ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

page1.

Vinayapiṭake bhikkhunīvibhaṅgo ------ namo tassa bhagavato arahato sammāsambuddhassa. Paṭhamapārājikaṃ 1- [1] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena sāḷho migāranattā bhikkhunīsaṅghassa vihāraṃ kattukāmo hoti . athakho sāḷho migāranattā bhikkhuniyo upasaṅkamitvā etadavoca icchāmahaṃ ayye bhikkhunīsaṅghassa vihāraṃ kātuṃ detha me navakammikaṃ bhikkhuninti. {1.1} Tena kho pana samayena catasso bhaginiyo bhikkhunīsu pabbajitā honti nandā nandavatī sundarīnandā thullanandāti. Tāsu sundarīnandā 2- bhikkhunī taruṇapabbajitā abhirūpā hoti dassanīyā pāsādikā paṇḍitā byattā medhāvinī dakkhā analasā tatrupāyāya vīmaṃsāya samannāgatā alaṃ kātuṃ alaṃ saṃvidhātuṃ . athakho bhikkhunīsaṅgho sundarīnandaṃ bhikkhuniṃ sammannitvā sāḷhassa migāranattuno navakammikaṃ adāsi . tena kho pana samayena sundarīnandā bhikkhunī sāḷhassa migāranattuno nivesanaṃ abhikkhaṇaṃ gacchati vāsiṃ detha pharasuṃ 3- detha kuṭhāriṃ 4- detha kuddālaṃ detha nikhādanaṃ dethāti . sāḷhopi migāranattā bhikkhunūpassayaṃ @Footnote: 1 ayaṃ sikkhāpadagaṇanā bhikkhūhi asādhāraṇāpattivasena veditabbā . 2 Ma. sabbattha @sundarinandanāti dissati . 3 Ma. kudhāriṃ . 4 Ma. pharasuṃ.

--------------------------------------------------------------------------------------------- page2.

Abhikkhaṇaṃ gacchati katākataṃ jānituṃ . te abhiṇhaṃ dassanena 1- paṭibaddhacittā ahesuṃ. {1.2} Athakho sāḷho migāranattā sundarīnandaṃ bhikkhuniṃ dūsetuṃ okāsaṃ alabhamāno etadeva atthāya bhikkhunīsaṅghassa bhattaṃ akāsi . Athakho sāḷho migāranattā bhattagge āsanaṃ paññāpento ettakā bhikkhuniyo ayyāya sundarīnandāya vuḍḍhatarāti ekamantaṃ āsanaṃ paññāpesi ettakā navakatarāti ekamantaṃ āsanaṃ paññāpesi paṭicchanne okāse nikuḍḍe sundarīnandāya bhikkhuniyā āsanaṃ paññāpesi yathā therā bhikkhuniyo jāneyyuṃ navakānaṃ bhikkhunīnaṃ santike nisinnāti navakāpi bhikkhuniyo jāneyyuṃ therānaṃ bhikkhunīnaṃ santike nisinnāti. {1.3} Athakho sāḷho migāranattā bhikkhunīsaṅghassa kālaṃ ārocāpesi kālo ayye niṭṭhitaṃ bhattanti . sundarīnandā bhikkhunī sallakkhetvā na bahukato sāḷho migāranattā bhikkhunīsaṅghassa bhattaṃ akāsi maṃ so dūsetukāmo sacāhaṃ gamissāmi vissaro me bhavissatīti antevāsiniṃ bhikkhuniṃ 2- āṇāpesi gaccha me piṇḍapātaṃ nīhara yo ca maṃ pucchati gilānāti paṭivedehīti . evaṃ ayyeti kho sā bhikkhunī sundarīnandāya bhikkhuniyā paccassosi . tena kho pana samayena sāḷho migāranattā bahidvārakoṭṭhake ṭhito hoti sundarīnandaṃ bhikkhuniṃ paripucchanto 3- kahaṃ ayye ayyā sundarīnandā kahaṃ ayye ayyā sundarīnandāti . @Footnote: 1 Ma. abhiṇhadassanena . 2 Yu. antevāsibhikkhuniṃ. Ma. antevāsiṃ bhikkhuniṃ. @3 Ma. Yu. paṭipucchanto.

--------------------------------------------------------------------------------------------- page3.

Evaṃ vutte sundarīnandāya bhikkhuniyā antevāsinī bhikkhunī sāḷhaṃ migāranattāraṃ etadavoca gilānāvuso piṇḍapātaṃ nīharissāmīti . Athakho sāḷho migāranattā yaṃpāhaṃ 1- bhikkhunīsaṅghassa bhattaṃ akāsiṃ ayyāya sundarīnandāya kāraṇāti manusse āṇāpetvā bhikkhunīsaṅghaṃ bhattena parivisathāti vatvā yena bhikkhunūpassayo tenupasaṅkami . tena kho pana samayena sundarīnandā bhikkhunī bahārāmakoṭṭhake ṭhitā hoti sāḷhaṃ migāranattāraṃ paṭimānentī. {1.4} Addasā 2- kho sundarīnandā bhikkhunī sāḷhaṃ migāranattāraṃ dūrato va āgacchantaṃ disvāna upassayaṃ pavisitvā sasīsaṃ pārupitvā mañcake nipajji . athakho sāḷho migāranattā yena sundarīnandā bhikkhunī tenupasaṅkami upasaṅkamitvā sundarīnandaṃ bhikkhuniṃ etadavoca kinte ayye aphāsu kissa nipannāsīti . evaṃ hetaṃ āvuso hoti yā anicchantaṃ icchatīti . kyāhantaṃ ayye na icchissāmi apicāhaṃ okāsaṃ na labhāmi taṃ dūsetunti avassuto avassutāya sundarīnandāya bhikkhuniyā kāyasaṃsaggaṃ samāpajji. {1.5} Tena kho pana samayena aññatarā bhikkhunī jarādubbalā caraṇagilānā sundarīnandāya bhikkhuniyā avidūre nipannā hoti . addasā kho sā bhikkhunī sāḷhaṃ migāranattāraṃ [3]- avassutāya sundarīnandāya bhikkhuniyā @Footnote: 1 ito paraṃ atthāyāti tesu potthakesu dissati. 2 Ma. Yu. addasa. 3 Ma. Yu. ito @paraṃ avassutanti tesu potthakesu dissati.

--------------------------------------------------------------------------------------------- page4.

Kāyasaṃsaggaṃ samāpajjantaṃ disvāna ujjhāyati khīyati vipāceti kathaṃ hi nāma ayyā sundarīnandā avassutā avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyissatīti . athakho sā bhikkhunī bhikkhunīnaṃ etamatthaṃ ārocesi . yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma ayyā sundarīnandā avassutā avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyissatīti. {1.6} Athakho tā bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ. Te bhikkhū ujjhāyanti khīyanti vipācenti kathaṃ hi nāma sundarīnandā bhikkhunī avassutā avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyissatīti . Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi saccaṃ kira bhikkhave sundarīnandā bhikkhunī avassutā avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyatīti 1- . saccaṃ bhagavāti . vigarahi buddho bhagavā ananucchavikaṃ 2- bhikkhave sundarīnandāya bhikkhuniyā ananulomikaṃ appaṭirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ kathaṃ hi nāma bhikkhave sundarīnandā bhikkhunī avassutā avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyissati netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ 3- @Footnote: 1 Ma. Yu. sādiyīti . 2 Ma. Yu. ananucchaviyaṃ . 3 Ma. Yu. athakho taṃ.

--------------------------------------------------------------------------------------------- page5.

Bhikkhave appasannānañceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti. {1.7} Athakho bhagavā sundarīnandaṃ bhikkhuniṃ anekapariyāyena vigarahitvā dubbharatāya dupposatāya mahicchatāya asantuṭṭhatāya 1- saṅgaṇikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya suposatāya appicchassa 2- santuṭṭhassa sallekhassa dhūtassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi tenahi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {1.8} yā pana bhikkhunī avassutā avassutassa purisapuggalassa adhakkhakaṃ ubbhajānumaṇḍalaṃ āmasanaṃ vā parāmasanaṃ vā gahaṇaṃ vā chupanaṃ vā paṭipīḷanaṃ vā sādiyeyya ayampi pārājikā hoti asaṃvāsā ubbhajānumaṇḍalikāti. [2] Yā panāti yā yādisā yathāyuttā yathājaccā yathānāmā yathāgottā yathāsīlā yathāvihārinī yathāgocarā therā vā navā vā majjhimā vā esā vuccati yā panāti . bhikkhunīti bhikkhakāti @Footnote: 1 Ma. Yu. asantuṭṭhiyā . 2 Ma. Yu. appicchatāya santuṭṭhiyā.

--------------------------------------------------------------------------------------------- page6.

Bhikkhunī bhikkhācariyaṃ ajjhupagatāti bhikkhunī bhinnapaṭadharāti bhikkhunī samaññāya bhikkhunī paṭiññāya bhikkhunī ehi bhikkhunīti bhikkhunī tīhi saraṇagamanehi upasampannāti bhikkhunī bhadrāti bhikkhunī 1- sārāti bhikkhunī 2- sekkhāti bhikkhunī 3- asekkhāti bhikkhunī 4- samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannāti bhikkhunī tatra 5- yāyaṃ bhikkhunī samaggena ubhatosaṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannā ayaṃ imasmiṃ atthe adhippetā bhikkhunīti. {2.1} Avassutā nāma sārattā apekkhavatī 6- paṭibaddhacittā. Avassuto nāma sāratto apekkhavā paṭibaddhacitto . purisapuggalo nāma manussapuriso na yakkho na peto na tiracchānagato viññū paṭibalo kāyasaṃsaggaṃ samāpajjituṃ . adhakkhakanti heṭṭhakkhakaṃ . ubbhajānumaṇḍalanti uparijānumaṇḍalaṃ . āmasanaṃ nāma āmaṭṭhamattaṃ . parāmasanaṃ nāma ito cito ca sañcopanaṃ . gahaṇaṃ nāma gahitamattaṃ . chupanaṃ nāma phuṭṭhamattaṃ . paṭipīḷanaṃ vā sādiyeyyāti aṅgaṃ gahetvā nipīḷanaṃ sādiyati. Ayampīti purimāyo upādāya vuccati. {2.2} Pārājikā hotīti seyyathāpi nāma puriso sīsacchinno abhabbo tena sarīrabandhanena jīvituṃ evameva bhikkhunī avassutā avassutassa purisapuggalassa adhakkhakaṃ ubbhajānumaṇḍalaṃ @Footnote: 1 Ma. Yu. bhadrā bhikkhunī . 2 Ma. Yu. sārā bhikkhunī . 3 sekhā bhikkhunī. @4 asekhā bhikkhunī . 5 Ma. tatrāyaṃ . 6 Ma. Yu. apekkhavā.

--------------------------------------------------------------------------------------------- page7.

Āmasanaṃ vā parāmasanaṃ vā gahaṇaṃ vā chupanaṃ vā paṭipīḷanaṃ vā sādiyantī assamaṇī hoti asakyadhītā tena vuccati pārājikā hotīti. Asaṃvāsāti saṃvāso nāma ekakammaṃ ekuddeso samasikkhātā 1- eso saṃvāso nāma so tāya saddhiṃ natthi tena vuccati asaṃvāsāti. [3] Ubhato avassute adhakkhakaṃ ubbhajānumaṇḍalaṃ kāyena kāyaṃ āmasati āpatti pārājikassa . kāyena kāyapaṭibaddhaṃ āmasati āpatti thullaccayassa . kāyapaṭibaddhena kāyaṃ āmasati āpatti thullaccayassa . kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati āpatti dukkaṭassa . nissaggiyena kāyaṃ āmasati āpatti dukkaṭassa . Nissaggiyena kāyapaṭibaddhaṃ āmasati āpatti dukkaṭassa . nissaggiyena nissaggiyaṃ āmasati āpatti dukkaṭassa. [4] Ubbhakkhakaṃ adhojānumaṇḍalaṃ kāyena kāyaṃ āmasati āpatti thullaccayassa . kāyena kāyapaṭibaddhaṃ āmasati āpatti dukkaṭassa . Kāyapaṭibaddhena kāyaṃ āmasati āpatti dukkaṭassa . kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati āpatti dukkaṭassa . nissaggiyena kāyaṃ āmasati āpatti dukkaṭassa . nissaggiyena kāyapaṭibaddhaṃ āmasati āpatti dukkaṭassa. Nissaggiyena nissaggiyaṃ āmasati āpatti dukkaṭassa. [5] Ekato avassute adhakkhakaṃ ubbhajānumaṇḍalaṃ kāyena kāyaṃ @Footnote: 1 Ma. samasikkhatā.

--------------------------------------------------------------------------------------------- page8.

Āmasati āpatti thullaccayassa . kāyena kāyapaṭibaddhaṃ āmasati āpatti dukkaṭassa . kāyapaṭibaddhena kāyaṃ āmasati āpatti dukkaṭassa . kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati āpatti dukkaṭassa . nissaggiyena kāyaṃ āmasati āpatti dukkaṭassa . Nissaggiyena kāyapaṭibaddhaṃ āmasati āpatti dukkaṭassa . Nissaggiyena nissaggiyaṃ āmasati āpatti dukkaṭassa. [6] Ubbhakkhakaṃ adhojānumaṇḍalaṃ kāyena kāyaṃ āmasati āpatti dukkaṭassa . kāyena kāyapaṭibaddhaṃ āmasati āpatti dukkaṭassa . kāyapaṭibaddhena kāyaṃ āmasati āpatti dukkaṭassa . Kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati āpatti dukkaṭassa . Nissaggiyena kāyaṃ āmasati āpatti dukkaṭassa . nissaggiyena kāyapaṭibaddhaṃ āmasati āpatti dukkaṭassa . nissaggiyena nissaggiyaṃ āmasati āpatti dukkaṭassa. [7] Ubhato avassute yakkhassa vā petassa vā paṇḍakassa vā tiracchānagatamanussaviggahassa vā adhakkhakaṃ ubbhajānumaṇḍalaṃ kāyena kāyaṃ āmasati āpatti thullaccayassa . kāyena kāyapaṭibaddhaṃ āmasati āpatti dukkaṭassa . kāyapaṭibaddhena kāyaṃ āmasati āpatti dukkaṭassa . kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati āpatti dukkaṭassa . nissaggiyena kāyaṃ āmasati āpatti dukkaṭassa. Nissaggiyena kāyapaṭibaddhaṃ āmasati āpatti dukkaṭassa .

--------------------------------------------------------------------------------------------- page9.

Nissaggiyena nissaggiyaṃ āmasati āpatti dukkaṭassa. [8] Ubbhakkhakaṃ adhojānumaṇḍalaṃ kāyena kāyaṃ āmasati āpatti dukkaṭassa . kāyena kāyapaṭibaddhaṃ āmasati āpatti dukkaṭassa . Kāyapaṭibaddhena kāyaṃ āmasati āpatti dukkaṭassa . kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati āpatti dukkaṭassa . nissaggiyena kāyaṃ āmasati āpatti dukkaṭassa . nissaggiyena kāyapaṭibaddhaṃ āmasati āpatti dukkaṭassa . nissaggiyena nissaggiyaṃ āmasati āpatti dukkaṭassa. [9] Ekato avassute adhakkhakaṃ ubbhajānumaṇḍalaṃ kāyena kāyaṃ āmasati āpatti dukkaṭassa . kāyena kāyapaṭibaddhaṃ āmasati āpatti dukkaṭassa . kāyapaṭibaddhena kāyaṃ āmasati āpatti dukkaṭassa . kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati āpatti dukkaṭassa . nissaggiyena kāyaṃ āmasati āpatti dukkaṭassa . Nissaggiyena kāyapaṭibaddhaṃ āmasati āpatti dukkaṭassa . Nissaggiyena nissaggiyaṃ āmasati āpatti dukkaṭassa. [10] Ubbhakkhakaṃ adhojānumaṇḍalaṃ kāyena kāyaṃ āmasati āpatti dukkaṭassa . kāyena kāyapaṭibaddhaṃ āmasati āpatti dukkaṭassa . kāyapaṭibaddhena kāyaṃ āmasati āpatti dukkaṭassa . Kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati āpatti dukkaṭassa . Nissaggiyena kāyaṃ āmasati āpatti dukkaṭassa . nissaggiyena

--------------------------------------------------------------------------------------------- page10.

Kāyapaṭibaddhaṃ āmasati āpatti dukkaṭassa . nissaggiyena nissaggiyaṃ āmasati āpatti dukkaṭassa. [11] Anāpatti asañcicca asatiyā ajānantiyā asādiyantiyā ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti. Paṭhamapārājikaṃ niṭṭhitaṃ. ----------


             The Pali Tipitaka in Roman Character Volume 3 page 1-10. https://84000.org/tipitaka/read/roman_read.php?B=3&A=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=1&items=11              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=1              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10689              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10689              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]