ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

                  Naggavaggassa catutthasikkhāpadaṃ
     [231]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  bhikkhuniyo
bhikkhunīnaṃ    hatthe    cīvaraṃ    nikkhipitvā    santaruttarena   janapadacārikaṃ
pakkamanti   .   tāni   cīvarāni  ciraṃ  nikkhittāni  kaṇṇakitāni  honti .
Tāni   bhikkhuniyo   otāpenti  .  bhikkhuniyo  tā  bhikkhuniyo  etadavocuṃ
kassimāni   ayye   cīvarāni   kaṇṇakitānīti   .   athakho  tā  bhikkhuniyo
bhikkhunīnaṃ  etamatthaṃ  ārocesuṃ  .  yā  tā  bhikkhuniyo  appicchā  .pe.
Tā    ujjhāyanti    khīyanti   vipācenti   kathaṃ   hi   nāma   bhikkhuniyo
bhikkhunīnaṃ    hatthe    cīvaraṃ    nikkhipitvā    santaruttarena   janapadacārikaṃ
pakkamissantīti   .pe.   saccaṃ   kira  bhikkhave  bhikkhuniyo  bhikkhunīnaṃ  hatthe
cīvaraṃ   nikkhipitvā   santaruttarena   janapadacārikaṃ   pakkamantīti   .  saccaṃ
bhagavāti.
     {231.1}  Vigarahi  buddho  bhagavā  kathaṃ  hi  nāma bhikkhave bhikkhuniyo
bhikkhunīnaṃ    hatthe    cīvaraṃ    nikkhipitvā    santaruttarena   janapadacārikaṃ
pakkamissanti    netaṃ   bhikkhave   appasannānaṃ   vā   pasādāya   .pe.
Evañca   pana   bhikkhave   bhikkhuniyo   imaṃ   sikkhāpadaṃ   uddisantu   yā
Pana bhikkhunī pañcāhikaṃ saṅghāṭivāraṃ 1- atikkāmeyya pācittiyanti.
     [232]   Yā  panāti  yā  yādisā  .pe.  bhikkhunīti  .pe.  ayaṃ
imasmiṃ    atthe    adhippetā   bhikkhunīti   .   pañcāhikaṃ   saṅghāṭivāraṃ
atikkāmeyyāti  pañcamaṃ  divasaṃ  pañca  cīvarāni  neva  nivāseti na pārupati
na otāpeti pañcamaṃ divasaṃ atikkāmeti āpatti pācittiyassa.
     [233]      Pañcāhātikkante      atikkantasaññā      āpatti
pācittiyassa   .   pañcāhātikkante  vematikā  āpatti  pācittiyassa .
Pañcāhātikkante     anatikkantasaññā     āpatti    pācittiyassa   .
Pañcāhānatikkante     atikkantasaññā     āpatti     dukkaṭassa    .
Pañcāhānatikkante   vematikā  āpatti  dukkaṭassa  .  pañcāhānatikkante
anatikkantasaññā anāpatti.
     [234]   Anāpatti   pañcamaṃ  divasaṃ  pañca  cīvarāni  nivāseti  vā
pārupati    vā   otāpeti   vā   gilānāya   āpadāsu   ummattikāya
ādikammikāyāti.
                               --------



             The Pali Tipitaka in Roman Character Volume 3 page 135-136. https://84000.org/tipitaka/read/roman_read.php?B=3&A=2703              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=2703              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=231&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=52              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=231              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11475              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11475              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]