ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso

     [784]   Abhibhū  hi  so  anabhibhūtoti  abhibhūtarūpā  1-  abhibhūtasaddā
abhibhūtagandhā    abhibhūtarasā   abhibhūtaphoṭṭhabbā   abhibhūtadhammā   abhibhū   1-
anabhibhūto  kehici  kilesehi  abhibhū  hi  pāpake akusale dhamme saṅkilesike
ponobbhavike   sadare   dukkhavipāke  āyatiṃ  jātijarāmaraṇīyeti  abhibhū  hi
so anabhibhūto.
     [785]    Sakkhidhammaṃ   anītihamadassīti   sakkhidhammanti   na   itihitihaṃ
na   itikirāya   na   paramparāya   na   piṭakasampadāya   na  takkahetu  na
nayahetu    na    ākāraparivitakkena    na   diṭṭhinijjhānakkhantiyā   sāmaṃ
sayamabhiññātaṃ   attapaccakkhaṃ   dhammaṃ   addasi   addakkhi   apassi  paṭivijjhīti
sakkhidhammaṃ anītihamadassī.
     [786]   Tasmā   hi   tassa  bhagavato  sāsaneti  tasmāti  tasmā
taṃkāraṇā   taṃhetu   tappaccayā   taṃnidānā  .  tassa  bhagavato  sāsaneti
tassa   bhagavato  sāsane  gotamasāsane  buddhasāsane  jinasāsane  tathāgata
sāsane devasāsane arahantasāsaneti tasmā hi tassa bhagavato sāsane.
@Footnote:1-1 ekavacanavasena kattabbaṃ. Ma. Yu. abhibhūti rūpābhibhū saddābhibhū gandhābhibhū rasābhibhū
@phoṭṭhabbābhibhū dhammābhibhū.

--------------------------------------------------------------------------------------------- page487.

[787] Appamatto sadā namassamanusikkheti bhagavāti appamattoti sakkaccakārī assa .pe. appamatto kusalesu dhammesu . Sadāti sadā sabbadā .pe. pacchime vayokhandhe . namassanti kāyena vā namassamāno vācāya vā namassamāno cittena vā namassamāno anvatthapaṭipattiyā [1]- namassamāno dhammānudhammapaṭipattiyā [2]- namassamāno sakkāramāno 3- garukāramāno 4- mānayamāno pūjayamāno apacāyamāno . anusikkheti tisso sikkhā adhisīlasikkhā adhicittasikkhā adhipaññāsikkhā .pe. ayaṃ adhipaññāsikkhā . imā tisso sikkhā āvajjanto sikkheyya .pe. sacchikātabbaṃ sacchikaronto sikkheyya [5]- ācareyya samācareyya samādāya vatteyya. Bhagavāti gāravādhivacanaṃ .pe. sacchikā paññatti yadidaṃ bhagavāti appamatto sadā namassamanusikkheti bhagavā. Tenāha bhagavā abhibhū hi so anabhibhūto sakkhidhammaṃ anītihamadassī tasmā hi tassa bhagavato sāsane appamatto sadā namassamanusikkheti bhagavāti. Cuddasamo tuvaṭakasuttaniddeso niṭṭhito. ------------------ @Footnote: 1-2 Ma. vāsaddo atthi. 3 Ma. sakkurumāno. 4 Ma. garukurumāno. 5 Ma. careyya.


             The Pali Tipitaka in Roman Character Volume 29 page 486-487. https://84000.org/tipitaka/read/roman_read.php?B=29&A=9828&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=29&A=9828&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=29&item=784&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=29&siri=14              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=29&i=699              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=45&A=8634              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=45&A=8634              Contents of The Tipitaka Volume 29 https://84000.org/tipitaka/read/?index_29 https://84000.org/tipitaka/english/?index_29

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]