ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

page143.

Naggavaggassa navamasikkhāpadaṃ [249] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena thullanandāya bhikkhuniyā upaṭṭhākakulaṃ thullanandaṃ bhikkhuniṃ etadavoca sace mayaṃ ayye sakkoma bhikkhunīsaṅghassa cīvaraṃ dassāmāti . tena kho pana samayena vassaṃ vutthā bhikkhuniyo cīvaraṃ bhājetukāmā sannipatiṃsu . Thullanandā bhikkhunī tā bhikkhuniyo etadavoca āgametha ayye atthi bhikkhunīsaṅghassa cīvarapaccāsāti . bhikkhuniyo thullanandaṃ bhikkhuniṃ etadavocuṃ gacchayye taṃ cīvaraṃ jānāhīti. {249.1} Thullanandā bhikkhunī yena taṃ kulaṃ tenupasaṅkami upasaṅkamitvā te manusse etadavoca dethāvuso bhikkhunīsaṅghassa cīvaranti . na mayaṃ ayye sakkoma bhikkhunīsaṅghassa cīvaraṃ dātunti . Thullanandā bhikkhunī bhikkhunīnaṃ etamatthaṃ ārocesi . yā tā bhikkhuniyo appicchā .pe. tā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma ayyā thullanandā dubbalacīvarapaccāsāya cīvarakālasamayaṃ atikkāmessatīti .pe. saccaṃ kira bhikkhave thullanandā bhikkhunī dubbalacīvarapaccāsāya cīvarakālasamayaṃ atikkāmetīti 1- . saccaṃ bhagavāti . Vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave thullanandā bhikkhunī dubbalacīvarapaccāsāya cīvarakālasamayaṃ @Footnote: 1 Ma. Yu. atikkāmesīti.

--------------------------------------------------------------------------------------------- page144.

Atikkāmessati netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {249.2} yā pana bhikkhunī dubbalacīvarapaccāsāya cīvarakālasamayaṃ atikkāmeyya pācittiyanti. [250] Yā panāti yā yādisā .pe. Bhikkhunīti .pe. Ayaṃ imasmiṃ atthe adhippetā bhikkhunīti . dubbalacīvarapaccāsā nāma sace mayaṃ sakkoma dassāma karissāmāti vācā bhinnā hoti . cīvarakālasamayo nāma anatthate kaṭhine vassānassa pacchimo māso atthate kaṭhine pañca māsā . cīvarakālasamayaṃ atikkāmeyyāti anatthate kaṭhine vassānassa pacchimaṃ divasaṃ atikkāmeti āpatti pācittiyassa . Atthate kaṭhine kaṭhinuddhāradivasaṃ atikkāmeti āpatti pācittiyassa. [251] Dubbalacīvare dubbalacīvarasaññā cīvarakālasamayaṃ atikkāmeti āpatti pācittiyassa . dubbalacīvare vematikā cīvarakālasamayaṃ atikkāmeti āpatti dukkaṭassa . dubbalacīvare adubbalacīvarasaññā cīvarakālasamayaṃ atikkāmeti anāpatti . [1]- adubbalacīvare dubbalacīvarasaññā āpatti dukkaṭassa . adubbalacīvare vematikā āpatti dukkaṭassa. Adubbalacīvare adubbalacīvarasaññā anāpatti. [252] Anāpatti ānisaṃsaṃ dassetvā nivāreti ummattikāya ādikammikāyāti. @Footnote: 1 Ma. etthantare adubbalacīvare dubbalacīvarakālasamayaṃ atikkāmeti @anāpattīti dissati.


             The Pali Tipitaka in Roman Character Volume 3 page 143-144. https://84000.org/tipitaka/read/roman_read.php?B=3&A=2865&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=2865&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=249&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=57              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=249              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11518              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11518              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]