ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

                Cittāgāravaggassa dasamasikkhāpadaṃ
     [325]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  chabbaggiyā
bhikkhuniyo   tiracchānavijjaṃ   vācenti   .   manussā   ujjhāyanti  khīyanti
vipācenti    kathaṃ   hi   nāma   bhikkhuniyo   tiracchānavijjaṃ   vācessanti
seyyathāpi   gihiniyo   kāmabhoginiyoti  .  assosuṃ  kho  bhikkhuniyo  tesaṃ
manussānaṃ  ujjhāyantānaṃ  khīyantānaṃ  vipācentānaṃ  .  yā  tā  bhikkhuniyo
appicchā   .pe.   tā   ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi  nāma
Chabbaggiyā   bhikkhuniyo   tiracchānavijjaṃ   vācessantīti  .pe.  saccaṃ  kira
bhikkhave   chabbaggiyā   bhikkhuniyo   tiracchānavijjaṃ   vācentīti   .  saccaṃ
bhagavāti   .  vigarahi  buddho  bhagavā  kathaṃ  hi  nāma  bhikkhave  chabbaggiyā
bhikkhuniyo    tiracchānavijjaṃ   vācessanti   netaṃ   bhikkhave   appasannānaṃ
vā   pasādāya  .pe.  evañca  pana  bhikkhave  bhikkhuniyo  imaṃ  sikkhāpadaṃ
uddisantu
     {325.1} yā pana bhikkhunī tiracchānavijjaṃ vāceyya pācittiyanti.
     [326]   Yā  panāti  yā  yādisā  .pe.  bhikkhunīti  .pe.  ayaṃ
imasmiṃ   atthe   adhippetā  bhikkhunīti  .  tiracchānavijjā  nāma  yaṅkiñci
bāhirakaṃ   anatthasañhitaṃ   .   vāceyyāti   padena  vāceti  pade  pade
āpatti   pācittiyassa   .   akkharāya   vāceti  akkharakkharāya  āpatti
pācittiyassa.
     [327]   Anāpatti   lekhaṃ   vāceti  dhāraṇaṃ  vāceti  guttatthāya
parittaṃ vāceti ummattikāya ādikammikāyāti.
                  Cittāgāravaggo pañcamo.
                                 -------



             The Pali Tipitaka in Roman Character Volume 3 page 177-178. https://84000.org/tipitaka/read/roman_read.php?B=3&A=3572              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=3572              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=325&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=78              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=325              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11664              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11664              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]