ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

page11.

Dutiyapārājikaṃ [12] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena sundarīnandā bhikkhunī sāḷhena migāranattunā gabbhinī hoti . yāva gabbho taruṇo ahosi tāva chādesi . paripakke gabbhe vibbhamitvā vijāyi. Bhikkhuniyo thullanandaṃ bhikkhuniṃ etadavocuṃ sundarīnandā kho ayye aciravibbhantā vijātā kacci no sā bhikkhunīyeva samānā gabbhinīti. Evaṃ ayyeti. Kissa pana tvaṃ ayye jānaṃ pārājikaṃ dhammaṃ ajjhāpannaṃ bhikkhuniṃ neva attanā paṭicodesi na gaṇassa ārocesīti. {12.1} Yo etissā avaṇṇo mayheso avaṇṇo yā etissā akitti mayhesā akitti yo etissā ayaso mayheso ayaso yo etissā alābho mayheso alābho kyāhaṃ ayye attano avaṇṇaṃ attano akittiṃ attano ayasaṃ attano alābhaṃ paresaṃ ārocessāmīti. Yā tā bhikkhuniyo appicchā .pe. tā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma ayyā thullanandā jānaṃ pārājikaṃ dhammaṃ ajjhāpannaṃ bhikkhuniṃ neva attanā paṭicodessati na gaṇassa ārocessatīti. Athakho tā bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ . bhikkhū bhagavato etamatthaṃ ārocesuṃ . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ

--------------------------------------------------------------------------------------------- page12.

Sannipātāpetvā dhammiṃ kathaṃ katvā bhikkhū paṭipucchi saccaṃ kira bhikkhave thullanandā bhikkhunī jānaṃ pārājikaṃ dhammaṃ ajjhāpannaṃ bhikkhuniṃ neva attanā paṭicodeti 1- na gaṇassa ārocetīti 2-. Saccaṃ bhagavāti. Vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave thullanandā bhikkhunī jānaṃ pārājikaṃ dhammaṃ ajjhāpannaṃ bhikkhuniṃ neva attanā paṭicodessati na gaṇassa ārocessati netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ 3- bhikkhave appasannānañceva appasādāya pasannānañca ekaccānaṃ aññathattāyāti .pe. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {12.2} yā pana bhikkhunī jānaṃ pārājikaṃ dhammaṃ ajjhāpannaṃ bhikkhuniṃ neva attanā paṭicodeyya na gaṇassa āroceyya yadā ca sā ṭhitā vā assa cutā vā nāsitā vā avasaṭā 4- vā sā pacchā evaṃ vadeyya pubbe vāhaṃ ayye saññāsiṃ etaṃ bhikkhuniṃ evarūpā ca evarūpā ca sā bhaginīti no ca kho attanā paṭicodessaṃ na gaṇassa ārocessanti ayampi pārājikā hoti asaṃvāsā vajjapaṭicchādikāti 5-. [13] Yā panāti yā yādisā .pe. bhikkhunīti .pe. ayaṃ imasmiṃ atthe adhippetā bhikkhunīti . jānāti nāma sāmaṃ vā jānāti @Footnote: 1 Ma. Yu. paṭicodesi . 2 Ma. Yu. ārocesīti . 3 Ma. athakho taṃ . 4 Ma. @avassaṭā . 5 vajjappaṭicchādikāti amhākaṃ mati.

--------------------------------------------------------------------------------------------- page13.

Aññe vā tassā ārocenti sā vā āroceti . Pārājikaṃ dhammaṃ ajjhāpannanti aṭṭhannaṃ pārājikānaṃ aññataraṃ pārājikaṃ ajjhāpannaṃ . Neva attanā paṭicodeyyāti na sayaṃ codeyya . na gaṇassa āroceyyāti na aññāsaṃ bhikkhunīnaṃ āroceyya. [14] Yadā 1- ca sā ṭhitā vā assāti ṭhitā nāma saliṅge ṭhitā vuccati . cutā nāma kālakatā 2- vuccati . nāsitā nāma sayaṃ vā vibbhantā hoti aññehi 3- vā nāsitā . avasaṭā nāma titthāyatanaṃ saṅkantā vuccati. [15] Sā pacchā evaṃ vadeyya pubbe vāhaṃ ayye aññāsiṃ etaṃ bhikkhuniṃ evarūpā ca evarūpā ca sā bhaginīti . no ca kho attanā paṭicodessanti 4- na sayaṃ codessaṃ . na gaṇassa ārocessanti 5- na aññāsaṃ bhikkhunīnaṃ ārocessaṃ 6-. [16] Ayampīti purimāyo upādāya vuccati . pārājikā hotīti seyyathāpi nāma paṇḍupalāso bandhanā pamutto abhabbo haritattāya evameva bhikkhunī jānaṃ pārājikaṃ dhammaṃ ajjhāpannaṃ bhikkhuniṃ neva attanā paṭicodessāmi na gaṇassa ārocessāmīti dhuraṃ nikkhittamatte assamaṇī hoti asakyadhītā tena vuccati @Footnote: 1 Ma. Yu. yadā ca sā ṭhitā vā assa cutā vāti ṭhitā nāma. 2 Ma. Yu. kālaṃkatā. @3 aññāhīti amhākaṃ khanti. 4 Ma. Yu. paṭicodeyyanti sayaṃ vā na codeyyaṃ. @5 Ma. Yu. āroceyyanti. 6 Ma. Yu. āroceyyaṃ.

--------------------------------------------------------------------------------------------- page14.

Pārājikā hotīti . asaṃvāsāti saṃvāso nāma ekakammaṃ ekuddeso samasikkhātā eso saṃvāso nāma so tāya saddhiṃ natthi tena vuccati asaṃvāsāti. [17] Anāpatti saṅghassa bhaṇḍanaṃ vā kalaho vā viggaho vā vivādo vā bhavissatīti nāroceti saṅghabhedo vā saṅgharāji vā bhavissatīti nāroceti ayaṃ kakkhalā pharusā jīvitantarāyaṃ vā brahmacariyantarāyaṃ vā karissatīti nāroceti aññā paṭirūpā bhikkhuniyo apassantī nāroceti na chādetukāmā nāroceti paññāyissati sakena kammenāti nāroceti ummattikāya ādikammikāyāti. Dutiyapārājikaṃ niṭṭhitaṃ. --------


             The Pali Tipitaka in Roman Character Volume 3 page 11-14. https://84000.org/tipitaka/read/roman_read.php?B=3&A=188&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=188&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=12&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=12              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10773              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10773              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]