ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

                  Pattavaggassa sattamasikkhāpadaṃ
     [122]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  upāsakā
bhikkhunīsaṅghassa   cīvaratthāya   chandakaṃ   saṅgharitvā  aññatarassa  pāvārikassa
ghare    parikkhāraṃ    nikkhipitvā   bhikkhuniyo   upasaṅkamitvā   etadavocuṃ
amukassa  ayye  pāvārikassa  ghare  cīvaratthāya  parikkhāro nikkhitto tato
cīvaraṃ  āharāpetvā  bhājethāti  .  bhikkhuniyo  tena ca parikkhārena sayaṃpi
yācitvā   bhesajjaṃ   cetāpetvā   paribhuñjiṃsu   .  upāsakā  jānitvā
ujjhāyanti   khīyanti   vipācenti  kathaṃ  hi  nāma  bhikkhuniyo  aññadatthikena
parikkhārena      aññuddisikena     saṅghikena     saññācikena     aññaṃ
cetāpessantīti.
     {122.1} Assosuṃ kho bhikkhuniyo tesaṃ upāsakānaṃ ujjhāyantānaṃ khīyantānaṃ
vipācentānaṃ  .  yā  tā  bhikkhuniyo  appicchā  .pe.  tā  ujjhāyanti
khīyanti   vipācenti  kathaṃ  hi  nāma  bhikkhuniyo  aññadatthikena  parikkhārena
aññuddisikena   saṅghikena   saññācikena   aññaṃ   cetāpessantīti  .pe.
Saccaṃ   kira  bhikkhave  bhikkhuniyo  aññadatthikena  parikkhārena  aññuddisikena
saṅghikena   saññācikena   aññaṃ   cetāpentīti   .   saccaṃ  bhagavāti .
Vigarahi   buddho  bhagavā  kathaṃ  hi  nāma  bhikkhave  bhikkhuniyo  aññadatthikena
parikkhārena      aññuddisikena     saṅghikena     saññācikena     aññaṃ
cetāpessanti   netaṃ   bhikkhave   appasannānaṃ   vā   pasādāya  .pe.
Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu
     {122.2}  yā  pana  bhikkhunī aññadatthikena parikkhārena aññuddisikena
saṅghikena saññācikena aññaṃ cetāpeyya nissaggiyaṃ pācittiyanti.
     [123]   Yā  panāti  yā  yādisā  .pe.  bhikkhunīti  .pe.  ayaṃ
imasmiṃ   atthe   adhippetā   bhikkhunīti   .   aññadatthikena  parikkhārena
aññuddisikenāti      aññassatthāya     dinnena     .     saṅghikenāti
saṅghassatthāya   na   gaṇassa   na   ekabhikkhuniyā  .  saññācikenāti  sayaṃ
yācitvā   .   aññaṃ   cetāpeyyāti  yaṃ  atthāya  dinnaṃ  taṃ  ṭhapetvā
aññaṃ    cetāpeti    payoge   dukkaṭaṃ   paṭilābhena   nissaggiyaṃ   hoti
nissajjitabbaṃ   saṅghassa  vā  gaṇassa  vā  ekabhikkhuniyā  vā  .  evañca
pana   bhikkhave   nissajjitabbaṃ   .pe.   idaṃ   me  ayye  aññadatthikena
parikkhārena      aññuddisikena     saṅghikena     saññācikena     aññaṃ
cetāpitaṃ   nissaggiyaṃ   imāhaṃ   saṅghassa  nissajjāmīti  .pe.  dadeyyāti
.pe. Dadeyyunti .pe. Ayyāya dammīti.
     [124]    Aññadatthike    aññadatthikasaññā    aññaṃ    cetāpeti
nissaggiyaṃ   pācittiyaṃ   .   aññadatthike   vematikā   aññaṃ   cetāpeti
nissaggiyaṃ    pācittiyaṃ    .    aññadatthike    anaññadatthikasaññā   aññaṃ
Cetāpeti   nissaggiyaṃ   pācittiyaṃ   .   nissaṭṭhaṃ  paṭilabhitvā  yathādāne
upanetabbaṃ      .      anaññadatthike     aññadatthikasaññā     āpatti
dukkaṭassa    .    anaññasadatthike   vematikā   āpatti   dukkaṭassa  .
Anaññadatthike anaññadatthikasaññā anāpatti.
     [125]    Anāpatti   sesakaṃ   upaneti   sāmike   apaloketvā
upaneti āpadāsu ummattikāya ādikammikāyāti.
                                ----------



             The Pali Tipitaka in Roman Character Volume 3 page 80-82. https://84000.org/tipitaka/read/roman_read.php?B=3&A=1583              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=1583              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=122&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=22              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=122              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11187              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11187              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]