ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

                 Andhakāravaggassa chaṭṭhasikkhāpadaṃ
     [201]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  thullanandā
bhikkhunī   pacchābhattaṃ   kulāni  upasaṅkamitvā  sāmike  anāpucchā  āsane
@Footnote: 1 sabbattha viññūti dissati taṃ pana parato vakkhamānehi padabhājanīyehi na sameti.
@2 Ma. Yu. anovassakaṃ. 3 Ma. Yu. sabbattha atikkāmentiyāti dissati.

--------------------------------------------------------------------------------------------- page121.

Abhinisīdatipi abhinipajjatipi . manussā thullanandaṃ bhikkhuniṃ hiriyamānā āsane neva abhinisīdanti na abhinipajjanti . manussā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma ayyā thullanandā pacchābhattaṃ kulāni upasaṅkamitvā sāmike anāpucchā āsane abhinisīdissatipi abhinipajjissatipi 1-. {201.1} Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . yā tā bhikkhuniyo appicchā .pe. Tā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma ayyā thullanandā pacchābhattaṃ kulāni upasaṅkamitvā sāmike anāpucchā āsane abhinisīdissatipi abhinipajjissatipīti .pe. saccaṃ kira bhikkhave thullanandā bhikkhunī pacchābhattaṃ kulāni upasaṅkamitvā sāmike anāpucchā āsane abhinisīdatipi abhinipajjatipīti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave thullanandā bhikkhunī pacchābhattaṃ kulāni upasaṅkamitvā sāmike anāpucchā āsane abhinisīdissatipi abhinipajjissatipi netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {201.2} yā pana bhikkhunī pacchābhattaṃ kulāni upasaṅkamitvā sāmike anāpucchā āsane abhinisīdeyya vā abhinipajjeyya vā pācittiyanti. [202] Yā panāti yā yādisā .pe. bhikkhunīti .pe. ayaṃ imasmiṃ atthe adhippetā bhikkhunīti . pacchābhattaṃ nāma majjhantike vītivatte yāva atthaṅgate suriye . kulaṃ nāma cattāri @Footnote: 1 Ma. Yu. abhinipajjissatipīti.

--------------------------------------------------------------------------------------------- page122.

Kulāni khattiyakulaṃ brāhmaṇakulaṃ vessakulaṃ suddakulaṃ . upasaṅkamitvāti tattha gantvā . sāmike anāpucchāti yo tasmiṃ kule manusso sāmiko dātuṃ taṃ anāpucchā . āsanaṃ nāma pallaṅkassa okāso vuccati . Abhinisīdeyyāti tasmiṃ abhinisīdati āpatti pācittiyassa . Abhinipajjeyyāti tasmiṃ abhinipajjati āpatti pācittiyassa. [203] Anāpucchite anāpucchitasaññā āsane abhinisīdati vā abhinipajjati vā āpatti pācittiyassa . anāpucchite vematikā āsane abhinisīdati vā abhinipajjati vā āpatti pācittiyassa . Anāpucchite āpucchitasaññā āsane abhinisīdati vā abhinipajjati vā āpatti pācittiyassa . pallaṅkassa anokāse āpatti dukkaṭassa . āpucchite anāpucchitasaññā āpatti dukkaṭassa . Āpucchite vematikā āpatti dukkaṭassa . āpucchite āpucchitasaññā anāpatti. [204] Anāpatti āpucchā āsane abhinisīdati vā abhinipajjati vā dhuvapaññatte gilānāya āpadāsu ummattikāya ādikammikāyāti. ---------


             The Pali Tipitaka in Roman Character Volume 3 page 120-122. https://84000.org/tipitaka/read/roman_read.php?B=3&A=2400&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=2400&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=201&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=44              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=201              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11423              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11423              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]