![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[92] Uddiṭṭhā kho ayyāyo sattarasa saṅghādisesā dhammā nava paṭhamāpattikā aṭṭha yāvatatiyakā yesaṃ bhikkhunī aññataraṃ vā aññataraṃ vā āpajjati tāya bhikkhuniyā ubhatosaṅghe pakkhamānattaṃ caritabbaṃ ciṇṇamānattāya bhikkhuniyā yattha siyā vīsatigaṇo bhikkhunīsaṅgho tattha sā bhikkhunī abbhetabbā ekāyapi ce ūno 2- vīsatigaṇo bhikkhunīsaṅgho taṃ bhikkhuniṃ abbheyya sā ca bhikkhunī anabbhitā tā ca bhikkhuniyo gārayhā . ayaṃ tattha sāmīci . Tatthayyāyo pucchāmi kaccittha parisuddhā . dutiyampi pucchāmi kaccittha parisuddhā . tatiyampi pucchāmi kaccittha parisuddhā . Parisuddhetthayyāyo tasmā tuṇhī. Evametaṃ dhārayāmīti. Sattarasakaṇḍaṃ niṭṭhitaṃ. --------- @Footnote: 1 Yu. ciṇṇamānattā bhikkhunī. taṃ susodhitaṃ ciṇṇamānatto bhikkhūti pāliyā @2 Yu. ūnavīsatigaṇo.The Pali Tipitaka in Roman Character Volume 3 page 63. https://84000.org/tipitaka/read/roman_read.php?B=3&A=1240 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=1240 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=92&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=15 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=92 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11114 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11114 Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]