti dve pariggahā taṇhāpariggaho ca diṭṭhipariggaho ca .pe. ayaṃ taṇhāpariggaho .pe. ayaṃ diṭṭhipariggaho . icchānidānāni pariggahānīti pariggahā icchānidānā icchāhetukā icchāpaccayā icchākāraṇā icchāpabhavāti icchānidānāni pariggahāni. [494] Icchāyasantyā na mamattamatthīti icchā vuccati taṇhā yo rāgo sārāgo .pe. abhijjhā lobho akusalamūlaṃ . mamattāti dve mamattā taṇhāmamattañca diṭṭhimamattañca .pe. idaṃ taṇhāmamattaṃ

--------------------------------------------------------------------------------------------- page333.

.pe. Idaṃ diṭṭhimamattaṃ . icchāyasantyā na mamattamatthīti icchāya asantyā asaṃvijjamānāya nupalabbhiyamānāya mamattā natthi na santi na saṃvijjanti nupalabbhanti pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti icchāyasantyā na mamattamatthi. [495] Rūpe vibhūte na phusanti phassāti rūpeti cattāro ca mahābhūtā catunnañca mahābhūtānaṃ upādāyarūpaṃ . rūpe vibhūteti catūhi kāraṇehi rūpaṃ vibhūtaṃ hoti ñātavibhūtena tīraṇavibhūtena pahānavibhūtena samatikkamavibhūtena. {495.1} Kathaṃ ñātavibhūtena rūpaṃ vibhūtaṃ hoti. Rūpaṃ jānāti yaṅkiñci rūpaṃ sabbaṃ rūpaṃ cattāro ca mahābhūtā catunnañca mahābhūtānaṃ upādāyarūpanti jānāti passati evaṃ ñātavibhūtena rūpaṃ vibhūtaṃ hoti. {495.2} Kathaṃ tīraṇavibhūtena rūpaṃ vibhūtaṃ hoti. Evaṃ ñātaṃ katvā rūpaṃ tīreti aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato ītito upaddavato bhayato upasaggato calato pabhaṅgato addhuvato atāṇato aleṇato asaraṇato rittato tucchato suññato anattato ādīnavato vipariṇāmadhammato asārakato aghamūlato vadhakato vibhavato sāsavato saṅkhatato mārāmisato jātidhammato jarādhammato byādhidhammato maraṇadhammato sokaparideva- dukkhadomanassupāyāsadhammato saṅkilesikadhammato samudayato atthaṅgamato

--------------------------------------------------------------------------------------------- page334.

Assādato ādīnavato nissaraṇato tīreti evaṃ tīraṇavibhūtena rūpaṃ vibhūtaṃ hoti. {495.3} Kathaṃ pahānavibhūtena rūpaṃ vibhūtaṃ hoti. Evaṃ tīretvā rūpe chandarāgaṃ pajahati vinodeti byantīkaroti anabhāvaṅgameti . vuttaṃ hetaṃ bhagavatā yo rūpe bhikkhave chandarāgo taṃ pajahatha evantaṃ [1]- pahīnaṃ bhavissati ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṅgataṃ āyatiṃ anuppādadhammaṃ . Evaṃ pahānavibhūtena rūpaṃ vibhūtaṃ hoti. {495.4} Kathaṃ samatikkamavibhūtena rūpaṃ vibhūtaṃ hoti . catasso arūpasamāpattiyo paṭiladdhassa rūpā vibhūtā honti vibhāvitā atikkantā samatikkantā vītivattā evaṃ samatikkamavibhūtena rūpaṃ vibhūtaṃ hoti . Imehi catūhi kāraṇehi rūpaṃ vibhūtaṃ hoti. {495.5} Rūpe vibhūte na phusanti phassāti rūpe vibhūte vibhāvite atikkante samatikkante vītivatte pañca phassā na phusanti cakkhusamphasso sotasamphasso ghānasamphasso jivhāsamphasso kāyasamphassoti rūpe vibhūte na phusanti phassā. Tenāha bhagavā nāmañca rūpañca paṭicca phasso icchānidānāni pariggahāni icchāyasantyā na mamattamatthi rūpe vibhūte na phusanti phassāti. @Footnote: 1 Ma. rūpaṃ.

--------------------------------------------------------------------------------------------- page335.

[496] Kathaṃsametassa vibhoti rūpaṃ sukhaṃ dukkhaṃ vāpi kathaṃ vibhoti etamme pabrūhi yathā vibhoti taṃ jāniyāma iti me mano ahu. [497] Kathaṃsametassa vibhoti rūpanti kathaṃsametassa kathaṃpaṭipannassa kathaṃiriyantassa kathaṃpavattentassa kathaṃpālentassa kathaṃyapentassa kathaṃyāpentassa rūpaṃ vibhoti vibhāviyyati atikkamiyyati samatikkamiyyati vītivattiyyatīti kathaṃsametassa vibhoti rūpaṃ. [498] Sukhaṃ dukkhaṃ vāpi kathaṃ vibhotīti sukhañca dukkhañca kathaṃ vibhoti vibhāviyyati atikkamiyyati samatakkamiyyati vītivattiyyatīti sukhaṃ dukkhaṃ vāpi kathaṃ vibhoti. [499] Etamme pabrūhi yathā vibhotīti etanti yaṃ pucchāmi yaṃ yācāmi yaṃ ajjhesāmi yaṃ pasādemīti etaṃ. Me pabrūhīti me brūhi 1- ācikkha desehi paññāpehi paṭṭhapehi vivara vibhaja uttānīkarohi pakāsehīti etamme pabrūhi . yathā vibhotīti yathā vibhoti vibhāviyyati atikkamiyyati samatikkamiyyati vītivattiyyatīti etamme pabrūhi yathā vibhoti. [500] Taṃ jāniyāma iti me mano ahūti taṃ jāniyāmāti taṃ jāneyyāma ājāneyyāma vijāneyyāma paṭivijāneyyāma paṭivijjheyyāmāti taṃ jāniyāma . Iti me mano ahūti [2]- iti me cittaṃ @Footnote: 1 Ma. pabrūhi. 2 Ma. iti me mano ahu.

--------------------------------------------------------------------------------------------- page336.

Ahu iti me saṅkappo ahu iti me viññāṇaṃ ahūti taṃ jāniyāma iti me mano ahu. Tenāha so nimmito kathaṃsametassa vibhoti rūpaṃ sukhaṃ dukkhaṃ vāpi kathaṃ vibhoti etamme pabrūhi yathā vibhoti taṃ jāniyāma iti me mano ahūti. [501] Na saññasaññī na visaññasaññī nopi asaññī na vibhūtasaññī evaṃsametassa vibhoti rūpaṃ saññānidānā hi papañcasaṅkhā. [502] Na saññasaññī na visaññasaññīti saññasaññino vuccanti ye pakatisaññāya ṭhitā napi so pakatisaññāya ṭhito . Visaññasaññino vuccanti ummattakā ye ca ukkhittacittā 1- napi so ummattako nopi khittacittoti na saññasaññī na visaññasaññī. [503] Nopi asaññī na vibhūtasaññīti asaññino vuccanti nirodhasamāpannā ye ca asaññasattā napi so nirodhasamāpanno nopi asaññasatto . vibhūtasaññino vuccanti ye catunnaṃ arūpasamāpattīnaṃ lābhino napi so catunnaṃ arūpasamāpattīnaṃ lābhīti nopi asaññī na vibhūtasaññī. @Footnote: 1 Ma. khittacittā.

--------------------------------------------------------------------------------------------- page337.

[504] Evaṃsametassa vibhoti rūpanti idha bhikkhu sukhassa ca pahānā .pe. catutthaṃ jhānaṃ upasampajja viharati so evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammanīye ṭhite āneñjappatte ākāsānañcāyatanasamāpattipaṭilābhatthāya cittaṃ abhinīharati abhininnāmeti arūpamaggasamaṅgīti evaṃsametassa 1- evaṃpaṭipannassa evaṃiriyantassa evaṃvattentassa evaṃpālentassa evaṃyapentassa evaṃyāpentassa rūpaṃ vibhoti vibhāviyyati atikkamiyyati samatikkamiyyati vītivattiyyatīti evaṃsametassa vibhoti rūpaṃ. [505] Saññānidānā hi papañcasaṅkhāti papañcāyeva papañcasaṅkhā taṇhāpapañcasaṅkhā diṭṭhipapañcasaṅkhā mānapapañcasaṅkhā saññānidānā saññāsamudayā saññājātikā saññāpabhavāti saññānidānā hi papañcasaṅkhā. Tenāha bhagavā na saññasaññī na visaññasaññī nopi asaññī na vibhūtasaññī evaṃsametassa vibhoti rūpaṃ saññānidānā hi papañcasaṅkhāti. [506] Yantaṃ apucchimha akittayī no aññantaṃ pucchāma tadiṅgha brūhi @Footnote: 1 Po. Yu. itisaddo atthi.

--------------------------------------------------------------------------------------------- page338.

Ettāvataggaṃ no 1- vadanti heke yakkhassa suddhiṃ idha paṇḍitāse udāhu aññaṃpi vadanti etto. [507] Yantaṃ apucchimha akittayī noti yantaṃ apucchimha ayācimha ajjhesimha pasādayimha . akittayī noti kittitaṃ pakittitaṃ ācikkhitaṃ desitaṃ paññāpitaṃ paṭṭhapitaṃ vivaṭaṃ vibhattaṃ uttānīkataṃ pakāsitanti yantaṃ apucchimha akittayī no. [508] Aññantaṃ pucchāma tadiṅgha brūhīti aññantaṃ pucchāma aññantaṃ yācāma aññantaṃ ajjhesāma aññantaṃ pasādema uttariṃ taṃ pucchāma . tadiṅgha brūhīti iṅgha brūhi ācikkha desehi paññāpehi paṭṭhapehi vivara vibhaja uttānīkarohi pakāsehīti aññantaṃ pucchāma tadiṅgha brūhi. [509] Ettāvataggaṃ no vadanti heke yakkhassa suddhiṃ idha paṇḍitāseti eke samaṇabrāhmaṇā ettāvatā 2- arūpasamāpattiyā aggaṃ seṭṭhaṃ viseṭṭhaṃ pāmokkhaṃ uttamaṃ pavaraṃ vadanti kathenti bhaṇanti dīpayanti voharanti . yakkhassāti sattassa narassa mānavassa posassa puggalassa jīvassa jātussa jantussa indagussa manujassa . suddhinti suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ . idha paṇḍitāseti idha paṇḍitavādā dhīravādā ñāṇavādā hetuvādā lakkhaṇavādā kāraṇavādā ṭhānavādā sakāya laddhiyāti ettāvataggaṃ @Footnote: 1 Ma. na . 2 Po. Ma. etā arūpasamāpattiyo.

--------------------------------------------------------------------------------------------- page339.

No vadanti heke yakkhassa suddhiṃ idha paṇḍitāse. [510] Udāhu aññaṃpi vadanti ettoti udāhu eke samaṇabrāhmaṇā etā arūpasamāpattiyo atikkamitvā samatikkamitvā vītivattitvā etto arūpato aññaṃ uttariṃ yakkhassa suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharantīti udāhu aññaṃpi vadanti etto. Tenāha so nimmito yantaṃ apucchimha akittayī no aññantaṃ pucchāma tadiṅgha brūhi ettāvataggaṃ no vadanti heke yakkhassa suddhiṃ idha paṇḍitāse udāhu aññaṃpi vadanti ettoti. [511] Ettāvataggaṃpi vadanti heke yakkhassa suddhiṃ idha paṇḍitāse tesaṃ puneke samayaṃ vadanti anupādisese kusalāvadānā. [512] Ettāvataggaṃpi vadanti heke yakkhassa suddhiṃ idha paṇḍitāseti santeke samaṇabrāhmaṇā sassatavādā ettāvatā arūpasamāpattiyā aggaṃ seṭṭhaṃ viseṭṭhaṃ pāmokkhaṃ uttamaṃ pavaraṃ vadanti kathenti bhaṇanti dīpayanti voharanti . yakkhassāti sattassa narassa mānavassa posassa puggalassa jīvassa jātussa jantussa

--------------------------------------------------------------------------------------------- page340.

Indagussa manujassa . suddhinti suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ . idha paṇḍitāseti idha paṇḍitavādā dhīravādā ñāṇavādā hetuvādā lakkhaṇavādā kāraṇavādā ṭhānavādā sakāya laddhiyāti ettāvataggaṃpi vadanti heke yakkhassa suddhiṃ idha paṇḍitāse. [513] Tesaṃ puneke samayaṃ vadanti anupādisese kusalāvadānāti tesaṃyeva samaṇabrāhmaṇānaṃ eke samaṇabrāhmaṇā ucchedavādā bhavatajjitā vibhavaṃ abhinandanti te sattassa samaṃ upasamaṃ vūpasamaṃ nirodhaṃ paṭippassaddhaṃ vadanti yato kira bho ayaṃ attā kāyassa bhedā ucchijjati vinassati na hoti parammaraṇā ettāvatā anupādisesoti . Kusalāvadānāti kusalavādā paṇḍitavādā dhīravādā ñāṇavādā hetuvādā lakkhaṇavādā kāraṇavādā ṭhānavādā sakāya laddhiyāti tesaṃ puneke samayaṃ vadanti anupādisese kusalāvadānā . tenāha bhagavā ettāvataggaṃpi vadanti heke yakkhassa suddhiṃ idha paṇḍitāse tesaṃ puneke samayaṃ vadanti anupādisese kusalāvadānāti. [514] Ete ca ñatvā upanissitāti ñatvā munī nissaye so vimaṃsī

--------------------------------------------------------------------------------------------- page341.

Ñatvā vimutto na vivādameti bhavābhavāya na sameti dhīro. [515] Ete ca ñatvā upanissitāti eteti diṭṭhigatike . Upanissitāti sassatadiṭṭhinissitāti ñatvā ucchedadiṭṭhinissitāti ñatvā sassatucchedadiṭṭhinissitāti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvāti ete ca ñatvā upanissitāti. [516] Ñatvā munī nissaye so vimaṃsīti munīti monaṃ vuccati ñāṇaṃ .pe. saṅgajālamaticca so muni . muni sassatadiṭṭhinissitāti ñatvā ucchedadiṭṭhinissitāti ñatvā sassatucchedadiṭṭhinissitāti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā . So vimaṃsīti paṇḍito paññavā buddhimā ñāṇī vibhāvī medhāvīti ñatvā munī nissaye so vimaṃsī. [517] Ñatvā vimutto na vivādametīti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā . [1]- mutto vimutto parimutto suvimutto accantaanupādāvimokkhena sabbe saṅkhārā aniccāti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā mutto vimutto parimutto suvimutto accantaanupādāvimokkhena sabbe saṅkhārā dukkhāti sabbe dhammā anattāti .pe. Yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā mutto vimutto @Footnote: 1 Ma. vimuttoti.

--------------------------------------------------------------------------------------------- page342.

Parimutto suvimutto accantaanupādāvimokkhenāti ñatvā vimutto . na vivādametīti na kalahaṃ karoti na bhaṇḍanaṃ karoti na viggahaṃ karoti na vivādaṃ karoti na medhagaṃ karoti. Vuttaṃ hetaṃ bhagavatā evaṃ vimuttacitto kho aggivessana bhikkhu na kenaci saṃvadati na kenaci vivadati yañca loke vuttaṃ tena ca voharati aparāmasanti . Ñatvā vimutto na vivādameti. [518] Bhavābhavāya na sameti dhīroti bhavābhavāyāti bhavābhavāya kammabhavāya punabbhavāya kāmabhavāya kammabhavāya kāmabhavāya punabbhavāya rūpabhavāya kammabhavāya rūpabhavāya punabbhavāya arūpabhavāya kammabhavāya arūpabhavāya punabbhavāya punappunaṃ bhavāya punappunaṃ gatiyā punappunaṃ upapattiyā punappunaṃ paṭisandhiyā punappunaṃ attabhāvābhinibbattiyā na sameti na samāgacchati na gaṇhāti na parāmasati nābhinivisati . Dhīroti dhīro paṇḍito paññavā buddhimā ñāṇī vibhāvī medhāvīti bhavābhavāya na sameti dhīro. Tenāha bhagavā ete ca ñatvā upanissitāti ñatvā munī nissaye so vimaṃsī ñatvā vimutto na vivādameti bhavābhavāya na sameti dhīroti. Ekādasamo kalahavivādasuttaniddeso niṭṭhito. --------------


             The Pali Tipitaka in Roman Character Volume 29 page 305-342. https://84000.org/tipitaka/read/roman_read.php?B=29&A=6094&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=29&A=6094&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=29&item=442&items=77              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=29&siri=11              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=29&i=442              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=45&A=8151              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=45&A=8151              Contents of The Tipitaka Volume 29 https://84000.org/tipitaka/read/?index_29 https://84000.org/tipitaka/english/?index_29

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]