ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

                  Tuvaṭṭavaggassa tatiyasikkhāpadaṃ
     [265]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  thullanandā
bhikkhunī    bahussutā   hoti   bhāṇikā   visāradā   paṭṭhā   dhammiṃ   kathaṃ
kātuṃ   .   bhaddāpi   kāpilānī   bahussutā   hoti   bhāṇikā  visāradā
paṭṭhā   dhammiṃ   kathaṃ  kātuṃ  uḷārasambhāvitā  .  manussā  ayyā  bhaddā
kāpilānī   bahussutā   bhāṇikā   visāradā   paṭṭhā   dhammiṃ   kathaṃ  kātuṃ
uḷārasambhāvitāti    bhaddaṃ    kāpilāniṃ    paṭhamaṃ   payirupāsitvā   pacchā
thullanandaṃ   bhikkhuniṃ   payirupāsanti   .   thullanandā   bhikkhunī  issāpakatā
imā   kira   appicchā   santuṭṭhā   pavivittā   asaṃsaṭṭhā   yā   imā
saññattibahulā     viññattibahulā     viharantīti    bhaddāya    kāpilāniyā
purato    caṅkamatipi   tiṭṭhatipi   nisīdatipi   seyyaṃpi   kappeti   uddisatipi
uddisāpetipi   sajjhāyampi   karoti   .   yā  tā  bhikkhuniyo  appicchā
.pe.    tā    ujjhāyanti    khīyanti    vipācenti   kathaṃ   hi   nāma
ayyā   thullanandā   ayyāya   bhaddāya   kāpilāniyā   sañcicca  aphāsuṃ
karissatīti   .pe.   saccaṃ   kira   bhikkhave   thullanandā  bhikkhunī  bhaddāya
kāpilāniyā sañcicca aphāsuṃ karotīti. Saccaṃ bhagavāti.
     {265.1} Vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave thullanandā bhikkhunī
bhaddāya  kāpilāniyā  sañcicca  aphāsuṃ  karissati  netaṃ bhikkhave appasannānaṃ
Vā   pasādāya  .pe.  evañca  pana  bhikkhave  bhikkhuniyo  imaṃ  sikkhāpadaṃ
uddisantu
     {265.2}   yā  pana  bhikkhunī  bhikkhuniyā  sañcicca  aphāsuṃ  kareyya
pācittiyanti.
     [266]  Yā  panāti  yā  yādisā .pe. Bhikkhunīti .pe. Ayaṃ imasmiṃ
atthe   adhippetā   bhikkhunīti   .   bhikkhuniyāti   aññāya  bhikkhuniyā .
Sañciccāti   jānantī   sañjānantī   cecca   abhivitaritvā   vītikkamo .
Aphāsuṃ   kareyyāti   iminā   imissā   aphāsuṃ   bhavissatīti   anāpucchā
purato  caṅkamati  vā  tiṭṭhati  vā  nisīdati  vā seyyaṃ vā kappeti uddisati
vā uddisāpeti vā sajjhāyaṃ vā karoti āpatti pācittiyassa.
     [267]   Upasampannāya   upasampannasaññā  sañcicca  aphāsuṃ  karoti
āpatti   pācittiyassa   .   upasampannāya   vematikā   sañcicca  aphāsuṃ
karoti    āpatti   pācittiyassa   .   upasampannāya   anupasampannasaññā
sañcicca   aphāsuṃ   karoti  āpatti  pācittiyassa  .  anupasampannāya  1-
upasampannasaññā    āpatti   dukkaṭassa   .   anupasampannāya   vematikā
āpatti    dukkaṭassa   .   anupasampannāya   anupasampannasaññā   āpatti
dukkaṭassa.
     [268]  Anāpatti  na  aphāsuṃ  kattukāmā  āpucchā purato caṅkamati
vā  tiṭṭhati  vā  nisīdati  vā  seyyaṃ vā kappeti uddisati vā uddisāpeti
vā sajjhāyaṃ vā karoti ummattikāya ādikammikāyāti.
@Footnote: 1 Ma. Yu. etthantare anupasampannāya sañcicca aphāsuṃ karoti āpatti dukkaṭassa iti
@ime pāṭhā dissanti.



             The Pali Tipitaka in Roman Character Volume 3 page 150-151. https://84000.org/tipitaka/read/roman_read.php?B=3&A=3008              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=3008              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=265&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=61              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=265              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11548              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11548              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]