ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso

     [695] Sa sabbadhammesu visenibhūto
                      yaṅkiñci diṭṭhaṃva sutaṃ mutaṃ vā
                      sa pannabhāro muni vippamutto
                      na kappiyo nūparato na patthiyoti bhagavā.
     [696]   Sa   sabbadhammesu  visenibhūto  yaṅkiñci  diṭṭhaṃva  sutaṃ  mutaṃ
vāti    senā    vuccati    mārasenā   .   kāyaduccaritaṃ   mārasenā
vacīduccaritaṃ   mārasenā   manoduccaritaṃ  mārasenā  rāgo  doso  moho
kodho   upanāho   makkho   paḷāso  issā  macchariyaṃ  māyā  sāṭheyyaṃ
thambho   sārambho   māno   atimāno   mado  pamādo  sabbe  kilesā
sabbe   duccaritā   sabbe   darathā  sabbe  pariḷāhā  sabbe  santāpā
sabbākusalābhisaṅkhārā mārasenā. Vuttaṃ hetaṃ bhagavatā
         kāmā te paṭhamā senā     dutiyārati vuccati
         tatiyā khuppipāsā te       catutthī taṇhā pavuccati
         pañcamaṃ thīnamiddhante       chaṭṭhā bhirū pavuccati

--------------------------------------------------------------------------------------------- page403.

Sattamī vicikicchā te makkho thambho te aṭṭhamo lābho siloko sakkāro micchāladdho ca yo yaso yo cattānaṃ samukkaṃse pare ca avajānati esā namuci te senā kaṇhassābhippahāriṇī na naṃ asūro jināti jetvā ca 1- labhate sukhanti. {696.1} Yato catūhi ariyamaggehi sabbā ca mārasenā sabbe ca paṭisenikarā kilesā jitā ca parājitā ca bhaggā vippaluttā parammukhā so vuccati visenibhūto . so diṭṭhe visenibhūto sute mute viññāte visenibhūtoti sa sabbadhammesu visenibhūto yaṅkiñci diṭṭhaṃva sutaṃ mutaṃ vā. [697] Sa pannabhāro muni vippamuttoti bhāroti 2- tayo bhārā khandhabhāro kilesabhāro abhisaṅkhārabhāro . katamo khandhabhāro . Paṭisandhiyā rūpaṃ vedanā saññā saṅkhārā viññāṇaṃ ayaṃ khandhabhāro . katamo kilesabhāro . rāgo doso moho .pe. Sabbākusalābhisaṅkhārā ayaṃ kilesabhāro . katamo abhisaṅkhārabhāro . Puññābhisaṅkhāro apuññābhisaṅkhāro āneñjābhisaṅkhāro ayaṃ abhisaṅkhārabhāro . yato khandhabhāro ca kilesabhāro ca abhisaṅkhāra- bhāro ca pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvaṅgatā āyatiṃ anuppādadhammā so vuccati pannabhāro patitabhāro oropitabhāro samoropitabhāro nikkhittabhāro paṭippassaddhabhāro. @Footnote: 1 Ma. va . 2 Ma. bhārāti.

--------------------------------------------------------------------------------------------- page404.

{697.1} Munīti monaṃ vuccati ñāṇaṃ yā paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi tena ñāṇena samannāgato muni monappattoti 1- . Tīṇi moneyyāni kāyamoneyyaṃ vacīmoneyyaṃ manomoneyyaṃ. {697.2} Katamaṃ kāyamoneyyaṃ . tividhānaṃ kāyaduccaritānaṃ pahānaṃ kāyamoneyyaṃ . tividhaṃ kāyasucaritaṃ kāyamoneyyaṃ . kāyārammaṇaṃ 2- ñāṇaṃ kāyamoneyyaṃ . kāyapariññā kāyamoneyyaṃ . pariññāsahagato maggo kāyamoneyyaṃ . kāye chandarāgassa pahānaṃ kāyamoneyyaṃ . Kāyasaṅkhāranirodho catutthajjhānasamāpatti kāyamoneyyaṃ . idaṃ kāyamoneyyaṃ. {697.3} Katamaṃ vacīmoneyyaṃ . catubbidhānaṃ vacīduccaritānaṃ pahānaṃ vacīmoneyyaṃ . catubbidhaṃ vacīsucaritaṃ vacīmoneyyaṃ . vācārammaṇaṃ 3- ñāṇaṃ vacīmoneyyaṃ . vācāpariññā vacīmoneyyaṃ . pariññāsahagato sahagato maggo vacīmoneyyaṃ . Vācāya chandarāgassa pahānaṃ vacīmoneyyaṃ. Vacīsaṅkhāranirodho dutiyajjhānasamāpatti vacīmoneyyaṃ. Idaṃ vacīmoneyyaṃ. @Footnote: 1 Po. Ma. itisaddo natthi. 2 Ma. kāyārammaṇe. 3 Ma. vācārammaṇe.

--------------------------------------------------------------------------------------------- page405.

{697.4} Katamaṃ manomoneyyaṃ . tividhānaṃ manoduccaritānaṃ pahānaṃ manomoneyyaṃ . tividhaṃ manosucaritaṃ manomoneyyaṃ . cittārammaṇaṃ 1- ñāṇaṃ manomoneyyaṃ . cittapariññā manomoneyyaṃ . pariññāsahagato sahagato maggo manomoneyyaṃ. Citte chandarāgassa pahānaṃ manomoneyyaṃ. Cittasaṅkhāranirodho saññāvedayitanirodhasamāpatti manomoneyyaṃ . Idaṃ manomoneyyaṃ. Kāyamuniṃ vācāmuniṃ manomunimanāsavaṃ muniṃ moneyyasampannaṃ āhu sabbappahāyinaṃ. Kāyamuniṃ vācāmuniṃ manomunimanāsavaṃ muniṃ moneyyasampannaṃ āhu ninhātapāpakanti. Imehi [2]- moneyyehi dhammehi samannāgatā cha munayo āgāramunayo anāgāramunayo sekkhamunayo asekkhamunayo paccekamunayo munimunayo . Katame āgāramunayo . ye te āgārikā diṭṭhapadā viññātasāsanā ime āgāramunayo . katame anāgāramunayo . ye te pabbajitā diṭṭhapadā viññātasāsanā ime anāgāramunayo . satta sekkhā sekkhamunayo . arahanto asekkhamunayo . Paccekabuddhā paccekamunayo. Munimunayo tathāgatā arahanto sammāsambuddhā. Na monena muni hoti mūḷharūpo aviddasu yo ca tulaṃva paggayha varamādāya paṇḍito @Footnote: 1 Ma. cittārammaṇe . 2 Ma. tīhi.

--------------------------------------------------------------------------------------------- page406.

Pāpāni parivajjeti sa muni tena so muni yo munāti ubho loke muni tena pavuccati asatañca satañca ñatvā dhammaṃ ajjhattaṃ bahiddhā ca sabbaloke devamanussehi pūjito yo so 1- saṅgajālamaticca so muni. Vippamuttoti munino rāgā cittaṃ muttaṃ vimuttaṃ suvimuttaṃ dosā cittaṃ mohā cittaṃ muttaṃ vimuttaṃ suvimuttaṃ .pe. sabbākusalābhisaṅkhārehi cittaṃ muttaṃ vimuttaṃ suvimuttanti sa pannabhāro muni vippamutto. [698] Na kappiyo nūparato na patthiyoti bhagavāti kappoti 2- dve kappā taṇhākappo ca diṭṭhikappo ca .pe. ayaṃ taṇhākappo .pe. ayaṃ diṭṭhikappo . tassa taṇhākappo pahīno diṭṭhikappo paṭinissaṭṭho taṇhākappassa pahīnattā diṭṭhikappassa paṭinissaṭṭhattā taṇhākappaṃ vā diṭṭhikappaṃ vā na kappeti na janeti na sañjaneti na nibbatteti nābhinibbattetīti na kappiyo . Nūparatoti sabbe bālaputhujjanā rajjanti kalyāṇaputhujjanaṃ upādāya satta sekkhā appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya āramanti viramanti paṭiviramanti arahā ārato assa 3- virato paṭivirato nikkhanto nissaṭṭho vippamutto @Footnote: 1 Ma. ayaṃ pāṭho na dissati. 2 Po. Ma. kappāti. 3 Ma. ayaṃ pāṭho na @dissati.

--------------------------------------------------------------------------------------------- page407.

Visaññutto vimariyādikatena cetasā vihareyyāti na kappiyo nūparato. Na patthiyoti patthanā vuccati taṇhā yo rāgo sārāgo .pe. Abhijjhā lobho akusalamūlaṃ . yassesā patthanā [1]- pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhā so vuccati na patthiyo . bhagavāti gāravādhivacanaṃ . apica bhaggarāgoti bhagavā . bhaggadosoti bhagavā . bhaggamohoti bhagavā . bhaggamānoti bhagavā . bhaggadiṭṭhīti bhagavā . bhaggakaṇṭakoti bhagavā . Bhaggakilesoti bhagavā . bhaji vibhaji paṭivibhaji dhammaratananti bhagavā . Bhavānaṃ antakaroti bhagavā. {698.1} Bhāvitakāyoti bhagavā . bhāvitasīloti bhāvitacittoti bhāvitapaññoti bhagavā . bhaji vā bhagavā araññavanapatthāni pantāni senāsanāni appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasārūpānīti bhagavā . bhāgī vā bhagavā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti bhagavā . bhāgī vā bhagavā attharasassa dhammarasassa vimuttirasassa adhisīlassa adhicittassa adhipaññāyāti bhagavā . bhāgī vā bhagavā catunnaṃ jhānānaṃ catunnaṃ appamaññānaṃ catunnaṃ arūpasamāpattīnanti bhagavā . bhāgī vā bhagavā aṭṭhannaṃ vimokkhānaṃ aṭṭhannaṃ abhibhāyatanānaṃ navannaṃ anupubbavihārasamāpattīnanti bhagavā . bhāgī vā bhagavā dasannaṃ saññābhāvanānaṃ dasannaṃ kasiṇasamāpattīnaṃ ānāpānassatisamādhissa asubhasamāpattiyāti bhagavā . bhāgī vā @Footnote: 1 Po. Ma. taṇhā.

--------------------------------------------------------------------------------------------- page408.

Bhagavā catunnaṃ satipaṭṭhānānaṃ catunnaṃ sammappadhānānaṃ catunnaṃ iddhippādānaṃ pañcannaṃ indriyānaṃ pañcannaṃ balānaṃ sattannaṃ bojjhaṅgānaṃ ariyassa aṭṭhaṅgikassa maggassāti bhagavā. {698.2} Bhāgī vā bhagavā dasannaṃ tathāgatabalānaṃ catunnaṃ vesārajjānaṃ catunnaṃ paṭisambhidānaṃ channaṃ abhiññānaṃ channaṃ buddhadhammānanti bhagavā . bhagavāti netaṃ nāmaṃ mātarā kataṃ na pitarā kataṃ na bhātarā kataṃ na bhaginiyā kataṃ na mittāmaccehi kataṃ na ñātisālohitehi kataṃ na samaṇabrāhmaṇehi kataṃ na devatāhi kataṃ vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutañāṇassa paṭilābhā sacchikā paññatti yadidaṃ bhagavāti na kappiyo nūparato na patthiyoti bhagavā . tenāha bhagavā sa sabbadhammesu visenibhūto yaṅkiñci diṭṭhaṃva sutaṃ mutaṃ vā sa pannabhāro muni vippamutto na kappiyo nūparato na patthiyoti bhagavāti. Terasamo mahāviyūhasuttaniddeso niṭṭhito. ------------------


             The Pali Tipitaka in Roman Character Volume 29 page 402-408. https://84000.org/tipitaka/read/roman_read.php?B=29&A=8084&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=29&A=8084&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=29&item=695&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=29&siri=13              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=29&i=600              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=45&A=8477              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=45&A=8477              Contents of The Tipitaka Volume 29 https://84000.org/tipitaka/read/?index_29 https://84000.org/tipitaka/english/?index_29

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]