![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
Lasuṇavaggassa pañcamasikkhāpadaṃ [163] Tena samayena buddho bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme . athakho mahāpajāpati 2- gotamī yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā adhovāte aṭṭhāsi duggandho bhagavā mātugāmoti . athakho bhagavā ādiyantu kho bhikkhuniyo udakasuddhikanti mahāpajāpatiṃ gotamiṃ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi . athakho mahāpajāpatī gotamī bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā bhagavantaṃ avivādetvā padakkhiṇaṃ katvā pakkāmi . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū @Footnote: 1 Ma. Yu. ādiyeyyātīti dissati. 2 Ma. Yu. mahāpajāpatiiti likhitaṃ. Āmantesi anujānāmi bhikkhave bhikkhunīnaṃ udakasuddhikanti. [164] Tena kho pana samayena aññatarā bhikkhunī bhagavatā udakasuddhikā anuññātāti atigambhīraṃ udakasuddhikaṃ ādiyantī muttakaraṇe vaṇaṃ akāsi . athakho sā bhikkhunī bhikkhunīnaṃ etamatthaṃ ārocesi . yā tā bhikkhuniyo appicchā .pe. Tā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhunī atigambhīraṃ udakasuddhikaṃ ādiyissatīti .pe. saccaṃ kira bhikkhave bhikkhunī atigambhīraṃ udakasuddhikaṃ ādiyatīti 1-. Saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave bhikkhunī atigambhīraṃ udakasuddhikaṃ ādiyissati netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {164.1} udakasuddhikaṃ pana bhikkhuniyā ādiyamānāya dvaṅgulapabbaparamaṃ ādātabbaṃ taṃ atikkāmentiyā pācittiyanti. [165] Udakasuddhikā nāma muttakaraṇassa dhovanā vuccati . Ādiyamānāyāti dhovantiyā . dvaṅgulapabbaparamaṃ ādātabbanti dvīsu aṅgulīsu 2- dvepabbaparamā ādātabbā . taṃ atikkāmentiyāti samphassaṃ sādiyantī antamaso kesaggamattaṃpi atikkāmeti āpatti pācittiyassa. [166] Atirekadvaṅgulapabbe atirekasaññā ādiyati āpatti pācittiyassa . atirekadvaṅgulapabbe vematikā ādiyati āpatti @Footnote: 1 Ma. Yu. ādiyīti. 2 Ma. Yu. aṅgulesu. Pācittiyassa . atirekadvaṅgulapabbe ūnakasaññā ādiyati āpatti pācittiyassa . ūnakadvaṅgulapabbe atirekasaññā āpatti dukkaṭassa . ūnakadvaṅgulapabbe vematikā āpatti dukkaṭassa . Ūnakadvaṅgulapabbe ūnakasaññā anāpatti. [167] Anāpatti dvaṅgulapabbaparamaṃ ādiyati ūnakadvaṅgulapabbaparamaṃ ādiyati ābādhappaccayā ummattikāya ādikammikāyāti. -------The Pali Tipitaka in Roman Character Volume 3 page 100-102. https://84000.org/tipitaka/read/roman_read.php?B=3&A=1989 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=1989 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=163&items=5 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=33 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=163 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11280 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11280 Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]