ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

                  Tuvaṭṭavaggassa chaṭṭhasikkhāpadaṃ
     [276]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  caṇḍakālī
bhikkhunī   saṃsaṭṭhā   viharati   gahapatināpi   gahapatiputtenapi   .   yā  tā
bhikkhuniyo    appicchā   .pe.   tā   ujjhāyanti   khīyanti   vipācenti
kathaṃ   hi   nāma   ayyā   caṇḍakālī   saṃsaṭṭhā   viharissati   gahapatināpi
gahapatiputtenapīti    .pe.    saccaṃ   kira   bhikkhave   caṇḍakālī   bhikkhunī
saṃsaṭṭhā   viharati   gahapatināpi   gahapatiputtenapīti   .  saccaṃ  bhagavāti .
Vigarahi   buddho   bhagavā   kathaṃ   hi   nāma   bhikkhave  caṇḍakālī  bhikkhunī
saṃsaṭṭhā    viharissati    gahapatināpi    gahapatiputtenapi    netaṃ   bhikkhave

--------------------------------------------------------------------------------------------- page157.

Appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {276.1} yā pana bhikkhunī saṃsaṭṭhā vihareyya gahapatinā vā gahapatiputtena vā . sā bhikkhunī bhikkhunīhi evamassa vacanīyā māyye saṃsaṭṭhā vihari gahapatināpi gahapatiputtenapi viviccāhayye 1- vivekaññeva bhaginiyā saṅgho vaṇṇetīti . evañca [2]- sā bhikkhunī bhikkhunīhi vuccamānā tatheva paggaṇheyya sā bhikkhunī bhikkhunīhi yāvatatiyaṃ samanubhāsitabbā tassa paṭinissaggāya . Yāvatatiyañce samanubhāsiyamānā taṃ paṭinissajjeyya iccetaṃ kusalaṃ no ce paṭinissajjeyya pācittiyanti. [277] Yā panāti yā yādisā .pe. bhikkhunīti .pe. ayaṃ imasmiṃ atthe adhippetā bhikkhunīti . saṃsaṭṭhā nāma ananulomikena kāyikavācasikena saṃsaṭṭhā . gahapati nāma yo koci agāraṃ ajjhāvasati. Gahapatiputto nāma yo koci puttabhātaro. [278] Sā bhikkhunīti yā sā saṃsaṭṭhā bhikkhunī . bhikkhunīhīti aññāhi bhikkhunīhi yā passanti yā suṇanti tāhi vattabbā māyye saṃsaṭṭhā vihari gahapatināpi gahapatiputtenapi viviccāhayye vivekaññeva bhaginiyā saṅgho vaṇṇetīti . dutiyampi vattabbā tatiyampi vattabbā . sace paṭinissajjati iccetaṃ kusalaṃ no ce paṭinissajjati āpatti dukkaṭassa . sutvā na vadanti āpatti dukkaṭassa . sā bhikkhunī saṅghamajjhaṃpi ākaḍḍhitvā vattabbā @Footnote: 1 Ma. Yu. viviccayye. sabbattha evameva dissati. 2 Ma. Yu. etthantare @panasaddo dissati.

--------------------------------------------------------------------------------------------- page158.

Māyye saṃsaṭṭhā vihari gahapatināpi gahapatiputtenapi viviccāhayye vivekaññeva bhaginiyā saṅgho vaṇṇetīti . dutiyampi vattabbā tatiyampi vattabbā . sace paṭinissajjati iccetaṃ kusalaṃ no ce paṭinissajjati āpatti dukkaṭassa. [279] Sā bhikkhunī samanubhāsitabbā . evañca pana bhikkhave samanubhāsitabbā. Byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo {279.1} suṇātu me ayye saṅgho ayaṃ itthannāmā bhikkhunī saṃsaṭṭhā viharati gahapatināpi gahapatiputtenapi . sā taṃ vatthuṃ nappaṭinissajjati . Yadi saṅghassa pattakallaṃ saṅgho itthannāmaṃ bhikkhuniṃ samanubhāseyya tassa vatthussa paṭinissaggāya. Esā ñatti. {279.2} Suṇātu me ayye saṅgho ayaṃ itthannāmā bhikkhunī saṃsaṭṭhā viharati gahapatināpi gahapatiputtenapi . sā taṃ vatthuṃ nappaṭinissajjati . Saṅgho itthannāmaṃ bhikkhuniṃ samanubhāsati tassa vatthussa paṭinissaggāya . Yassā ayyāya khamati itthannāmāya bhikkhuniyā samanubhāsanā tassa vatthussa paṭinissaggāya sā tuṇhassa yassā nakkhamati sā bhāseyya. {279.3} Dutiyampi etamatthaṃ vadāmi .pe. tatiyampi etamatthaṃ vadāmi .pe. samanubhaṭṭhā saṅghena itthannāmā bhikkhunī tassa vatthussa paṭinissaggāya. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti. [280] Ñattiyā dukkaṭaṃ dvīhi kammavācāhi dukkaṭā kammavācāpariyosāne āpatti pācittiyassa.

--------------------------------------------------------------------------------------------- page159.

[281] Dhammakamme dhammakammasaññā nappaṭinissajjati āpatti pācittiyassa . dhammakamme vematikā nappaṭinissajjati āpatti pācittiyassa . dhammakamme adhammakammasaññā nappaṭinissajjati āpatti pācittiyassa . adhammakamme dhammakammasaññā āpatti dukkaṭassa . adhammakamme vematikā āpatti dukkaṭassa . Adhammakamme adhammakammasaññā āpatti dukkaṭassa. [282] Anāpatti asamanubhāsantiyā paṭinissajjantiyā ummattikāya ādikammikāyāti. --------


             The Pali Tipitaka in Roman Character Volume 3 page 156-159. https://84000.org/tipitaka/read/roman_read.php?B=3&A=3140&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=3140&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=276&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=64              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=276              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11572              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11572              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]