ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso

     [695] Sa sabbadhammesu visenibhūto
                      yaṅkiñci diṭṭhaṃva sutaṃ mutaṃ vā
                      sa pannabhāro muni vippamutto
                      na kappiyo nūparato na patthiyoti bhagavā.
     [696]   Sa   sabbadhammesu  visenibhūto  yaṅkiñci  diṭṭhaṃva  sutaṃ  mutaṃ
vāti    senā    vuccati    mārasenā   .   kāyaduccaritaṃ   mārasenā
vacīduccaritaṃ   mārasenā   manoduccaritaṃ  mārasenā  rāgo  doso  moho
kodho   upanāho   makkho   paḷāso  issā  macchariyaṃ  māyā  sāṭheyyaṃ
thambho   sārambho   māno   atimāno   mado  pamādo  sabbe  kilesā
sabbe   duccaritā   sabbe   darathā  sabbe  pariḷāhā  sabbe  santāpā
sabbākusalābhisaṅkhārā mārasenā. Vuttaṃ hetaṃ bhagavatā
         kāmā te paṭhamā senā     dutiyārati vuccati
         tatiyā khuppipāsā te       catutthī taṇhā pavuccati
         pañcamaṃ thīnamiddhante       chaṭṭhā bhirū pavuccati
         Sattamī vicikicchā te         makkho thambho te aṭṭhamo
         lābho siloko sakkāro     micchāladdho ca yo yaso
         yo cattānaṃ samukkaṃse       pare ca avajānati
         esā namuci te senā        kaṇhassābhippahāriṇī
         na naṃ asūro jināti            jetvā ca 1- labhate sukhanti.
     {696.1}  Yato  catūhi  ariyamaggehi sabbā ca mārasenā sabbe ca
paṭisenikarā  kilesā  jitā  ca parājitā ca bhaggā vippaluttā parammukhā so
vuccati   visenibhūto   .  so  diṭṭhe  visenibhūto  sute  mute  viññāte
visenibhūtoti    sa    sabbadhammesu   visenibhūto   yaṅkiñci   diṭṭhaṃva   sutaṃ
mutaṃ vā.
     [697]  Sa  pannabhāro  muni  vippamuttoti  bhāroti 2- tayo bhārā
khandhabhāro   kilesabhāro   abhisaṅkhārabhāro   .   katamo  khandhabhāro .
Paṭisandhiyā    rūpaṃ    vedanā    saññā    saṅkhārā    viññāṇaṃ    ayaṃ
khandhabhāro   .   katamo  kilesabhāro  .  rāgo  doso  moho  .pe.
Sabbākusalābhisaṅkhārā   ayaṃ  kilesabhāro  .  katamo  abhisaṅkhārabhāro .
Puññābhisaṅkhāro      apuññābhisaṅkhāro     āneñjābhisaṅkhāro     ayaṃ
abhisaṅkhārabhāro   .  yato  khandhabhāro  ca  kilesabhāro  ca  abhisaṅkhāra-
bhāro   ca   pahīnā  honti  ucchinnamūlā  tālāvatthukatā  anabhāvaṅgatā
āyatiṃ     anuppādadhammā    so    vuccati    pannabhāro    patitabhāro
oropitabhāro samoropitabhāro nikkhittabhāro paṭippassaddhabhāro.
@Footnote: 1 Ma. va .  2 Ma. bhārāti.
     {697.1}   Munīti   monaṃ   vuccati  ñāṇaṃ  yā  paññā  pajānanā
vicayo    pavicayo   dhammavicayo   sallakkhaṇā   upalakkhaṇā   paccupalakkhaṇā
paṇḍiccaṃ   kosallaṃ   nepuññaṃ   vebhabyā  cintā  upaparikkhā  bhūrī  medhā
pariṇāyikā    vipassanā    sampajaññaṃ    patodo    paññā    paññindriyaṃ
paññābalaṃ        paññāsatthaṃ       paññāpāsādo       paññāāloko
paññāobhāso    paññāpajjoto    paññāratanaṃ    amoho    dhammavicayo
sammādiṭṭhi   tena   ñāṇena   samannāgato   muni  monappattoti  1- .
Tīṇi moneyyāni kāyamoneyyaṃ vacīmoneyyaṃ manomoneyyaṃ.
     {697.2}  Katamaṃ  kāyamoneyyaṃ  .  tividhānaṃ kāyaduccaritānaṃ pahānaṃ
kāyamoneyyaṃ   .  tividhaṃ  kāyasucaritaṃ  kāyamoneyyaṃ  .  kāyārammaṇaṃ  2-
ñāṇaṃ   kāyamoneyyaṃ   .  kāyapariññā  kāyamoneyyaṃ  .  pariññāsahagato
maggo   kāyamoneyyaṃ  .  kāye  chandarāgassa  pahānaṃ  kāyamoneyyaṃ .
Kāyasaṅkhāranirodho    catutthajjhānasamāpatti    kāyamoneyyaṃ    .    idaṃ
kāyamoneyyaṃ.
     {697.3}  Katamaṃ  vacīmoneyyaṃ  .  catubbidhānaṃ vacīduccaritānaṃ pahānaṃ
vacīmoneyyaṃ   .   catubbidhaṃ  vacīsucaritaṃ  vacīmoneyyaṃ  .  vācārammaṇaṃ  3-
ñāṇaṃ   vacīmoneyyaṃ   .   vācāpariññā  vacīmoneyyaṃ  .  pariññāsahagato
sahagato  maggo  vacīmoneyyaṃ . Vācāya chandarāgassa pahānaṃ vacīmoneyyaṃ.
Vacīsaṅkhāranirodho dutiyajjhānasamāpatti vacīmoneyyaṃ. Idaṃ vacīmoneyyaṃ.
@Footnote: 1 Po. Ma. itisaddo natthi. 2 Ma. kāyārammaṇe. 3 Ma. vācārammaṇe.
     {697.4}  Katamaṃ  manomoneyyaṃ  .  tividhānaṃ manoduccaritānaṃ pahānaṃ
manomoneyyaṃ   .  tividhaṃ  manosucaritaṃ  manomoneyyaṃ  .  cittārammaṇaṃ  1-
ñāṇaṃ   manomoneyyaṃ   .  cittapariññā  manomoneyyaṃ  .  pariññāsahagato
sahagato  maggo  manomoneyyaṃ. Citte chandarāgassa pahānaṃ manomoneyyaṃ.
Cittasaṅkhāranirodho     saññāvedayitanirodhasamāpatti    manomoneyyaṃ   .
Idaṃ manomoneyyaṃ.
         Kāyamuniṃ vācāmuniṃ            manomunimanāsavaṃ
         muniṃ moneyyasampannaṃ       āhu sabbappahāyinaṃ.
         Kāyamuniṃ vācāmuniṃ            manomunimanāsavaṃ
         muniṃ moneyyasampannaṃ       āhu ninhātapāpakanti.
Imehi  [2]-  moneyyehi  dhammehi  samannāgatā  cha munayo āgāramunayo
anāgāramunayo   sekkhamunayo   asekkhamunayo  paccekamunayo  munimunayo .
Katame  āgāramunayo  .  ye  te  āgārikā  diṭṭhapadā  viññātasāsanā
ime   āgāramunayo  .  katame  anāgāramunayo  .  ye  te  pabbajitā
diṭṭhapadā   viññātasāsanā   ime   anāgāramunayo   .   satta  sekkhā
sekkhamunayo  .  arahanto  asekkhamunayo . Paccekabuddhā paccekamunayo.
Munimunayo tathāgatā arahanto sammāsambuddhā.
         Na monena muni hoti        mūḷharūpo aviddasu
         yo ca tulaṃva paggayha       varamādāya paṇḍito
@Footnote: 1 Ma. cittārammaṇe .  2 Ma. tīhi.
         Pāpāni parivajjeti         sa muni tena so muni
         yo munāti ubho loke     muni tena pavuccati
                 asatañca satañca ñatvā dhammaṃ
                 ajjhattaṃ bahiddhā ca sabbaloke
                 devamanussehi pūjito
                 yo so 1- saṅgajālamaticca so muni.
Vippamuttoti  munino  rāgā  cittaṃ  muttaṃ  vimuttaṃ  suvimuttaṃ  dosā  cittaṃ
mohā   cittaṃ   muttaṃ   vimuttaṃ   suvimuttaṃ  .pe.  sabbākusalābhisaṅkhārehi
cittaṃ muttaṃ vimuttaṃ suvimuttanti sa pannabhāro muni vippamutto.
     [698]  Na  kappiyo  nūparato  na  patthiyoti  bhagavāti  kappoti 2-
dve   kappā  taṇhākappo  ca  diṭṭhikappo  ca  .pe.  ayaṃ  taṇhākappo
.pe.   ayaṃ   diṭṭhikappo   .   tassa   taṇhākappo  pahīno  diṭṭhikappo
paṭinissaṭṭho        taṇhākappassa        pahīnattā        diṭṭhikappassa
paṭinissaṭṭhattā   taṇhākappaṃ   vā   diṭṭhikappaṃ   vā   na   kappeti   na
janeti   na   sañjaneti  na  nibbatteti  nābhinibbattetīti  na  kappiyo .
Nūparatoti   sabbe   bālaputhujjanā   rajjanti   kalyāṇaputhujjanaṃ   upādāya
satta   sekkhā   appattassa  pattiyā  anadhigatassa  adhigamāya  asacchikatassa
sacchikiriyāya    āramanti    viramanti    paṭiviramanti    arahā    ārato
assa    3-    virato    paṭivirato   nikkhanto   nissaṭṭho   vippamutto
@Footnote: 1 Ma. ayaṃ pāṭho na dissati. 2 Po. Ma. kappāti. 3 Ma. ayaṃ pāṭho na
@dissati.
Visaññutto  vimariyādikatena  cetasā  vihareyyāti  na  kappiyo  nūparato.
Na  patthiyoti  patthanā  vuccati  taṇhā  yo rāgo sārāgo .pe. Abhijjhā
lobho   akusalamūlaṃ   .   yassesā   patthanā  [1]-  pahīnā  samucchinnā
vūpasantā    paṭippassaddhā    abhabbuppattikā   ñāṇagginā   daḍḍhā   so
vuccati   na   patthiyo  .  bhagavāti  gāravādhivacanaṃ  .  apica  bhaggarāgoti
bhagavā  .  bhaggadosoti  bhagavā  .  bhaggamohoti  bhagavā  .  bhaggamānoti
bhagavā  .  bhaggadiṭṭhīti  bhagavā  .  bhaggakaṇṭakoti  bhagavā . Bhaggakilesoti
bhagavā  .  bhaji  vibhaji  paṭivibhaji  dhammaratananti  bhagavā . Bhavānaṃ antakaroti
bhagavā.
     {698.1}   Bhāvitakāyoti  bhagavā  .  bhāvitasīloti  bhāvitacittoti
bhāvitapaññoti    bhagavā    .    bhaji    vā   bhagavā   araññavanapatthāni
pantāni    senāsanāni    appasaddāni    appanigghosāni    vijanavātāni
manussarāhaseyyakāni    paṭisallānasārūpānīti    bhagavā   .   bhāgī   vā
bhagavā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti
bhagavā   .   bhāgī   vā   bhagavā   attharasassa  dhammarasassa  vimuttirasassa
adhisīlassa   adhicittassa   adhipaññāyāti   bhagavā   .   bhāgī  vā  bhagavā
catunnaṃ    jhānānaṃ    catunnaṃ    appamaññānaṃ   catunnaṃ   arūpasamāpattīnanti
bhagavā  .  bhāgī  vā  bhagavā  aṭṭhannaṃ  vimokkhānaṃ  aṭṭhannaṃ abhibhāyatanānaṃ
navannaṃ     anupubbavihārasamāpattīnanti     bhagavā     .    bhāgī    vā
bhagavā      dasannaṃ      saññābhāvanānaṃ      dasannaṃ     kasiṇasamāpattīnaṃ
ānāpānassatisamādhissa    asubhasamāpattiyāti    bhagavā   .   bhāgī   vā
@Footnote: 1 Po. Ma. taṇhā.
Bhagavā    catunnaṃ    satipaṭṭhānānaṃ    catunnaṃ    sammappadhānānaṃ    catunnaṃ
iddhippādānaṃ    pañcannaṃ    indriyānaṃ    pañcannaṃ    balānaṃ    sattannaṃ
bojjhaṅgānaṃ ariyassa aṭṭhaṅgikassa maggassāti bhagavā.
     {698.2}   Bhāgī   vā   bhagavā   dasannaṃ  tathāgatabalānaṃ  catunnaṃ
vesārajjānaṃ     catunnaṃ     paṭisambhidānaṃ    channaṃ    abhiññānaṃ    channaṃ
buddhadhammānanti   bhagavā   .   bhagavāti   netaṃ   nāmaṃ  mātarā  kataṃ  na
pitarā   kataṃ  na  bhātarā  kataṃ  na  bhaginiyā  kataṃ  na  mittāmaccehi  kataṃ
na   ñātisālohitehi   kataṃ   na   samaṇabrāhmaṇehi   kataṃ   na  devatāhi
kataṃ    vimokkhantikametaṃ    buddhānaṃ   bhagavantānaṃ   bodhiyā   mūle   saha
sabbaññutañāṇassa       paṭilābhā      sacchikā      paññatti      yadidaṃ
bhagavāti   na   kappiyo   nūparato   na   patthiyoti   bhagavā  .  tenāha
bhagavā
                 sa sabbadhammesu visenibhūto
                 yaṅkiñci diṭṭhaṃva sutaṃ mutaṃ vā
                 sa pannabhāro muni vippamutto
                 na kappiyo nūparato na patthiyoti bhagavāti.
            Terasamo mahāviyūhasuttaniddeso niṭṭhito.
                  ------------------



             The Pali Tipitaka in Roman Character Volume 29 page 402-408. https://84000.org/tipitaka/read/roman_read.php?B=29&A=8084              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=29&A=8084              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=29&item=695&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=29&siri=13              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=29&i=600              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=45&A=8477              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=45&A=8477              Contents of The Tipitaka Volume 29 https://84000.org/tipitaka/read/?index_29 https://84000.org/tipitaka/english/?index_29

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]